Itranslated by G. Schaufelberger, schaufel @ wanadoo.fr,
August 15, 2008
Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edition
send corrections to A. Harindranath, harindranath_a @ yahoo.com ##
    अथ प्रथमोऽध्यायः
    पाण्डववंशप्रतिष्ठाकीर्तनम्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥
शौनक उवाच
जनमेजयस्य के पुत्राः पठ्यन्ते लोमहर्षने ।
कस्मिन्प्रतिष्ठितो वंशः पाण्डवानां महात्मनाम् ॥3-1-1
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
त्वत्तः कथयतः सर्वं वेद्म्यहं तत् परिस्फुटम् ॥3-1-2
सौतिरुवाच
परीक्षितस्य काश्यायां द्वौ पुत्रौ सम्बभूवतुः ।
चन्द्रापीडश्च नृपतिः सूर्यापीडश्च मोक्षवित् ॥3-1-3
चन्द्रापीडस्य पुत्राणां शतमुत्तमधन्विनाम् ।
जनमेजय इत्येवं क्षात्रं भुवि परिश्रुतम् ॥3-1-4
तेषां श्रेष्ठस्तु राजाऽऽसीत्पुरे वारणसाह्वये ।
सत्यकर्णो महाबाहुर्यज्वा विपुलदक्षिणः ॥3-1-5
सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान् ।
अपुत्रः स तु धर्मात्मा प्रविवेश तपोवनम् ॥3-1-6
तस्माद्वनगताद्गर्भं यादवी प्रत्यपद्यत ।
सुचारोर्दुहिता सुभ्रूर्मानिनी भ्रातृमालिनी ॥3-1-7
स तु जन्मनि गर्भस्य श्वेतकर्णः प्रजेश्वरः ।
अन्वगच्छद्गतं पूर्वैर्महाप्रस्थानमच्युतम् ॥3-1-8
सा दृष्ट्वा संप्रयातं तं मानिनी पृष्ठतोऽन्वियात् ।
पथि सा सुषुवे सुभ्रूर्वने राजीवलोचनम् ॥3-1-9
कुमारं तं परित्यज्य भर्तारं चान्वगच्छत ।
पतिव्रता महाभागा द्रौपदीव पुरा पतीन् ॥3-1-10
स तु राजकुमारोऽसौ गिरिकुञ्जे रुरोद ह ।
छायार्थं तस्य मेघास्तु प्रादुरासन्समन्ततः ॥3-1-11
श्रविष्ठायाश्च पुत्रौ द्वौ पिप्पलादश्च कौशिकः ।
दृष्ट्वा कृपान्वितौ गृह्य तं प्रक्षालयतां जलैः ।
निघृष्टौ तस्य तौ पार्श्वौ शिलायां रुधिरप्लुतौ ॥3-1-12
अजश्यामौ तु पार्श्वौ तावुभावपि समाहितौ ।
तथैव तु समारूढौ अजपार्श्वस्ततोऽभवत् ॥3-1-13
ततोऽजपार्श्व इति तौ चक्राते तस्य नाम ह ।
स तु वेमकशालायां द्विजाभ्यामभिवर्धितः ॥3-1-14
वेमकस्य तु भार्या तमुद्वहत्पुत्रकारणात् ।
वेमक्याः स तु पुत्रोऽभूद्ब्राह्मणौ सचिवौ च तौ ॥3-1-15
तेषां पुत्राश्च पौत्राश्च युगपत्तुल्यजीविनः ।
स एष पौरवो वंशः पाण्डवानां प्रतिष्ठितः ॥3-1-16
श्लोकोऽपि चात्र गीतोऽयं नाहुषेण ययातिना ।
जरासङ्क्रमणे पूर्वं भृशं प्रीतेन धीमता ॥3-1-17
आचन्द्रार्कग्रहा भूमिर्भवेदपि न संशयः ।
अपौरवा न तु मही भविष्यति कदाचन ॥3-1-18
इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि
पाण्डववंशप्रतिष्ठाकीर्तने प्रथमोऽध्यायः