##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 3-7 Creation of the Universe - Janamejaya's Questions
Itranslated by G. Schaufelberger schaufel@wanadoo.fr
August 22, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

अथ सप्तमोऽध्यायः
पुष्करप्रादुर्भावः


जनमेजय उवाच

प्रभावं पद्मनाभस्य स्वपतः सागराम्भसि ।
पुष्करे वै यथोद्भूता देवाः सर्षिगणाः पुरा ॥3-7-1 
एतदाख्याहि निखिलं योगं योगविदां पते ।
शृण्वतस्तस्य मे कीर्तिं न तृप्तिरभिजायते ॥3-7-2
कियन्तं चैव कालं वै शयिता पुरुषोत्तमः ।
किमर्थं शयते कालं तस्य कालस्य संभवः ॥3-7-3
कियता चैव कालेन प्रबुध्यति सुराधिपाः ।
कथमुत्थाय भगवानसृजन्निखिलं जगत् ॥3-7-4
के प्रजापतयस्तात आसन्पूर्वं महामुने ।
कथं निर्मितवांश्चैव चित्रं लोके सनातनः ॥3-7-5
एवमेकार्णवे लोके नष्टे स्थावत्रजङ्गमे ।
नष्टे देवासुरगणे प्रनष्टोरगराक्षसे ॥3-7-6
नष्टानलानिले लोके नष्टाकाशमहीतले ।
केवलं गह्वरीभूते महाभूतविपर्यये ॥3-7-7
प्रभुर्महाभूतपतिर्महातेजा महाततिः ।
आस्ते सुरगुरुश्रेष्ठो विधिमादाय कं मुने ॥3-7-8
तन्मे त्वमुपपन्नाय ब्रह्मन्नेतदसंशयम् ।
वक्तुमर्हसि धर्मिष्ठ यशो नारायणात्मकम् ॥3-7-9
प्रादुर्भावं पुरस्कृत्य भूतं भव्यं महात्मनः ।
श्राद्धानामुपविष्टानां भगवन्वक्तुमर्हसि ॥3-7-10

वैशम्पायन उवाच

नारायणयशोज्ञाने या भवेद्भवतः स्पृहा ।
त्वद्वंशानघ पूतस्य कार्यं कुरुकुलर्षभ ॥3-7-11
शृणुश्वादिपुराणेभ्यो देवताभ्यो यथश्रुति ।
ब्राह्मणानां च वदतां श्रुतोऽस्माभिर्महात्मनाम् ॥3-7-12
तथा च तपसा दृष्टो बृहस्पतिसमद्युतिः ।
पाराशर्यस्ततः श्रीमान्गुरुर्द्वैपायनोऽब्रवीत् ॥3-7-13
तत्तेऽहं संप्रवक्ष्यामि यथाप्रज्ञं यथाश्रुतम् ।
न विज्ञातुं मया शक्यमृषिमात्रेण भारत ॥3-7-14
कः समुत्सहते ज्ञातुं परं नारायणात्मकम् ।
विश्वात्मनोऽयं ब्रह्मापि न वेदयति तत्त्वतः ॥3-7-15
श्रुतं मे विश्वदेवानां यद्रहस्यं महर्षिणाम् ।
तदिदं सर्वदेवानां तत्त्वतस्तत्त्ववादिनाम् ॥3-7-16
तदध्यात्मविदां चिन्त्यं कारणं चैव कर्मिणाम् ।
अधिदैवं च यद्दैवं तद्दैवमिति संज्ञितम् ॥3-7-17
यद्भूतमधिभूतं च यत्परं च महर्षिणाम् ।
यत्सत्यं देवदृष्टं च यत्तद्वेदविदो विदुः ॥3-7-18
यः कर्ता कारको बुद्धिर्मनः क्षेत्रज्ञ एव च ।
प्रधानं पुरुषः शास्ता एकस्तदभिशब्द्यते ॥3-7-19
कालः कालं स्वपयति द्रष्टा स्वाधीन एव च ।
प्राणः पञ्चविधश्चैव ध्रुवमक्षय एव च ॥3-7-20
उच्यते विविधैर्भावैस्तस्यैवानघ तत्परैः ।
स एव भगवान्सर्वं करोति विकरोति च ॥3-7-21
योऽस्मान्कारयते कर्म तेनास्म व्याकुलीकृताः ।
यजामहे तमेवेशं तमेवेच्छाम निर्वृताः ॥3-7-22
यो वक्ता यश्च वक्तव्यो यश्चाहं तद्ब्रवीमि वः ।
इदं शृणुत यच्छ्रेयो यच्चान्यत्परिजल्पथ ॥3-7-23
याः कथाश्चैव वर्तन्ते श्रुतयो वाथ गह्वराः ।
विश्वं विश्वपतिर्देवाः सर्वं नारायणात्मकम् ॥3-7-24
	यत्सत्यं यदनृतमादिमक्षरं वै
		यद्भूतं भवति मिथश्च यद्भविष्यम् ।
	यत्किञ्चिच्चरमचराव्ययं त्रिलोके
		तत्सर्वं पुरुषवरः प्रभूर्वरिष्ठः ॥3-7-25

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
पुष्करप्रादुर्भावे सप्तमोऽध्यायः