##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 3-7 Creation of the Universe - Janamejaya's Questions Itranslated by G. Schaufelberger schaufel@wanadoo.fr August 22, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha सप्तमोऽध्यायः पुष्करप्रादुर्भावः जनमेजय उवाच प्रभावं पद्मनाभस्य स्वपतः सागराम्भसि । पुष्करे वै यथोद्भूता देवाः सर्षिगणाः पुरा ॥3-7-1 एतदाख्याहि निखिलं योगं योगविदां पते । शृण्वतस्तस्य मे कीर्तिं न तृप्तिरभिजायते ॥3-7-2 कियन्तं चैव कालं वै शयिता पुरुषोत्तमः । किमर्थं शयते कालं तस्य कालस्य संभवः ॥3-7-3 कियता चैव कालेन प्रबुध्यति सुराधिपाः । कथमुत्थाय भगवानसृजन्निखिलं जगत् ॥3-7-4 के प्रजापतयस्तात आसन्पूर्वं महामुने । कथं निर्मितवांश्चैव चित्रं लोके सनातनः ॥3-7-5 एवमेकार्णवे लोके नष्टे स्थावत्रजङ्गमे । नष्टे देवासुरगणे प्रनष्टोरगराक्षसे ॥3-7-6 नष्टानलानिले लोके नष्टाकाशमहीतले । केवलं गह्वरीभूते महाभूतविपर्यये ॥3-7-7 प्रभुर्महाभूतपतिर्महातेजा महाततिः । आस्ते सुरगुरुश्रेष्ठो विधिमादाय कं मुने ॥3-7-8 तन्मे त्वमुपपन्नाय ब्रह्मन्नेतदसंशयम् । वक्तुमर्हसि धर्मिष्ठ यशो नारायणात्मकम् ॥3-7-9 प्रादुर्भावं पुरस्कृत्य भूतं भव्यं महात्मनः । श्राद्धानामुपविष्टानां भगवन्वक्तुमर्हसि ॥3-7-10 वैशम्पायन उवाच नारायणयशोज्ञाने या भवेद्भवतः स्पृहा । त्वद्वंशानघ पूतस्य कार्यं कुरुकुलर्षभ ॥3-7-11 शृणुश्वादिपुराणेभ्यो देवताभ्यो यथश्रुति । ब्राह्मणानां च वदतां श्रुतोऽस्माभिर्महात्मनाम् ॥3-7-12 तथा च तपसा दृष्टो बृहस्पतिसमद्युतिः । पाराशर्यस्ततः श्रीमान्गुरुर्द्वैपायनोऽब्रवीत् ॥3-7-13 तत्तेऽहं संप्रवक्ष्यामि यथाप्रज्ञं यथाश्रुतम् । न विज्ञातुं मया शक्यमृषिमात्रेण भारत ॥3-7-14 कः समुत्सहते ज्ञातुं परं नारायणात्मकम् । विश्वात्मनोऽयं ब्रह्मापि न वेदयति तत्त्वतः ॥3-7-15 श्रुतं मे विश्वदेवानां यद्रहस्यं महर्षिणाम् । तदिदं सर्वदेवानां तत्त्वतस्तत्त्ववादिनाम् ॥3-7-16 तदध्यात्मविदां चिन्त्यं कारणं चैव कर्मिणाम् । अधिदैवं च यद्दैवं तद्दैवमिति संज्ञितम् ॥3-7-17 यद्भूतमधिभूतं च यत्परं च महर्षिणाम् । यत्सत्यं देवदृष्टं च यत्तद्वेदविदो विदुः ॥3-7-18 यः कर्ता कारको बुद्धिर्मनः क्षेत्रज्ञ एव च । प्रधानं पुरुषः शास्ता एकस्तदभिशब्द्यते ॥3-7-19 कालः कालं स्वपयति द्रष्टा स्वाधीन एव च । प्राणः पञ्चविधश्चैव ध्रुवमक्षय एव च ॥3-7-20 उच्यते विविधैर्भावैस्तस्यैवानघ तत्परैः । स एव भगवान्सर्वं करोति विकरोति च ॥3-7-21 योऽस्मान्कारयते कर्म तेनास्म व्याकुलीकृताः । यजामहे तमेवेशं तमेवेच्छाम निर्वृताः ॥3-7-22 यो वक्ता यश्च वक्तव्यो यश्चाहं तद्ब्रवीमि वः । इदं शृणुत यच्छ्रेयो यच्चान्यत्परिजल्पथ ॥3-7-23 याः कथाश्चैव वर्तन्ते श्रुतयो वाथ गह्वराः । विश्वं विश्वपतिर्देवाः सर्वं नारायणात्मकम् ॥3-7-24 यत्सत्यं यदनृतमादिमक्षरं वै यद्भूतं भवति मिथश्च यद्भविष्यम् । यत्किञ्चिच्चरमचराव्ययं त्रिलोके तत्सर्वं पुरुषवरः प्रभूर्वरिष्ठः ॥3-7-25 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पुष्करप्रादुर्भावे सप्तमोऽध्यायः