##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 3-9   Creation of the Grand Ocean
Itranslated by G. Schaufelberger schaufel@wanadoo.fr
August 25, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
अथ नवमोऽध्यायः
एकार्णवविधिः


वैशम्पायन उवाच

भूत्वा नारायणो योगी सप्तमूर्तिर्विभावसुः ।
गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान् ॥3-9-1
पीत्वार्णवांश्च सर्वान्स नदीः कूपांश्च सर्वशः ।
पर्वतानां च सलिलं सर्वं पीत्वा च रश्मिभिः ॥3-9-2
भित्त्वा सहस्रशश्चैव महीं नीत्वा रसातलम् ।
रसातलजलं कृत्स्नं पिबते रसमुत्तमम् ॥3-9-3
अप्सु सृजन्क्लेदमन्यद्ददाति प्राणिनां ध्रुवम् ।
तत्सर्वमरविन्दाक्ष आदत्ते पुरुषोत्तमः ॥3-9-4
वायुश्च बलवान्भूत्वा स विधूयाखिलं जगत् ।
प्राणोदयं सुराणां च वायुना कुरुते हरिः ॥3-9-5
ततो देवगणानां च सर्वेषामेव देहिनाम् ।
ये चेन्द्रियगणाः सर्वे ये चान्ये च यतोद्भवाः ॥3-9-6
पूयं घ्राणं शरीरं च पृथिवीमाश्रिता गुणाः ।
जिह्वा रसश्च क्लेदश्च संश्रिताः सलिलं गुणाः ।
रूपं चक्षुर्विपाकश्च ज्योतिरेवाश्रिता गुणाः ॥3-9-7
स्पर्शः प्राणश्च चेष्टा च पवनं संश्रिता गुनाः ।
परमेष्ठिनं वरेण्यं च हृषीकेशं समाश्रिताः ॥3-9-8
ततो भगवता तत्र रश्मिभिः परिवारिताः ।
वायुना कृष्यमाणाश्च रूपान्योन्यसमाश्रयात् ॥3-9-9
तेषां संघर्षणोद्भूतः पावकः शतधा ज्वलन् ।
अदहन्निखिलाँल्लोकानुग्रः संवर्तकोऽनलः ॥3-9-10
सपर्वतांस्तरून्गुल्माँल्लतावल्लीस्तृणानि च ।
विमानानि च दिव्यानि पुराणि विविधानि च ॥3-9-11
आश्रमांश्च तथा पुण्यान्दिव्यान्यायतनानि च ।
यानि चाश्रयणीयानि तानि सर्वणि सोऽदहत् ॥3-9-12
भस्मीभूतांस्ततः सर्वाँल्लोकाँल्लोकगुरुर्हरिः ।
भूयो निर्वापयामास जलयुक्तेन कर्मणा ॥3-9-13
सहस्रदृङ्महातेजा भूत्वा कृष्णो महाघनः ।
दिविअतोयेन हविषा तर्पयामास मेदिनीम् ॥3-9-14
ततः क्षीरनिकाशेन स्वादुना परमाम्भसा ।
शिवेन पुण्येन मही निर्वाणमगमत्परम् ॥3-9-15
ते नगा जलसञ्छन्नाः पयसः सर्वतोधराः ।
एकार्णवजला भूत्वा सर्वसत्त्वविवर्जिताः ॥3-9-16
महाभूतान्यपि च तं प्रविष्टान्यमितौजसम् ।
नष्टार्कपवनाकाशे सूक्ष्मे जनविवर्जिते ॥3-9-17
संशोषयित्वा पीत्वा च [कल्पयित्वाच देहिनम् ।
दग्ध्वा सन्तापयित्वा च] वसत्येकः सनातनः ।
पौराणं रूपमास्थाय किमप्यमितबुद्धिमान् ॥3-9-18
एकार्णवजले ह्यासीद्योगी योगमुपागतः ।
अयुतानां सहस्राणि गतान्येकार्णवोऽम्भसि ।
न चैनं कश्चिदव्यक्तं व्यक्तं वेदितुमर्हति ॥3-9-19

जनमेजय उवाच

एकर्णवविधिः योऽयं यश्चैव परिकीर्तितः ।
क एष पुरुषो नाम किंयोगः कश्च योगवान् ॥3-9-20

वैशम्पायन उवाच

एतावन्तमसौ कालमेकार्णवविधिं प्रति ।
करिष्यतीमं भगवानिति कश्चिन्न बुध्यते ॥3-9-21
न वै माता न च द्रष्टा न ज्ञाता नैव पार्श्वगः ।
ततोऽवज्ञायते कश्चिदृते तं देवमीश्वरम् ॥3-9-22
	नभः क्षितिं पवनमथ प्रकाशय-
		न्प्रजापतिं भुवनचरं सुरेश्वरम् ।
	पितामहं श्रुतिनिलयं महामुनिं
		शशास भूः शयनमरोचयत्प्रभुः ॥3-9-23

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
पुष्करप्रादुर्भावे नवमोऽध्यायः