##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 3-9 Creation of the Grand Ocean Itranslated by G. Schaufelberger schaufel@wanadoo.fr August 25, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha नवमोऽध्यायः एकार्णवविधिः वैशम्पायन उवाच भूत्वा नारायणो योगी सप्तमूर्तिर्विभावसुः । गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान् ॥3-9-1 पीत्वार्णवांश्च सर्वान्स नदीः कूपांश्च सर्वशः । पर्वतानां च सलिलं सर्वं पीत्वा च रश्मिभिः ॥3-9-2 भित्त्वा सहस्रशश्चैव महीं नीत्वा रसातलम् । रसातलजलं कृत्स्नं पिबते रसमुत्तमम् ॥3-9-3 अप्सु सृजन्क्लेदमन्यद्ददाति प्राणिनां ध्रुवम् । तत्सर्वमरविन्दाक्ष आदत्ते पुरुषोत्तमः ॥3-9-4 वायुश्च बलवान्भूत्वा स विधूयाखिलं जगत् । प्राणोदयं सुराणां च वायुना कुरुते हरिः ॥3-9-5 ततो देवगणानां च सर्वेषामेव देहिनाम् । ये चेन्द्रियगणाः सर्वे ये चान्ये च यतोद्भवाः ॥3-9-6 पूयं घ्राणं शरीरं च पृथिवीमाश्रिता गुणाः । जिह्वा रसश्च क्लेदश्च संश्रिताः सलिलं गुणाः । रूपं चक्षुर्विपाकश्च ज्योतिरेवाश्रिता गुणाः ॥3-9-7 स्पर्शः प्राणश्च चेष्टा च पवनं संश्रिता गुनाः । परमेष्ठिनं वरेण्यं च हृषीकेशं समाश्रिताः ॥3-9-8 ततो भगवता तत्र रश्मिभिः परिवारिताः । वायुना कृष्यमाणाश्च रूपान्योन्यसमाश्रयात् ॥3-9-9 तेषां संघर्षणोद्भूतः पावकः शतधा ज्वलन् । अदहन्निखिलाँल्लोकानुग्रः संवर्तकोऽनलः ॥3-9-10 सपर्वतांस्तरून्गुल्माँल्लतावल्लीस्तृणानि च । विमानानि च दिव्यानि पुराणि विविधानि च ॥3-9-11 आश्रमांश्च तथा पुण्यान्दिव्यान्यायतनानि च । यानि चाश्रयणीयानि तानि सर्वणि सोऽदहत् ॥3-9-12 भस्मीभूतांस्ततः सर्वाँल्लोकाँल्लोकगुरुर्हरिः । भूयो निर्वापयामास जलयुक्तेन कर्मणा ॥3-9-13 सहस्रदृङ्महातेजा भूत्वा कृष्णो महाघनः । दिविअतोयेन हविषा तर्पयामास मेदिनीम् ॥3-9-14 ततः क्षीरनिकाशेन स्वादुना परमाम्भसा । शिवेन पुण्येन मही निर्वाणमगमत्परम् ॥3-9-15 ते नगा जलसञ्छन्नाः पयसः सर्वतोधराः । एकार्णवजला भूत्वा सर्वसत्त्वविवर्जिताः ॥3-9-16 महाभूतान्यपि च तं प्रविष्टान्यमितौजसम् । नष्टार्कपवनाकाशे सूक्ष्मे जनविवर्जिते ॥3-9-17 संशोषयित्वा पीत्वा च [कल्पयित्वाच देहिनम् । दग्ध्वा सन्तापयित्वा च] वसत्येकः सनातनः । पौराणं रूपमास्थाय किमप्यमितबुद्धिमान् ॥3-9-18 एकार्णवजले ह्यासीद्योगी योगमुपागतः । अयुतानां सहस्राणि गतान्येकार्णवोऽम्भसि । न चैनं कश्चिदव्यक्तं व्यक्तं वेदितुमर्हति ॥3-9-19 जनमेजय उवाच एकर्णवविधिः योऽयं यश्चैव परिकीर्तितः । क एष पुरुषो नाम किंयोगः कश्च योगवान् ॥3-9-20 वैशम्पायन उवाच एतावन्तमसौ कालमेकार्णवविधिं प्रति । करिष्यतीमं भगवानिति कश्चिन्न बुध्यते ॥3-9-21 न वै माता न च द्रष्टा न ज्ञाता नैव पार्श्वगः । ततोऽवज्ञायते कश्चिदृते तं देवमीश्वरम् ॥3-9-22 नभः क्षितिं पवनमथ प्रकाशय- न्प्रजापतिं भुवनचरं सुरेश्वरम् । पितामहं श्रुतिनिलयं महामुनिं शशास भूः शयनमरोचयत्प्रभुः ॥3-9-23 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पुष्करप्रादुर्भावे नवमोऽध्यायः