##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 3-10 Itranslated by G. Schaufelberger schaufel@wanadoo.fr August 27, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha दशमोऽध्यायः एकार्णवे भगवन्मार्कण्डेयसंवादः वैशम्पायन उवाच एवमेकार्णवीभूते शेते लोके महाश्रुतिः । प्रच्छाद्य सलिलं सर्वं हरिर्नारायणः प्रभुः ॥3-10-1 महतो रजसो मध्ये महार्णवसमस्य वै । विरजस्को महाबाहुरक्षरं ब्रह्म यं विदुः ॥3-10-2 आत्मरूपप्रकाशेन तपसा संवृतः प्रभुः । त्रिकमास्थाय कालं तु ततः सुष्वाप सोऽव्ययः ॥3-10-3 पुरुषो यज्ञ इत्येवं यत्परं परिकीर्तितम् । यच्चान्यत्पुरुषाख्यं स्यात्सर्वं तत्पुरुषोत्तमः ॥3-10-4 ये च यज्ञपरा विप्रा ऋत्विजा इति संज्ञिताः । आत्मदेहात्पुराभूता यज्ञेभ्यः श्रूयतां तदा ॥3-10-5 ब्रह्माणं परमं वक्त्रादुद्गातारं च सामगम् । होतारमथ चाध्वर्युं बाहुभ्यामसृजत्प्रभुः ॥3-10-6 ब्राह्मणो ब्राह्मणत्वाच्च संप्रस्तारं च सर्वशः । तन्मित्रं वरुणं सृष्ट्वा प्रतिष्ठातारमेव च ॥3-10-7 उदरात्प्रतिहर्तारं पोतारं चैव भारत । अच्छावाकमनोरूभ्यां नेष्टारं चैव भारत ॥3-10-8 पाणिभ्यामथ चाग्नीध्रं सुब्रह्मण्यं च यज्ञियम् । ग्रावाणमथ बाहुभ्यामुन्नेतारं च यज्ञियम् ॥3-10-9 एवमेवैष भगवान्षोडशैताञ्जगत्पतिः । प्रवक्तॄन् सर्वयज्ञानामृत्विजोऽसृजदुत्तमान् ॥3-10-10 तदेष वै वेदमयः पुरुषो यज्ञसंमितः । वेदाश्च तन्मयाः सर्वे साङ्गोपणिषदक्रियाः ॥3-10-11 स्वपित्येकार्णवे चैव यदाश्चर्यमभूत्तदा । श्रूयते तद्यथा वृत्तं मार्कण्डेयो यदन्वभूत् ॥3-10-12 जीर्णो भगवतस्तस्य कुक्षावेव महामुनिः । बहुवर्षसहस्रायुस्तस्यैव वरतेजसा ॥3-10-13 इति तीर्थप्रसङ्गेन प्रिथिवीतीर्थगोचरः । आश्रमानपि पुण्यांश्च तीर्थान्यायतनानि च ॥3-10-14 देशान्राष्ट्राणि चित्राणि पुराणि विविधानि च । जपहोमरतः क्षान्तस्तपो घोरं समाश्रितः ॥3-10-15 मार्कण्डेयस्ततस्तस्य शनैर्वक्त्राद्विनिःसृतः । निष्क्रामन्तं न चात्मानम् जानीते देवमायया ॥3-10-16 निष्क्रान्तस्तस्य वदनादेकार्णवमथो गतः । सर्वतस्तमसाच्छन्नं मार्कण्डेयो निरीक्षते ॥3-10-17 तस्योत्पन्नं भयं तीव्रं संशयश्चात्मजीविते । देवदर्शनसंहृष्टो विस्मयं चागमत्परम् ॥3-10-18 सञ्चिन्तयति मध्यस्थो मार्कण्डेयोऽतिशङ्कितः । किंस्विद्भवेदियं चिन्ता मोहः स्वप्नोऽनुभूयते ॥3-10-19 व्यक्तमन्यतमो भावो ह्येतेषां भविता मम । न हीदृशमसंक्लिष्टमयुक्तं सत्यमर्हति ॥3-10-20 नष्टचन्द्रार्कपवने छन्नपर्वतभूतले । कतमः स्यादयं लोक इति चिन्ताव्यवस्थितः ॥3-10-21 अपश्यच्चापि पुरुषं शयानं पर्वतोपमम् । तोयाढ्यमिव जीमूतं मध्ये मग्नं महार्णवे ॥3-10-22 तपन्तमिव तेजोभिर्भास्वन्तमिव वर्चसा । जाग्रन्तमिव गाम्भीर्याच्छ्वसन्तमिव पन्नगम् ॥3-10-23 स देवं प्रष्टुमायाति को भवानिति विस्मयात् । तथैव च शनैर्भूयो मुनिः कुक्षिं प्रवेशितः ॥3-10-24 स प्रविष्टः पुनः कुक्षौ मार्कण्डेयः सुनिश्चितः । तथैव चरते भूयो विजानन्स्वप्नदर्शनम् ॥3-10-25 स तथैव यथापूर्वम् पृथिवीमटते पुनः । पुण्यतीर्थानि पूतानि निरैक्षद्दिवि भूतले ॥3-10-26 क्रतुभिर्यजमानांश्च समाप्तवरदक्षिणैः । पश्यते देवकुक्षिस्थान्यज्ञियाञ्च्छतशो द्विजान् ॥3-10-27 सद्वृत्तमाश्रिताः सर्वे वर्णा ब्राह्मणपूर्वकाः । चत्वारश्चाश्रमाः सम्यग्यथोद्दिष्टपदानुगाः ॥3-10-28 वर्षाणां शतसाहस्त्र्यं मार्कण्डेयो महामुनिः । विचरन्पृथिवीं कृत्स्नां न च कुक्ष्यन्तमैक्षत ॥3-10-29 ततः कदाचिदथ वै पुनर्वक्त्राद्विनिःसृतः । सुप्तं न्यग्रोधशाखायां बालमेकं निरीक्षते ॥3-10-30 यथा चैकार्णवजले नीहारेण वृतान्तरे । अव्यक्तभीषणे लोके सर्वभूतविवर्जिते ॥3-10-31 स भूयो विस्मयाविष्ट कौतूहलसमन्वितः । बालमादित्यसङ्काशं न शक्नोत्युपसर्पितुम् ॥3-10-32 सोऽचिन्तयदथैकान्ते स्थित्वा सलिलसन्निधौ । पूर्वदृष्टमिदं नेति शङ्कितो देवमायया ॥3-10-33 अगाधे सलिलस्तब्धे मार्कण्डेयः प्लवन्मुनिः । न शान्तिं लभते तत्र श्रमात्संत्रस्तविक्लवः ॥3-10-34 तथैव भगवान्हंसो गतो योगेन बालताम् । बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमः ॥3-10-35 श्रीभगवानुवाच मा भैर्वत्स न भेतव्यमिहैवायाहि चान्तिकम् । मार्कण्डेय मुने धीर बालस्त्वं श्रमपीडितः ॥3-10-36 मार्कण्डेय उवाच को मां नाम्ना कीर्तयते तपः परिभवन्मम । बहुवर्षसहस्रायुर्धर्षयम्श्चैव मे वयः ॥3-10-37 न ह्येषु समुदाचारो देवेष्वपि समाहितः । मां ब्रह्मापि स विश्वेशो दीर्घायुरिति भाषते ॥3-10-38 कस्तपो घोरशिरसो ममाद्य त्यक्तजीवितः । मार्कण्डेयेति मां प्रोक्त्वा मृत्युमीक्षितुमिच्छति ॥3-10-39 वैशम्पायन उवाच एवमाभाषते क्रोधान्मार्कण्डेयो महामुनिः । अथैनं भगवान्भूयो बभाषे तत्परायणम् ॥3-10-40 श्रीभगवानुवाच अहं ते जनको वत्स हृषीकेशः पिता गुरुः । आयुःप्रदाता पौराणः किमर्थं नोपसर्पति ॥3-10-41 मां पुत्रकामः प्रथमं पिता ते ह्यङ्गिरा मुनिः । पूर्वमाराधयामास तपस्तीव्रमुपाश्रितः ॥3-10-42 ततस्त्वां घोरशिरसं दहनोपमतेजसम् । दत्तवानहमात्मेष्टं महर्षिममितायुषम् ॥3-10-43 तत्र नोत्सहते चान्यो यो न भूतो ममात्मकः । द्रष्टुमेकार्णवगतं क्रीडन्तं योगधर्मिणम् ॥3-10-44 वैशम्पायन उवाच ततः प्रसन्नवदनो विस्मयोत्फुल्ललोचनः । मूर्ध्नि बद्धाञ्जलिपुटो मार्कण्डेयो महातपाः ॥3-10-45 नामगोत्रे ततः श्रुत्वा दीर्घायुर्लोकपूजितः । अथाकरोन्नमस्कारं प्रणतः शिरसा प्रभुम् ॥3-10-46 मार्कण्डेय उवाच इच्छेऽहं तत्त्वतो मायामिमां ज्ञातुं तवानघ । यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान् ॥3-10-47 किंसंज्ञः कश्च भगवाँल्लोके विज्ञायसेऽनघ । तर्कये त्वां महाभूतं न भूतमिह तिष्ठति ॥3-10-48 श्रीभगवानुवाच अहं नारायणो ब्रह्मा संभवः सर्वदेहिणाम् । सर्वभूतोद्भवकरः सर्वभूतविनाशनः ॥3-10-49 अहमैन्द्रे पदे शक्र ऋतूनामपि वत्सरः । अहं युगे युगाक्षश्च युगस्यावर्त एव च ॥3-10-50 अहं सर्वाणि सत्त्वानि दैवतान्यखिलानि च । भुजगानामहं शेषस्तार्क्ष्योऽहं सर्वपक्षिणाम् ॥3-10-51 अहं सहस्रशीर्षा ध्यौर्यः पदैरभिसंवृतः । आदित्यो यज्ञपुरुषो देवो यज्ञमयो मखः । अहमग्निर्हव्यवाहो यादसां पतिरव्ययः ॥3-10-52 यत्पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनाम् । बहुजन्मनिरुद्धात्मा ब्राह्मणो यतिरुच्यते ॥3-10-53 ज्ञानवान्दृष्टविश्वात्मा योगिनां योगवित्तमः । कृतान्तः सर्वभूतानां विश्वेषां कालसंज्ञितः ॥3-10-54 अहम् कर्म क्रिया जीवः सर्वेषां धर्मदर्शनः । निष्क्रियः सर्वभूतेषु स्वात्मज्योतिः सनातनः ॥3-10-55 प्रधानं पुरुषो देवोऽहमाद्यस्त्वक्षयोऽव्ययः । अहं धर्मस्तपश्चाहं सर्वाश्रमनिवासिनाम् ॥3-10-56 अहं हयशिरो देवः क्षीरोदे यो महार्णवे । ऋतं सत्यं च परममहमेकः प्रजापतिः ॥3-10-57 अहं साङ्ख्यमहं योगमहं तत्परमं पदम् । अहमिज्यो भवश्चाहमहं विद्याधिपः स्मृतः ॥3-10-58 अहं ज्योतिरहं वायुरहं भूमिरहं नभः । अहमापः समुद्राश्च नक्षत्राणि दिशो दश । अहं वर्षमहं सोमः पर्जन्योऽहमहं रविः ॥3-10-59 क्षीरोदः सागरश्चाहं समुद्रो वडवामुखः । वह्निः संवर्तको भूत्वा पिबंस्तोयमहं रविः ॥3-10-60 अहं पुराणं परमं तथैवेह परायणम् । भविष्यं चैव सर्वत्र भविष्ये सर्वसंभवः ॥3-10-61 यत्किञ्चित्पश्यसे चैव यत्छृणोषि च किञ्चन । यच्चानुभवसे लोके तत्सर्वं मामकं स्मृतम् ॥3-10-62 विश्वं सृष्टं मया पूर्वं सृजेयं चाद्य पश्य माम् । युगे युगे च स्रक्ष्यामि मार्कण्डेयाखिलं जगत् ॥3-10-63 तदेतदखिलं सर्वं मार्कण्डेयावधारय । शुश्रूषुर्मम धर्मेप्सुः कुक्षौ चर सुखी भव ॥3-10-64 मम ब्रह्मा शरीरस्थो देवाश्च ऋषिभिः सह । व्यक्तमव्यक्तयोगं मामवगच्छापराजितम् ॥3-10-65 अहमेकाक्षरो मन्त्रस्त्र्यक्षरश्चैव सर्वशः । त्रिपदश्चैव परमस्त्रिवर्गार्थनिदर्शनः ॥3-10-66 वैशम्पायन उवाच एवमेतत्पुराणेषु वेदान्ते च महामुनिः । वक्त्रे व्याहृतवानाशु मार्कण्डेयं महामुनिम् ॥3-10-67 प्रवेशयामास ततो जठरं विश्वरूपधृक् । ततो भगवतः कुक्षिं प्रविष्टो मुनिसत्तमः । रराम सुखमासाद्य शुश्रूषुर्हंसमव्ययम् ॥3-10-68 तदक्षरं विविधमथाश्रितो वपु- र्महार्णवे व्यपगतचन्द्रभास्करे । शनैश्चरन्प्रभुरपि हंससञ्ज्ञितोऽ- सृजज्जगद्विसृजति कालपर्यये ॥3-10-69 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे मार्कण्डेयदर्शने दशमोऽध्यायः