##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 3-11 The Advent of the Great Lotus Itranslated by G. Schaufelberger schaufel@wanadoo.fr August 29, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha एकादशोऽध्यायः महापद्मोत्पत्तिः वैशम्पायन उवाच आपवः स विभुर्भूत्वा कारयामास वै तपः । छादयित्वाऽऽत्मनो देहमात्मना कुम्भसंभवः ॥3-11-1 ततो महात्मातिबलो मतिं लोकस्य सर्जने । महतां pan~chabhUtAnAM विश्वभूतो व्यचिन्तयत् ॥3-11-2 तस्य चिन्तयतस्तत्र तपसा भावितात्मनः । निराकाशे तोयमये सूक्ष्मे जगति गह्वरे ॥3-11-3 ईशत्सङ्क्षोभयामास सोऽर्णवं सलिले स्थितः । सोऽनन्तरोर्मिणा सूक्ष्ममथ च्छिद्रमभूत्तदा ॥3-11-4 तत्र शब्दगतिर्भूत्वा मारुतद्रवसंभवः । स लब्ध्वान्तरमक्षोभ्यो व्यवर्धत समीरणः ॥3-11-5 विवर्धता बलवता तेन सङ्क्षोभितोऽर्णवः । अन्योन्यवेगाभिहता ममन्थुश्चोर्मयो भृशम् ॥3-11-6 महार्णवस्य क्षुब्धस्य तस्मिन्नम्भसि मथ्यति । kR^iSNavartmA समभवत्प्रभुर्वैश्वानरोऽर्चिमान् ॥3-11-7 तत्र संशोषयामास पावकः सलिलं बहु । क्षयाज्जलनिधेश्छिद्रमभवन्निःसृतं नभः ॥3-11-8 आत्मतेजोद्भवाः पुण्या आपोऽमृतरसोपमाः । आकाशं छिद्रसम्भूतं वायुराकाशसंभवः ॥3-11-9 आज्यसंघर्षणोद्भूतं पावकं चाज्यसंभवम् । दृष्ट्वा प्रीतियुतो देवो महाभूतादिभावनः ॥3-11-10 दृष्ट्वा भूतानि भगवाँल्लोकसृष्ट्यर्थतत्त्ववित् । ब्रह्मणो जन्मसहितं बहुरूपो विचिन्वति ॥3-11-11 चतुर्युगादिसङ्ख्यान्ते सहस्रयुगपर्यये । यत्पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनाम् ॥3-11-12 बहुजन्मनिरुद्धात्मा ब्राह्मणो यतिरुत्तमः । ज्ञानवान्दृष्टविश्वात्मा योगिनां योगवित्तमः ॥3-11-13 तं योगवन्तं विज्ञेयं संपूर्णैश्वर्यविक्रमम् । देवो ब्रह्मणि विश्वे च नित्योजयति योगवित् ॥3-11-14 ततस्तस्मिन्महातोये हविषो हरिरच्युतः । स्वपन्क्रीडंश्च विविधं मोदते चैष पावकिः ॥3-11-15 पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्तदा । सहस्रपत्रं विरजो भास्कराभं हिरण्मयम् ॥3-11-16 हुताशनं ज्वलितशिखोज्ज्वलप्रभं सुगन्धिनं शरदमलार्कतेजसम् । विराजते कमलमुदारवर्चसं महात्मनस्तनुरुहचारुदर्शनम् ॥3-11-17 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे महापद्मोत्पत्तौ एकादशोऽध्यायः