##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 3-11 The Advent of the Great Lotus 
Itranslated by G. Schaufelberger schaufel@wanadoo.fr
August 29, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ एकादशोऽध्यायः
महापद्मोत्पत्तिः


वैशम्पायन उवाच

आपवः स विभुर्भूत्वा कारयामास वै तपः ।
छादयित्वाऽऽत्मनो देहमात्मना कुम्भसंभवः ॥3-11-1
ततो महात्मातिबलो मतिं लोकस्य सर्जने ।
महतां pan~chabhUtAnAM विश्वभूतो व्यचिन्तयत् ॥3-11-2
तस्य चिन्तयतस्तत्र तपसा भावितात्मनः ।
निराकाशे तोयमये सूक्ष्मे जगति गह्वरे ॥3-11-3
ईशत्सङ्क्षोभयामास सोऽर्णवं सलिले स्थितः ।
सोऽनन्तरोर्मिणा सूक्ष्ममथ च्छिद्रमभूत्तदा ॥3-11-4 
तत्र शब्दगतिर्भूत्वा मारुतद्रवसंभवः ।
स लब्ध्वान्तरमक्षोभ्यो व्यवर्धत समीरणः ॥3-11-5
विवर्धता बलवता तेन सङ्क्षोभितोऽर्णवः ।
अन्योन्यवेगाभिहता ममन्थुश्चोर्मयो भृशम् ॥3-11-6
महार्णवस्य क्षुब्धस्य तस्मिन्नम्भसि मथ्यति ।
kR^iSNavartmA समभवत्प्रभुर्वैश्वानरोऽर्चिमान् ॥3-11-7
तत्र संशोषयामास पावकः सलिलं बहु ।
क्षयाज्जलनिधेश्छिद्रमभवन्निःसृतं नभः ॥3-11-8
आत्मतेजोद्भवाः पुण्या आपोऽमृतरसोपमाः ।
आकाशं छिद्रसम्भूतं वायुराकाशसंभवः ॥3-11-9
आज्यसंघर्षणोद्भूतं पावकं चाज्यसंभवम् ।
दृष्ट्वा प्रीतियुतो देवो महाभूतादिभावनः ॥3-11-10
दृष्ट्वा भूतानि भगवाँल्लोकसृष्ट्यर्थतत्त्ववित् ।
ब्रह्मणो जन्मसहितं बहुरूपो विचिन्वति ॥3-11-11
चतुर्युगादिसङ्ख्यान्ते सहस्रयुगपर्यये ।
यत्पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनाम् ॥3-11-12
बहुजन्मनिरुद्धात्मा ब्राह्मणो यतिरुत्तमः ।
ज्ञानवान्दृष्टविश्वात्मा योगिनां योगवित्तमः ॥3-11-13
तं योगवन्तं विज्ञेयं संपूर्णैश्वर्यविक्रमम् ।
देवो ब्रह्मणि विश्वे च नित्योजयति योगवित् ॥3-11-14
ततस्तस्मिन्महातोये हविषो हरिरच्युतः ।
स्वपन्क्रीडंश्च विविधं मोदते चैष पावकिः ॥3-11-15
पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्तदा ।
सहस्रपत्रं विरजो भास्कराभं हिरण्मयम् ॥3-11-16
	हुताशनं ज्वलितशिखोज्ज्वलप्रभं
		सुगन्धिनं शरदमलार्कतेजसम् ।
	विराजते कमलमुदारवर्चसं 
		महात्मनस्तनुरुहचारुदर्शनम् ॥3-11-17

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
पौष्करे महापद्मोत्पत्तौ एकादशोऽध्यायः