##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 3-15 Janamejaya's question Itranslated by G. Schaufelberger schaufel @ wanadoo.fr September 4, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha पञ्चदशोऽध्यायः जनमेजयप्रश्नः जनमेजय उवाच श्रुतं नः परमं ब्रह्मन् स्ववंशचरितं महत् । दिव्यमन्योन्यसंभूतं मानितं बहुभिर्गुणैः ॥3-15-1 छन्दोभिर्वृत्तसंजातैः समासैश्च सविस्तरैः । लघुभिर्मधुराभाषैर्ग्रथितम् पदविग्रहैः ॥3-15-2 त्रिवर्गेणाभिसंपन्नं धर्मेणार्थेन भोगिनाम् । कामेन बहुरूपेण शरीरान्तर्गतेन च ॥3-15-3 ब्राह्मणानां प्रभावैश्च योगानां च पराक्रमैः । वैरनिर्यातनैश्चैव प्रतिज्ञानां च पारगैः ॥3-15-4 रिपुस्तवसुसंपन्नैर्नानुबन्धः प्रचोदितः । वंशयोर्निर्विनाशाय नृपेण द्विजविग्रहात् ॥3-15-5 ये च तस्मिन्महारौद्रे सङ्ग्रामे निहता नृपाः । तेषां सर्वाणि राष्ट्राणि पुत्राः सर्वे प्रपेदिरे । कौरवः प्रथितो राजा भगवच्छासनानुगः ॥3-15-6 धर्मश्च बहुधा प्रोक्तस्त्रयाणां वर्णसंपदाम् । शूराणामपि विख्यातः स्वर्गहेतुर्द्विजर्षभ ॥3-15-7 अनुग्रहार्थं भूतानां नोत्सेकाय कथञ्चन । चतुर्णां वर्णसंज्ञानां पृथक्पृथगनेकधा ॥3-15-8 गर्भवासं पतन्तश्च भूतानां संप्रबोधितः । पृच्छतां देवसञ्चारः क्षीणे पुण्ये च कर्मणि ॥3-15-9 दाने यश्चादिसंयोगः स चापि बहुधा कृतः । द्वाभ्यां संयोगविहितो मधुवाग्वचनं तयोः ॥3-15-10 न तच्छक्यं मयाऽऽख्यातुं भारताध्ययनं महत् । एकाहेन महान्ब्रह्मन्नपि दिव्येन चक्षुषा ॥3-15-11 ब्रह्मनोऽह्नस्तु विस्तारं सङ्क्षेपं च सुसङ्ग्रहम् । श्रोतुमिच्छामि भगवन्महत्कौतूहलं हि मे ॥3-15-12 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे जनमजयवाक्ये पञ्चदशोऽध्यायः