##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 3-15  Janamejaya's question
Itranslated by G. Schaufelberger schaufel @ wanadoo.fr
September 4, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ पञ्चदशोऽध्यायः
जनमेजयप्रश्नः


जनमेजय उवाच

श्रुतं नः परमं ब्रह्मन् स्ववंशचरितं महत् ।
दिव्यमन्योन्यसंभूतं मानितं बहुभिर्गुणैः ॥3-15-1
छन्दोभिर्वृत्तसंजातैः समासैश्च सविस्तरैः ।
लघुभिर्मधुराभाषैर्ग्रथितम् पदविग्रहैः ॥3-15-2
त्रिवर्गेणाभिसंपन्नं धर्मेणार्थेन भोगिनाम् ।
कामेन बहुरूपेण शरीरान्तर्गतेन च ॥3-15-3
ब्राह्मणानां प्रभावैश्च योगानां च पराक्रमैः ।
वैरनिर्यातनैश्चैव प्रतिज्ञानां च पारगैः ॥3-15-4
रिपुस्तवसुसंपन्नैर्नानुबन्धः प्रचोदितः ।
वंशयोर्निर्विनाशाय नृपेण द्विजविग्रहात् ॥3-15-5
ये च तस्मिन्महारौद्रे सङ्ग्रामे निहता नृपाः ।
तेषां सर्वाणि राष्ट्राणि पुत्राः सर्वे प्रपेदिरे ।
कौरवः प्रथितो राजा भगवच्छासनानुगः ॥3-15-6
धर्मश्च बहुधा प्रोक्तस्त्रयाणां वर्णसंपदाम् ।
शूराणामपि विख्यातः स्वर्गहेतुर्द्विजर्षभ ॥3-15-7
अनुग्रहार्थं भूतानां नोत्सेकाय कथञ्चन ।
चतुर्णां वर्णसंज्ञानां पृथक्पृथगनेकधा ॥3-15-8
गर्भवासं पतन्तश्च भूतानां संप्रबोधितः ।
पृच्छतां देवसञ्चारः क्षीणे पुण्ये च कर्मणि ॥3-15-9
दाने यश्चादिसंयोगः स चापि बहुधा कृतः ।
द्वाभ्यां संयोगविहितो मधुवाग्वचनं तयोः ॥3-15-10
न तच्छक्यं मयाऽऽख्यातुं भारताध्ययनं महत् ।
एकाहेन महान्ब्रह्मन्नपि दिव्येन चक्षुषा ॥3-15-11
ब्रह्मनोऽह्नस्तु विस्तारं सङ्क्षेपं च सुसङ्ग्रहम् ।
श्रोतुमिच्छामि भगवन्महत्कौतूहलं हि मे ॥3-15-12

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
पौष्करे जनमजयवाक्ये पञ्चदशोऽध्यायः