##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 3-18 Yogi - Obstacles and Experiences Itranslated by G. Schaufelberger schaufel@wanadoo.fr September 7, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- अथाष्टादशोऽध्यायः योगोपसर्गकथनम् जनमेजय उवाच उपसर्गं च योगं च ध्यातव्यं चैव यत्पदम् । न भूयः पुनरायाति मानुषं देहविग्रहम् ॥3-18-1 [सिद्धिं सिद्धिगुणाश्चैव श्रोतुमिच्छामि तत्त्वतः] वैशम्पायन उवाच शृणु विस्तरतः सर्वं यथा पृच्छसि मेधया । उपपन्नेन मनसा ब्रह्मादीनामनेकधा ॥3-18-2 पञ्च सिद्धिगुणांस्त्यक्त्वा पश्यतो ब्रह्मणो नृप । योगयुक्तेन मनसा पञ्चेन्द्रियनिवासिनः ॥3-18-3 ब्रह्मणश्चिन्तयानस्य ब्रह्मयज्ञं सनातनम् । बहुरूपमनैश्वर्यात्प्रवर्तति निरोधनम् ॥3-18-4 पञ्चेन्द्रियस्य ग्रामस्य नवद्वारस्य भारत । कामक्रोधस्य लोभस्य सन्निरुद्धस्य मेधया ॥3-18-5 तेजसा मूर्ध्नि चाधाय धूमो दोधुयते महान् । नीललोहितवर्णाभैः पीतैः श्वेतैश्च धातुभिः ॥3-18-6 माञ्जिष्ठरागवर्णाभैः कपोतसदृशैस्तथा । शुद्धवैडूर्यवर्णाभैः पद्मवर्णदलप्रभैः ॥3-18-7 स्फाटिकैर्मणिवर्णाभैर्नागेन्द्रसदृशैस्तथा । इन्द्रगोपकवर्णाभैश्चन्द्रांशुसलिलप्रभैः ॥3-18-8 बहुवर्णैः सुधूमौघैरिन्द्रायुधसमप्रभैः । संपतद्भिश्च युगपन्मेघैरिव समागमे ॥3-18-9 निरुध्यन्त इवाकाशे पक्षवद्भिरिवाद्रिभिः । ते धूमवर्णाः सङ्घाता घनाः सलिलधारिणः । निर्वेमुश्चैव तोयौघान्विविशुर्वसुधातले ॥3-18-10 मूर्ध्नि चैव महानग्निर्मानसो धूयते प्रभुः । युक्तः परमयोगेन शतशोऽर्चिभिरावृतः ॥3-18-11 तस्यार्चेर्विस्फुलिङ्गाणां सहस्रानि शतानि च । विसस्रुः सर्वगात्रेभ्यो ज्वलन्निव युगाग्नयः ॥3-18-12 यावन्त्यो वर्षधारास्तु तावन्त्योऽर्च्योऽनलस्य च । समेयुर्वारिधाराभिर्विपुले वसुधातले ॥3-18-13 वर्णाभ्यां युज्यमानस्य वायुर्दोधूयते महान् । दिव्यसिद्धगुणोद्भूतः सूक्ष्मप्राणविवर्धनः ॥3-18-14 वेगवान्भीमनिर्घोषो बलवान्प्राणगोचरः । तैरेव चाग्निसङ्घातैर्धातुभिः सह सङ्गतः ॥3-18-15 सहस्रशोऽथ शतशो मूर्तिं कृत्वा पृथग्विधाम् । अग्निर्वायुर्जलं भूमिर्धातवो ब्रह्मचोदिताः ॥3-18-16 समवायत्वमापन्ना बीजभूता महीपते । सङ्घातं ब्रह्मवेगेन धातवो गमिता नृप ॥3-18-1 यद्ब्रह्म चक्षुषोर्मध्ये स सूक्ष्मः पुरुषो विराट् । तयोरन्यान्बहून्सुक्ष्मान् ससृजे पुरुषोत्तमः ॥3-18-18 स एव भगवान्विष्णुर्व्यक्ताव्यक्तः सनातनः । आधारः सर्वविद्यानां प्रलये प्रलयान्तकृत् ॥3-18-19 तं मूर्ध्नि धातुभिर्नद्धं विशन्ति ब्रह्मचोदिताः । तेऽन्तराः पुरुषाः सर्वे ज्ञातारः सुखदुःखयोः ॥3-18-20 अथ चेष्टितुमारब्धा मूर्तयो ब्रह्मसंमिताः । भित्त्वा च धरनीं देवीं प्रापद्यन्त दिशो दश ॥3-18-21 इत्येते पार्थिवाः सर्वे ऋषयो ब्रह्मनिर्मिताः । तत्रैव प्रलयं याता भूमित्वमुपयान्ति च ॥3-18-22 कर्मक्षयाद्विमुच्यन्ते धातुभिः कर्मबन्धनैः । कर्मक्षयाद्विमुक्तत्वादिन्द्रियाणां च बन्धनात् ॥3-18-23 तामेव प्रकृतिं यान्ति अज्ञातं कर्मगोचरैः । क्षराद्धूमक्षयं चैव अग्निगर्भास्तपोमयाः ॥3-18-24 येन तन्तुरिवाच्छन्नो भावाभावः प्रवर्तते । धूमादभ्रास्तु संभूता अभ्रात्तोयं सुनिर्मलम् ॥3-18-25 जगती जलात्तु संभूता जगत्येव च यत्फलम् । फलाद्रसस्तु संजज्ञे रसात्प्राणस्तु देहिनाम् ॥3-18-26 रसश्च तन्मयो जज्ञे यत्तद्ब्रह्म सनातनम् । प्रधानं ब्रह्म चोद्दिष्टं बहुभिः कारणान्तरैः । ब्राह्मणैस्तपसि श्रान्तैः सत्यव्रतपरायणैः ॥3-18-27 अव्यक्ताद्व्यक्तिमापन्नं स्वेन भावेन भारत । अन्तःस्थं सर्वभूतेषु चरन्तं विद्यया सह ॥3-18-28 कर्म कर्तेति राजेन्द्र विषयस्थमनेकधा । नोपलभ्येत चक्षुर्भ्यां तपसा दग्धकिल्बिषैः ॥3-18-29 उपलभ्येत चक्षुर्भ्यां ज्ञानिभिर्ब्रह्मवादिभिः । निःसृतस्तु भ्रुवोर्मध्यान्मेघमुक्त इवांशुमान् ॥3-18-30 चरद्भिः पक्षिवल्लोके निर्द्वन्द्वैर्निष्परिग्रहैः । योगधर्मेण कौरव्य ध्रुवमासाद्यते फलम् ॥3-18-31 प्रादुर्भावं क्षयं चैव भूतस्य निधनं तथा । विधत्ते शतशो ब्रह्मा सङ्क्षये च भवेत्तदा ॥3-18-32 कर्मणः कर्मयोगज्ञो भूतेभ्यो नात्र संशयः । अविनाशाय लोकस्य धर्मस्याप्यायनेन च ॥3-18-33 युगं द्वादशसाहस्रं सहस्रयुगसंहितं । एतद्ब्रह्मयुगं नाम युगानां प्रथमं युगम् ॥3-18-34 सहस्रयुगयोरन्ते संहारः प्रलयान्तकृत् । सूक्ष्मं भवति लोकानां निर्विकारमचेतनम् ॥3-18-35 तथा प्रलयमापन्नं जगत्सर्वं सनातनम् । ब्रह्म संपद्यते सूक्ष्मं निमित्तं कारणैर्गुणैः ॥3-18-36 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करेऽष्टादशोऽध्यायः