##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 3-18  Yogi - Obstacles and Experiences
Itranslated by G. Schaufelberger schaufel@wanadoo.fr
September 7, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------


अथाष्टादशोऽध्यायः
योगोपसर्गकथनम्


जनमेजय उवाच

उपसर्गं च योगं च ध्यातव्यं चैव यत्पदम् ।
न भूयः पुनरायाति मानुषं देहविग्रहम् ॥3-18-1
[सिद्धिं सिद्धिगुणाश्चैव श्रोतुमिच्छामि तत्त्वतः]

वैशम्पायन उवाच

शृणु विस्तरतः सर्वं यथा पृच्छसि मेधया ।
उपपन्नेन मनसा ब्रह्मादीनामनेकधा ॥3-18-2
पञ्च सिद्धिगुणांस्त्यक्त्वा पश्यतो ब्रह्मणो नृप ।
योगयुक्तेन मनसा पञ्चेन्द्रियनिवासिनः ॥3-18-3
ब्रह्मणश्चिन्तयानस्य ब्रह्मयज्ञं सनातनम् ।
बहुरूपमनैश्वर्यात्प्रवर्तति निरोधनम् ॥3-18-4
पञ्चेन्द्रियस्य ग्रामस्य नवद्वारस्य भारत । 
कामक्रोधस्य लोभस्य सन्निरुद्धस्य मेधया ॥3-18-5
तेजसा मूर्ध्नि चाधाय धूमो दोधुयते महान् ।
नीललोहितवर्णाभैः पीतैः श्वेतैश्च धातुभिः ॥3-18-6
माञ्जिष्ठरागवर्णाभैः कपोतसदृशैस्तथा ।
शुद्धवैडूर्यवर्णाभैः पद्मवर्णदलप्रभैः ॥3-18-7
स्फाटिकैर्मणिवर्णाभैर्नागेन्द्रसदृशैस्तथा ।
इन्द्रगोपकवर्णाभैश्चन्द्रांशुसलिलप्रभैः ॥3-18-8
बहुवर्णैः सुधूमौघैरिन्द्रायुधसमप्रभैः ।
संपतद्भिश्च युगपन्मेघैरिव समागमे ॥3-18-9
निरुध्यन्त इवाकाशे पक्षवद्भिरिवाद्रिभिः ।
ते धूमवर्णाः सङ्घाता घनाः सलिलधारिणः ।
निर्वेमुश्चैव तोयौघान्विविशुर्वसुधातले ॥3-18-10
मूर्ध्नि चैव महानग्निर्मानसो धूयते प्रभुः ।
युक्तः परमयोगेन शतशोऽर्चिभिरावृतः ॥3-18-11
तस्यार्चेर्विस्फुलिङ्गाणां सहस्रानि शतानि च ।
विसस्रुः सर्वगात्रेभ्यो ज्वलन्निव युगाग्नयः ॥3-18-12
यावन्त्यो वर्षधारास्तु तावन्त्योऽर्च्योऽनलस्य च ।
समेयुर्वारिधाराभिर्विपुले वसुधातले ॥3-18-13
वर्णाभ्यां युज्यमानस्य वायुर्दोधूयते महान् ।
दिव्यसिद्धगुणोद्भूतः सूक्ष्मप्राणविवर्धनः ॥3-18-14
वेगवान्भीमनिर्घोषो बलवान्प्राणगोचरः ।
तैरेव चाग्निसङ्घातैर्धातुभिः सह सङ्गतः ॥3-18-15
सहस्रशोऽथ शतशो मूर्तिं कृत्वा पृथग्विधाम् ।
अग्निर्वायुर्जलं भूमिर्धातवो ब्रह्मचोदिताः ॥3-18-16
समवायत्वमापन्ना बीजभूता महीपते ।
सङ्घातं ब्रह्मवेगेन धातवो गमिता नृप ॥3-18-1
यद्ब्रह्म चक्षुषोर्मध्ये स सूक्ष्मः पुरुषो विराट् ।
तयोरन्यान्बहून्सुक्ष्मान् ससृजे पुरुषोत्तमः ॥3-18-18
स एव भगवान्विष्णुर्व्यक्ताव्यक्तः सनातनः ।
आधारः सर्वविद्यानां प्रलये प्रलयान्तकृत् ॥3-18-19
तं मूर्ध्नि धातुभिर्नद्धं विशन्ति ब्रह्मचोदिताः ।
तेऽन्तराः पुरुषाः सर्वे ज्ञातारः सुखदुःखयोः ॥3-18-20
अथ चेष्टितुमारब्धा मूर्तयो ब्रह्मसंमिताः ।
भित्त्वा च धरनीं देवीं प्रापद्यन्त दिशो दश ॥3-18-21
इत्येते पार्थिवाः सर्वे ऋषयो ब्रह्मनिर्मिताः ।
तत्रैव प्रलयं याता भूमित्वमुपयान्ति च ॥3-18-22
कर्मक्षयाद्विमुच्यन्ते धातुभिः कर्मबन्धनैः ।
कर्मक्षयाद्विमुक्तत्वादिन्द्रियाणां च बन्धनात् ॥3-18-23
तामेव प्रकृतिं यान्ति अज्ञातं कर्मगोचरैः ।
क्षराद्धूमक्षयं चैव अग्निगर्भास्तपोमयाः ॥3-18-24
येन तन्तुरिवाच्छन्नो भावाभावः प्रवर्तते ।
धूमादभ्रास्तु संभूता अभ्रात्तोयं सुनिर्मलम् ॥3-18-25
जगती जलात्तु संभूता जगत्येव च यत्फलम् ।
फलाद्रसस्तु संजज्ञे रसात्प्राणस्तु देहिनाम् ॥3-18-26
रसश्च तन्मयो जज्ञे यत्तद्ब्रह्म सनातनम् ।
प्रधानं ब्रह्म चोद्दिष्टं बहुभिः कारणान्तरैः ।
ब्राह्मणैस्तपसि श्रान्तैः सत्यव्रतपरायणैः ॥3-18-27
अव्यक्ताद्व्यक्तिमापन्नं स्वेन भावेन भारत ।
अन्तःस्थं सर्वभूतेषु चरन्तं विद्यया सह ॥3-18-28
कर्म कर्तेति राजेन्द्र विषयस्थमनेकधा ।
नोपलभ्येत चक्षुर्भ्यां तपसा दग्धकिल्बिषैः ॥3-18-29
उपलभ्येत चक्षुर्भ्यां ज्ञानिभिर्ब्रह्मवादिभिः ।
निःसृतस्तु भ्रुवोर्मध्यान्मेघमुक्त इवांशुमान् ॥3-18-30
चरद्भिः पक्षिवल्लोके निर्द्वन्द्वैर्निष्परिग्रहैः ।
योगधर्मेण कौरव्य ध्रुवमासाद्यते फलम् ॥3-18-31
प्रादुर्भावं क्षयं चैव भूतस्य निधनं तथा ।
विधत्ते शतशो ब्रह्मा सङ्क्षये च भवेत्तदा ॥3-18-32
कर्मणः कर्मयोगज्ञो भूतेभ्यो नात्र संशयः ।
अविनाशाय लोकस्य धर्मस्याप्यायनेन च ॥3-18-33
युगं द्वादशसाहस्रं सहस्रयुगसंहितं ।
एतद्ब्रह्मयुगं नाम युगानां प्रथमं युगम् ॥3-18-34
सहस्रयुगयोरन्ते संहारः प्रलयान्तकृत् ।
सूक्ष्मं भवति लोकानां निर्विकारमचेतनम् ॥3-18-35
तथा प्रलयमापन्नं जगत्सर्वं सनातनम् ।
ब्रह्म संपद्यते सूक्ष्मं निमित्तं कारणैर्गुणैः ॥3-18-36

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
पौष्करेऽष्टादशोऽध्यायः