##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 3-20  
Itranslated by G. Schaufelberger schaufel@wanadoo.fr
September 7, 2008##

Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ विंशोऽध्यायः

मनोधारणविचारः


वैशम्पाय्न उवाच

ततोऽन्यां धारणां गत्वा मनसा स पितामहः ।
ब्रह्मकर्मसमारम्भं निर्मुक्तेनान्तरात्मना ॥3-20-1
सर्वाङ्गधारणां कृत्वा मनसा प्रहसन्निव ।
ब्रह्मयोगेन च ब्रह्मा सृजते मनसा प्रजाः ॥3-20-2
चक्षुषो रूपसंपन्ना ह्यप्सराः सृजते प्रभुः ।
नासिकाग्राच्च गन्धर्वान्त्सुचित्राम्बरवाससः ॥3-20-3
तुम्बुरुप्रमुखान् सर्वाञ्छतशोऽथ सहस्रशः ।
नृत्यवादित्रकुशलान्कुशलान्सामनीतिषु ॥3-20-4
ब्रह्मयोगेन योगज्ञः स्वयंभूर्भगवान्प्रभुः ।
चारुनेत्रां सुकेशान्तां सुभ्रूं चारुनिभाननां ॥3-20-5
पद्मेन शतपत्रेण चारुणा सुविराजिताम् ।
स्वक्षां शुचिगिरं सेव्यां ब्राह्मीं मूर्तिमतीं श्रियं ॥3-20-6
ससृजे मनसा ब्रह्मा सम्यक्प्रोक्तेन चेतसा ।
भावयोगेन भूतात्मा सर्वप्राणभृतां नृप ॥3-20-7
चक्षुषो रूपसंपन्नाः सृजन्त् ओऽप्सरसः प्रभुः ।
नासिकाग्राच्च गन्धर्वान्त्सुवासः सुप्रवादितान् ॥3-20-8
गानप्रभाषं सञ्चक्रे गन्धर्वाणामशेषतः ।
अन्येषां चैव विप्राणां गानं ब्रह्म प्रभाषितम् ॥3-20-9
पद्भ्यां सृजति भूतनि गतिमन्ति ध्रुवाणि च ।
नरकिन्नरयक्षांश्च पिशाचोरगराक्षसान् ॥3-20-10
गजान्सिंहांश्च व्याघ्रांश्च मृगांस्चैव सहस्रशः ।
तृणजातीश्च बहुधा भावहेतोश्चतुष्पदान् ॥3-20-11
ये तु हस्तान्निखादन्ति कर्मप्राप्तेन हेतुना ।
हस्तेभ्यः कर्म ससृजे मन्तव्यं मनसा तथा ॥3-20-12
वायुना स विसर्गं च भूतानां सुखमिच्छता ।
उपतस्थे तदानन्दम् पञ्चेन्द्रियसमाधिना ॥3-20-13
हृदयादसृजद्गावो बाहुभ्यां पक्षिणस्तथा ।
अन्यानि चैव सत्त्वानि तैस्तैर्वेषैः पृथग्विधैः ॥3-20-14
ऋषिं त्वङ्गिरसं चैव मुनिं ज्वलिततेजसम् ।
ब्रह्मवंशकरं दिव्यं व्यतिषिक्तषडिन्द्रियम् ॥3-20-15
भ्रुवोऽन्तरादजनयद्योगाद्योगेश्वरः प्रभुः ।
ब्रह्मवंशकरं दिव्यं भृगुं परमधार्मिकम् ॥3-20-16
ललाटमध्यादसृजन्नारदं प्रियविग्रहम् ।
सनत्कुमारं मूर्ध्नश्च महायोगी पितामहः ॥3-20-17
अभिषिक्तं तु सोमं च यौवराज्ये पितामहः ।
ब्राह्मणानां च राजानं शाश्वतं रजनीश्वरम् ॥3-20-18
तपसा महता युक्तो ग्रहैः सह निशाकरः ।
चचार नभसो मध्ये प्रभाभिर्भासयञ्जगत् ॥3-20-19
स गात्रैर्भगवान्योगान्मनसा सिद्धिमागतः ।
ससृजे सर्वभूतानि स्थावराणि चराणि च ॥3-20-20
तत्र स्थानानि भूतानां योगांश्चैव पृथग्विधान् ।
निधत्ते शतशो ब्रह्मा सर्वभूतपितामहः ॥3-20-21
एष ब्रह्ममयो यज्ञो योगः साङ्ख्याश्च तत्त्वतः ।
विज्ञानं च स्वभावं च क्षेत्रं क्षेत्रज्ञमेव च ॥3-20-22
एकत्वं च पृथक्त्वं च संभव्0 निधनं तथा ।
कालः कालक्षयश्चैव ज्ञेयो विज्ञानमेव च ॥3-20-23

इति श्रीमहाभारते खिलेषु हरिवंशे भविश्यपर्वाणि
पौष्करे विंशोऽध्यायः