##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 3-20 Itranslated by G. Schaufelberger schaufel@wanadoo.fr September 7, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha विंशोऽध्यायः मनोधारणविचारः वैशम्पाय्न उवाच ततोऽन्यां धारणां गत्वा मनसा स पितामहः । ब्रह्मकर्मसमारम्भं निर्मुक्तेनान्तरात्मना ॥3-20-1 सर्वाङ्गधारणां कृत्वा मनसा प्रहसन्निव । ब्रह्मयोगेन च ब्रह्मा सृजते मनसा प्रजाः ॥3-20-2 चक्षुषो रूपसंपन्ना ह्यप्सराः सृजते प्रभुः । नासिकाग्राच्च गन्धर्वान्त्सुचित्राम्बरवाससः ॥3-20-3 तुम्बुरुप्रमुखान् सर्वाञ्छतशोऽथ सहस्रशः । नृत्यवादित्रकुशलान्कुशलान्सामनीतिषु ॥3-20-4 ब्रह्मयोगेन योगज्ञः स्वयंभूर्भगवान्प्रभुः । चारुनेत्रां सुकेशान्तां सुभ्रूं चारुनिभाननां ॥3-20-5 पद्मेन शतपत्रेण चारुणा सुविराजिताम् । स्वक्षां शुचिगिरं सेव्यां ब्राह्मीं मूर्तिमतीं श्रियं ॥3-20-6 ससृजे मनसा ब्रह्मा सम्यक्प्रोक्तेन चेतसा । भावयोगेन भूतात्मा सर्वप्राणभृतां नृप ॥3-20-7 चक्षुषो रूपसंपन्नाः सृजन्त् ओऽप्सरसः प्रभुः । नासिकाग्राच्च गन्धर्वान्त्सुवासः सुप्रवादितान् ॥3-20-8 गानप्रभाषं सञ्चक्रे गन्धर्वाणामशेषतः । अन्येषां चैव विप्राणां गानं ब्रह्म प्रभाषितम् ॥3-20-9 पद्भ्यां सृजति भूतनि गतिमन्ति ध्रुवाणि च । नरकिन्नरयक्षांश्च पिशाचोरगराक्षसान् ॥3-20-10 गजान्सिंहांश्च व्याघ्रांश्च मृगांस्चैव सहस्रशः । तृणजातीश्च बहुधा भावहेतोश्चतुष्पदान् ॥3-20-11 ये तु हस्तान्निखादन्ति कर्मप्राप्तेन हेतुना । हस्तेभ्यः कर्म ससृजे मन्तव्यं मनसा तथा ॥3-20-12 वायुना स विसर्गं च भूतानां सुखमिच्छता । उपतस्थे तदानन्दम् पञ्चेन्द्रियसमाधिना ॥3-20-13 हृदयादसृजद्गावो बाहुभ्यां पक्षिणस्तथा । अन्यानि चैव सत्त्वानि तैस्तैर्वेषैः पृथग्विधैः ॥3-20-14 ऋषिं त्वङ्गिरसं चैव मुनिं ज्वलिततेजसम् । ब्रह्मवंशकरं दिव्यं व्यतिषिक्तषडिन्द्रियम् ॥3-20-15 भ्रुवोऽन्तरादजनयद्योगाद्योगेश्वरः प्रभुः । ब्रह्मवंशकरं दिव्यं भृगुं परमधार्मिकम् ॥3-20-16 ललाटमध्यादसृजन्नारदं प्रियविग्रहम् । सनत्कुमारं मूर्ध्नश्च महायोगी पितामहः ॥3-20-17 अभिषिक्तं तु सोमं च यौवराज्ये पितामहः । ब्राह्मणानां च राजानं शाश्वतं रजनीश्वरम् ॥3-20-18 तपसा महता युक्तो ग्रहैः सह निशाकरः । चचार नभसो मध्ये प्रभाभिर्भासयञ्जगत् ॥3-20-19 स गात्रैर्भगवान्योगान्मनसा सिद्धिमागतः । ससृजे सर्वभूतानि स्थावराणि चराणि च ॥3-20-20 तत्र स्थानानि भूतानां योगांश्चैव पृथग्विधान् । निधत्ते शतशो ब्रह्मा सर्वभूतपितामहः ॥3-20-21 एष ब्रह्ममयो यज्ञो योगः साङ्ख्याश्च तत्त्वतः । विज्ञानं च स्वभावं च क्षेत्रं क्षेत्रज्ञमेव च ॥3-20-22 एकत्वं च पृथक्त्वं च संभव्0 निधनं तथा । कालः कालक्षयश्चैव ज्ञेयो विज्ञानमेव च ॥3-20-23 इति श्रीमहाभारते खिलेषु हरिवंशे भविश्यपर्वाणि पौष्करे विंशोऽध्यायः