##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 3-22 tretA yuga described Itranslated by G. Schaufelberger schaufel @ wanadoo.fr September 11, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha द्वाविंशोऽध्यायः प्रवृत्तिधर्मफलम् जनमेजय उवाच साध्वहं श्रोतुमिच्छामि त्रेतायां ब्राह्मणोत्तम । यज्ज्ञात्वासर्वविध्यानां परं पश्येयमव्ययम् ॥3-22-1 वैशम्पायन उवाच dakSastu पुनरालम्ब्य स्त्रीभावं पुरुषोत्तमः । योगाद्योगेश्वरात्मानं विषण्णो गिरिमूर्धनि ॥3-22-2 सुजानुः पीनजघना सुभ्रूः पद्मनिभानना । रक्तान्तनयना कान्ता सर्वभूतमनोरमा ॥3-22-3 दक्षः प्राचेतसस्तस्यां कन्यायां जनयत्प्रभुः । देहार्धयोगविधिना कन्याः पद्मनिभाननाः ॥3-22-4 दक्षः पुरुषरूपेण स्त्रीरूपमपहाय वै । दर्शने सर्वभूतानां कान्तः कान्ततरोऽभवत् ॥3-22-5 ताः कन्याः प्रददौ दक्षः स्वयं प्राचेतसः प्रभुः । ब्रह्मदेयेन विधिना ब्रह्मप्राप्तेन भारत ॥3-22-6 प्रददौ दश धर्माय कश्यपाय त्रयोदश । सप्तविंशति सोमाय पत्नीहेतोः समाहितः ॥3-22-7 दक्षो दत्त्वाथ ताः कन्या ब्रह्मक्षेत्रं प्रपद्य च । ब्रह्मणाध्युषितं पुण्यं समाहितमना मुनिः ॥3-22-8 तप्यमानो मृगैः सार्धं चचार वसुधां नृपम् । तृणमूलफलैर्वृद्धो वृद्धश्च तपसासकृत् ॥3-22-9 मृगास्तु तस्य मोदन्ति फलं मोदन्ति ब्राह्मणाः । दीक्षिताः पुण्यकर्माणस्तपसा दग्धकिल्बिशाः ॥3-22-10 सङ्ग्रामकाले कालज्ञः शरीरादिपतिर्मुनिः । कर्मयज्ञकृतां तत्र सिद्धिं पश्यति लक्षणाम् ॥3-22-11 दानमानप्रवीराश्च निरुद्वेगा निरामिषाः । मृगैः सह जरां यान्ति सपत्नीकाः सुपुत्रिणः ॥3-22-12 ब्राह्मणाः स्तोत्रसंसिद्धा जनित्रे प्रथमे पदे । ब्रह्मणाध्युषितत्वाच्च ब्रह्मक्षेत्रमिहोच्यते ॥3-22-13 यतिभिः कर्मभिर्मुक्तैर्जितक्रोद्धैर्जितेन्द्रियैः । चरद्भिर्वसुधां विप्रैरकिञ्चनपथैषिभिः ॥3-22-14 या प्रजा पूर्वमारूढा मानसी ब्रह्मचारिणी । सैवैषा व्यक्तिमापन्ना स्वभावदुरतिक्रमा ॥3-22-15 अव्यक्ताव्यक्तमापन्ना स्वभावाद्दुरतिक्रमा । व्यक्ताव्यक्तगतिश्चैषा कालधर्मान्महीपते ॥3-22-16 स्थावरा जङ्गमाश्चैव स्थूलसूक्ष्माश्च भारत । कालयोगेन कालज्ञा भवन्ति न भवन्ति च ॥3-22-17 एताश्चैताः प्रजाः सर्वा दक्षकन्यासु जज्ञिरे । कस्यपेनाव्ययेनेह संयुक्ताः कालधर्मणा ॥3-22-18 आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । नागाश्चानेकशिरसः साध्या वै पन्नगास्तथा ॥3-22-19 गन्धर्वाः किन्नरा यक्षाः सुपर्णाश्च तथापरे । गरुत्मान्त्सह यक्षैश्च किन्नराश्च सुवाससः ॥3-22-20 गावः पशुगणैः सार्धं नराश्च वसुधाधिप । चराचराश्च वसुधाधर्तारश्च धराधराः ॥3-22-21 गजाः सिंहाश्च व्याघ्राश्च हयाः पक्षधरास्तथा । खड्गा विषाणिनश्चैव वृषभाश्च मृगास्तथा ॥3-22-22 चतुर्विषाणा नागेन्द्राः पद्माभा वर्णतः शुभाः । सर्वलक्षणसंपन्नाः प्राणिनाः कामरूपिणः ॥3-22-23 तेषां रूपैस्तथा गात्रैस्तैः शीलैस्तैः पराक्रमैः । मुनयः पुनरुद्भूता धर्मक्षेत्रे सनातने ॥3-22-24 क्षेत्रज्ञा मानसे लोके धर्मिणो वेदगोचराः । यत्रोद्भूताः सुराः सर्वे दिवि लोके प्रतिष्ठिताः ॥3-22-25 ये चान्ये तपसा सिद्धा गृहस्था मनुजाधिप । ब्रह्मचर्येण संसिद्धाः परिचर्यां गता गुरोः ॥3-22-26 ये च योगगतिं प्राप्ताः सिद्धिहेतोर्महीपते । क्लेशाधिकैः कर्मजन्यैर्वृत्तिं लप्स्यन्ति वै द्विजाः ॥3-22-27 शिलोञ्छवृत्तयः ख्याताः सपत्नीका दृढव्रताः । सर्वे त्वेते दिवीचरा भवन्ति चरितव्रताः ॥3-22-28 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे द्वाविंशोऽध्यायः