##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 3-28  Vishnu and others do penance

Itranslated by G. Schaufelberger schaufel @ wanadoo.fr
September 20, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथाष्ठाविंशतितमोऽध्यायः
विष्णोस्तपश्चर्या परमैश्वर्यलाभश्च


वैशम्पायन उवाच

दिशं जिगमिषुर्दिव्यामुत्तरां सत्यसाधनः ।
तथा स धातुनिचये पुण्ये पर्वतरोधसि ॥3-28-1
विष्णुः परमधर्मात्मा एकपादेन तिष्ठति ।
दशवर्षसहस्राणि पुष्करे पुष्करेकाश्णः ॥3-28-2
आत्मन्यात्मानमाधाय तपसा ब्रह्मसंभवः ।
घटते कर्मणोग्रेण लोकमुत्थानकारणात् ॥3-28-3
भासुरो भस्मनाच्छाद्य गात्राणि स्वयमात्मनः ।
अष्टौ वर्षसहस्राणि सहस्रं च तपोधनः ॥3-28-4
तेजसा तेन ज्योतींषि विभाव्य ब्राह्मणर्षभः ।
तिष्ठते नभसो मध्ये योगात्मा भावयञ्जगत् ॥3-28-5
सोमो विषयमाक्षिप्य मनसा धारयान्मनः ।
युक्तः परमधर्मात्मा ब्राह्मीं सिद्धिमुपागतः ॥3-28-6
संप्रदृश्यत सर्वत्र दिवि भुव्यन्तरे तथा ।
ज्योतिष्णु कर्म कुर्वाणो बहुरूपः स संपदा ॥3-28-7
महेश्वरोऽतिगूढात्मा वृषरूपेण तिष्ठति ।
उद्धृत्य दक्षिणं पादं वायुभक्षः समाहितः ॥3-28-8
अष्टौ वर्षसहस्राणि सहस्रशतमेव च ।
महायोगी महादेवो नियमाद्ब्रह्मसंभवः ॥3-28-9
अथ वायुर्घनीभूते अन्ते चरति गोपतेः ।
फेनीभूतं समुद्गारैः पवनं निर्गिरन्मुखात् ॥3-28-10
स निष्क्रान्तस्ततो वक्त्रात्प्राणेन परमात्मवान् ।
निर्यासभूतः पतितो नैवार्द्रो नैव पार्थिवः ॥3-28-11
स फेनो वारिणाऽऽविश्य चचार वसुधातले ।
नैवार्द्रो नैवशुष्काङ्गो वायुसङ्घातमागतः ॥3-28-12
तत्कालफेनमुत्क्षिप्य पवनः सह वारिणा ।
निरालम्बे निरालम्बस्त्वभ्राणि समपद्यत ॥3-28-13
ते क्षिपन्ति पयो भूमावात्मानं स्वेन घट्टिताः ।
नीलमेघारुणप्रख्या नैवार्द्रा नैव पार्थिवाः ॥3-28-14
ब्राह्मीं मूर्तिं समाधाय वायुः सर्वत्रगो वशी ।
समाः सहस्रं संपूर्णं चचार विपुलं तपः ॥3-28-15
वह्निर्बहुजटी भूत्वा चीरवल्कलवासभृत् ।
तपस्तप्यदनाहारो मौनमास्थाय पौष्करे ॥3-28-16
वर्षाणां च सहस्राणि त्रीणि चैकं च यत्नतः ।
तस्याग्नेस्तेजःसंभूतो महानग्निः प्रवर्तते ॥3-28-17
स्वर्गप्रकाशं कृत्वा च स्वर्गवासी तमोनुदः ।
दिवि भूतप्रकाशाख्यस्तपसा ब्रह्मसंभवः ॥3-28-18
[ तपश्चरति धूमाग्निर्लोकानां भूतभावनः । ]
तत्तमो भुवि राजेन्द्र मानुषेषु प्रतिष्ठितम् ।
भास्करस्तेजसंहारस्ततो भवति सत्तमः ॥3-28-19
मर्त्यानां सर्वभूतानां तेज आक्षिप्य वर्तते ।
न तु योगबले राजन्ब्राह्मणस्य विशेषतः ॥3-28-20
तत्तमो नाशयेद्रात्रौ नाप्यहो भवितआद्वयम् ।
पुष्पमित्रो महातेजा यक्षः सर्वत्रगो वशी ।
तपश्चरति धर्मात्मा पुष्करेषु समाहितः ॥ 3-28-21
महेन्द्रशिखराद्धारा यवान्त्यो यान्ति मेदिना ।
तावत्स्वरूपमास्थाय तिष्ठते निखिलाः समाः ॥ 3-28-22
जानुभ्यां पतितो भूमौ ज्योतिर्नभासि पश्यति ।
समाः सहस्रं निखिलं नेत्रैरनिमिषैर्जगत् ॥3-28-23
नेत्राणि बहुधा तस्य नेत्रान्तैरभिनिःसृतः ।
मध्यंदिनकरे प्राप्ते रश्मिवान्त्सपरिग्रहे ॥3-28-24
ते रश्मयः प्रभानेत्रैः शतशोऽथ सहस्रशः ।
रराज तेजःसंयोगाद्विद्वद्भिरिव पावकः ॥3-28-25
स विस्फुलिङ्गैर्नेत्रान्तैरादित्यमनुवर्तते ।
कर्मणोऽन्ते युगान्ते वा जगतो बहुरूपिणः ॥3-28-26
बहुतापः पुनर्भूत्वा निषण्णो वसुधातले ।
स यो रश्मिषु संपूर्णं तपस्तेपे सुदारुणम् ॥3-28-27
निगृहीतेन्द्रियो भुत्वा अप्सरोभिर्ललाम ह ।
मेरोः शिखरमासाद्य कामं कामेन निर्वमन् ॥3-28-28
तपःकामः स यक्षस्तु कुबेरो नरवाहनः ।
विष्णुरेव तपोऽध्यक्षस्तेजसोऽन्ते विजृम्भति ॥3-28-29
न हि कश्चित्पुमानस्ति य एवं तप आचरेत् ।
त्रिषु लोकेषु राजेन्द्र ऋते विष्णुं सनातनम् ॥3-28-30
वासुकिर्बहुशीर्षस्तु नागेन्द्रो मौनमास्थितः ।
तप आचरते सम्यङ्निधाय मनसा मनः ॥3-28-31
शेषः सत्यधृतिर्नागो बलवान्ब्रह्मसंभवः ।
वृक्षमारुह्य धर्मात्मा अवाक्छीर्षोऽवलम्बते ॥3-28-32
जिह्वाभिर्लेलिहानाभिर्गात्रजं विषमुत्सृजन् ।
समाः सहस्रं संपूर्णं निराहारस्तपोधनः ॥3-28-33
 कालकूटं विषं तद्धि सुमहत्समपद्यत ।
येन लोको ह्यभिग्रस्तो न सुखं विन्दते नृप ॥3-28-34
सर्वत्रानुगतं तीक्ष्णं भुजङ्गेषु महीपते ।
जङ्गमं स्थावरं चैव सर्वत्रानुगतं विषम् ॥3-28-35
परस्परविवृद्धेन हिंसायुक्तेन भारत ।
नाशयत्यात्मनोऽङ्गनि तेन तीक्ष्णेन भारत ॥3-28-36
अथ ब्रह्मा महाभागो भूतानां हितकाम्यया ।
मन्त्रं विसृजते राजन्ब्रह्माक्षरमहिंसकम्॥3-28-37
गरुत्मान्विततैः पक्षैर्नखाग्रैः सलिलं महीम् ।
समाः सहस्रं संपूर्णं चूलाग्रेणावलम्बिना ॥3-28-38
पर्णभारैश्च विकचैर्विस्तीर्णैर्वसुधातले ।
रराज वसुधा चैव पर्णैर्बहुविचित्रितैः ॥3-28-39
येन वृत्तेन जीवेयुः सर्वभूतानि भारत ।
इह लोके मनुष्येन्द्र देवलोके च भारत ।
ध्यौरिवाचितनक्षत्रा महीतलविसर्पिभिः ॥3-28-40
हिमवान्हिमसंपाते भवत्येकचरो वशी ।
पुष्कराम्भसि धर्मात्मा मत्स्यो लिखितमूर्धजः ॥3-28-41
अथ सुतलमाक्रम्य पृथिवी प्रांशुदेहिनी ।
तपश्चरति धर्मात्मा बाहुमुद्यम्य दक्षिणम् ॥3-28-42
साग्रं वर्षसहस्रं च शतमेकं च सुव्रत ।
तपश्चरति संयोगाद्वायुभक्षः समाहितः ॥3-28-43
समाधियोगात्सङ्गाद्वा ब्रह्मयोगस्य भारत
येनेयं पृथिवी राजन्धार्यते ब्रह्मयोगिना ॥3-28-44
अनाद्यन्तेन नित्येन सर्वत्र विषयैषिणा ।
योऽसौ विष्णुरगाधात्मा परमात्मा निराकृतिः ॥3-28-45
दिने निषण्णो भवति रत्रौ भवति वै स्थिरः ।
सत्यसन्धः स धर्मात्मा कामकारकरो भवेत् ॥3-28-46
तस्य यः सोद्यतः पाणिः पृथिव्यां पृथिवीसमः ।
रात्रौ स तपनो भवति मण्डलं विपुलं नभः ॥3-28-47
स चन्द्रविषयं राजञ्छमयामास रुन्धति ।
ग्रनाणां गतयश्चैव ताराणां च विशेषतः ॥3-28-48
तां छायामाक्षिपन्त्सोमात्स्रवद्भिर्मण्डलेन वै ।
पृथिव्यां दक्षिणो हस्ते महायोगी महामनाः ॥3-28-49
सैषा छाया शशीभूता शशिमण्डलमाविशत् ।
अलिङ्गा पृथिवीलिङ्गादद्भुतादक्षया दिवि ॥3-28-50
अङ्गाङ्गान्युपगृह्यैव तपश्चरति निश्चयात् ।
प्रोक्ष्य पादौ तु सतलौ पृथिवी तपसि स्थिता ॥3-28-51
सूर्यार्चिभिः पीयमानादाक्षिप्यत महीतले ।
महीमिवाम्बुवसनां युगान्ते विष्णुतेजसा ॥3-28-52
रराज सूर्यरश्मिभिर्व्यतिषिक्ता महानदी ।
स्फाटिकेव शुभा सैषा काञ्चनैर्धातुभिर्वृता ॥3-28-53
आदित्येन समादत्ता रश्मितेजोभिसंभवैः ।
मण्डलान्तर्गता देवी चक्षुषा नोपलभ्यते ॥3-28-54
रश्मिभिः पुनरुत्तीर्णा ततो योगेन धावति ।
आकाशगङ्गा संवृत्ता विपुलैरम्बुविग्रहैः ॥3-28-55
शीतच्छायैश्च तरुभिर्लताभिश्च सुगन्धिभिः । 	
पद्मखण्डैश्च विविधैः शुशुभे दिव्यगन्धिभिः ॥3-28-56
काञ्चनापीडजघना स्फाटिकान्तरमेखला ।
पद्मरेणुसिता पीता चक्रवाकावतंसिका ॥3-28-57
नीलगर्भसुकेशान्ता पुष्पसञ्चयसङ्कुला ।
शोभते विप्रसर्पन्ती प्रमदेव विभूषिता ॥3-28-58
सैषा गङ्गा फलं लेभे पुष्करेण समाहिता ।
सुतपा चन्द्रविहिता लोकानां धारणे रता ॥3-28-59
सरस्वती स्वरैर्व्यक्तैरधीते ब्रह्मवादिनी ।
पृष्ठात्प्रयातां शैलेन्द्रे मन्दरे मन्दगामिनी ॥3-28-60
ऋङ्मयांश्चतुरो वेदान्पादैश्चतुर्भिरावृतान् ।
यजुर्भिः सामाभिश्चैव ग्रथिताञ्छिक्षया तदा ॥3-28-61
ऋषिभिर्ज्वलनप्रख्यैस्तपसा दग्दकिल्बिषैः ।
सुपार्श्वस्य गिरेः पादे परिदायैः सुपारणैः ॥3-28-62
निःस्वनं सर्वभूतानि नियमैश्च न शृण्वते ।
मन्दराग्रे विसर्पन्तं जगत्कृत्स्नमतीन्द्रियम् ॥3-28-63
विरामनियमे प्राप्ते तूष्णींभूता बभुव ह ।
न वाचमीरयेद्देवी नियमात्सत्यवादिनी ॥3-28-64
अथ भूतानि सर्वाणि तूष्णींभूतानि सर्वशः ।
न शेकुरभिधानार्थं व्याहर्तुं वदनैर्बलात् |||3-28-65
विभज्य योगं मनसा सर्वभूतेष्वनुग्रहम् ।
सरस्वती तीरयुता व्याजहार महास्वनम् ॥3-28-66
सरस्वत्या समायुक्तां शिक्षां गृह्णन्ति देहिनः ।
तस्मिन्नेवाथ ते सर्वे गानं गायन्ति शिक्षया ॥3-28-67
आदित्या वसवो रुद्रा मरुतश्चाश्विभिः सह ।
जटिलाश्चीरवसना मुञ्जमेखलधारिणः ॥3-28-68
गन्धर्वाः किन्नराश्चैव सनागाः सह चाम्भसः ।
तपश्चरन्ति सहिताः पुष्करेषु मनीषिणः ॥3-28-69 
अपि कीटपतङ्गैश्च सह सर्वैः सरीसृपैः ।
शोषयन्ति शरीराणि तपसोग्रेण यत्नतः ॥3-28-70
विष्णुर्विष्णुत्वमापन्नो देहान्तरविसृष्टवान् ।
संरक्षति महायोगी सर्वांस्तान्सहचारिणः ॥3-28-71
पुष्करे रमते विष्णुर्विष्णुरेव द्विधा कृतः ।
दीप्यमानः स्वतेजोभिर्विधूम इव पावकः ॥3-28-72
सोऽग्निर्मनःसमुद्भूतः पृथिवीं तापयन्निव ।
प्रधावति समं तेन मण्डलं दशयोजनम् ॥3-28-73
विरराजार्चिभिर्दीप्तैः पृष्ठतश्चावलम्बिभिः ।
विशीर्णपार्थिविभवैर्मयूखैरिव दीप्तितः ॥3-28-74
तस्याग्नेर्विस्फुलिङ्गानां न शेकुर्लङ्घने रताः ।
विप्रकीर्णस्य वसुधामर्यादामिव भास्करम् ॥3-28-75
सोऽग्निर्दीप्य विभज्यांशून्विधूम इव पावकः ।
ऋत्विग्भिर्ज्वलनप्रख्यैर्विक्रीयत इवाध्वरे ॥3-28-76
So.agnirdhUmagatastatra तिष्ठते विपुलं तदा |
यावद्विष्णुः क्रमप्राप्तो नियमस्य समापनात् ॥3-28-77
रक्षां कृत्वा स्थितं विद्याद्विष्णुर्विष्णुपराक्रमः ।
भूत्वा शतशरीरो वै नागो बालाहकोऽभवत् ॥3-28-78
तमग्निमात्मसंसृष्टं लेलिहानं महामतिम् ।
प्रतिप्रवृत्तं तेजोभिर्भूतानां हितकाम्यया ॥3-28-79
वारिणा सुखशीतेन प्राणिनां प्राणवर्धनः ।
न्यषिञ्चद्दहनं तत्र नागो बालाहकस्तदा ॥3-28-80
ततः सिद्धगणैर्जुष्टः पुष्करे तप्यते तपः ।
संहृत्य मनसाऽऽत्मानं महायोगी महाबलः ॥3-28-81
पादगात्राणि संहृत्य मनो मूर्ध्नि विधारयन् ।
अचलं स्थानमासाद्य तूष्णींभूतो बभुव ह ॥3-28-82
एषा धर्मो हि धर्माणां नोपधानविकल्पितः ।
हितः सर्वेषु भूतेषु इह चामुत्र चोभयोः ॥3-28-83
अथ दैत्या हतास्तत्र समागम्योद्यतायुधाः ।
मायाप्राप्तैर्बहुविधैर्नगरैरभिसंवृताः ॥3-28-84
अग्निं दैत्याः पर्वताग्रैरभिघ्नन्ति परंतप ।
ज्वलन्तं ज्वलनप्रख्या महाकाया महाबलाः ॥3-28-85
मेघीभूताश्च मायाभिर्वर्षन्ति बलदर्पिताः ।
तस्मिन्नेवाभिसङ्घाते ससङ्घातं महाबलम् ॥3-28-86
ते शैलास्त्वार्चिषा दग्दाः शतशोऽथ सहस्रशः ।
युगान्ते प्रभुरादित्यः प्रजा इव दिधक्षति ॥3-28-87
न शेकुरग्निं दैत्यास्ते मायाभिर्मुखमुद्यतम् ।
आदित्य इव दीप्यन्ते नभः सूर्योदये यथा ॥3-28-88
विहितैरुद्यमैः सर्वैर्दैत्या भग्नपराक्रमाः ।
गन्धमादनमासाद्य निषण्णा नगमूर्धनि ॥3-28-89
स चाग्निर्वैष्णवैर्लोकैर्विद्युद्भिः सह सङ्गतः ।
अन्तरिक्षचरान्दैत्यान्निर्दहन्विचरन्दिवि ॥3-28-90
नागो बालाहकश्चैव मेघैः सङ्घातमागतः ।
मुमोच सलिलं भूमौ पर्जन्य इव वृष्टिमान् ॥3-28-91
मन्त्रैः सञ्चोदितो नागो द्विजेभ्यो वदनोद्गतैः ।
मुमोच तोयसङ्घातं मानयन्विप्रजं जनम् ॥3-28-92

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
पौष्करेऽष्टाविंशतितमोऽध्यायः