##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 3-28 Vishnu and others do penance Itranslated by G. Schaufelberger schaufel @ wanadoo.fr September 20, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- अथाष्ठाविंशतितमोऽध्यायः विष्णोस्तपश्चर्या परमैश्वर्यलाभश्च वैशम्पायन उवाच दिशं जिगमिषुर्दिव्यामुत्तरां सत्यसाधनः । तथा स धातुनिचये पुण्ये पर्वतरोधसि ॥3-28-1 विष्णुः परमधर्मात्मा एकपादेन तिष्ठति । दशवर्षसहस्राणि पुष्करे पुष्करेकाश्णः ॥3-28-2 आत्मन्यात्मानमाधाय तपसा ब्रह्मसंभवः । घटते कर्मणोग्रेण लोकमुत्थानकारणात् ॥3-28-3 भासुरो भस्मनाच्छाद्य गात्राणि स्वयमात्मनः । अष्टौ वर्षसहस्राणि सहस्रं च तपोधनः ॥3-28-4 तेजसा तेन ज्योतींषि विभाव्य ब्राह्मणर्षभः । तिष्ठते नभसो मध्ये योगात्मा भावयञ्जगत् ॥3-28-5 सोमो विषयमाक्षिप्य मनसा धारयान्मनः । युक्तः परमधर्मात्मा ब्राह्मीं सिद्धिमुपागतः ॥3-28-6 संप्रदृश्यत सर्वत्र दिवि भुव्यन्तरे तथा । ज्योतिष्णु कर्म कुर्वाणो बहुरूपः स संपदा ॥3-28-7 महेश्वरोऽतिगूढात्मा वृषरूपेण तिष्ठति । उद्धृत्य दक्षिणं पादं वायुभक्षः समाहितः ॥3-28-8 अष्टौ वर्षसहस्राणि सहस्रशतमेव च । महायोगी महादेवो नियमाद्ब्रह्मसंभवः ॥3-28-9 अथ वायुर्घनीभूते अन्ते चरति गोपतेः । फेनीभूतं समुद्गारैः पवनं निर्गिरन्मुखात् ॥3-28-10 स निष्क्रान्तस्ततो वक्त्रात्प्राणेन परमात्मवान् । निर्यासभूतः पतितो नैवार्द्रो नैव पार्थिवः ॥3-28-11 स फेनो वारिणाऽऽविश्य चचार वसुधातले । नैवार्द्रो नैवशुष्काङ्गो वायुसङ्घातमागतः ॥3-28-12 तत्कालफेनमुत्क्षिप्य पवनः सह वारिणा । निरालम्बे निरालम्बस्त्वभ्राणि समपद्यत ॥3-28-13 ते क्षिपन्ति पयो भूमावात्मानं स्वेन घट्टिताः । नीलमेघारुणप्रख्या नैवार्द्रा नैव पार्थिवाः ॥3-28-14 ब्राह्मीं मूर्तिं समाधाय वायुः सर्वत्रगो वशी । समाः सहस्रं संपूर्णं चचार विपुलं तपः ॥3-28-15 वह्निर्बहुजटी भूत्वा चीरवल्कलवासभृत् । तपस्तप्यदनाहारो मौनमास्थाय पौष्करे ॥3-28-16 वर्षाणां च सहस्राणि त्रीणि चैकं च यत्नतः । तस्याग्नेस्तेजःसंभूतो महानग्निः प्रवर्तते ॥3-28-17 स्वर्गप्रकाशं कृत्वा च स्वर्गवासी तमोनुदः । दिवि भूतप्रकाशाख्यस्तपसा ब्रह्मसंभवः ॥3-28-18 [ तपश्चरति धूमाग्निर्लोकानां भूतभावनः । ] तत्तमो भुवि राजेन्द्र मानुषेषु प्रतिष्ठितम् । भास्करस्तेजसंहारस्ततो भवति सत्तमः ॥3-28-19 मर्त्यानां सर्वभूतानां तेज आक्षिप्य वर्तते । न तु योगबले राजन्ब्राह्मणस्य विशेषतः ॥3-28-20 तत्तमो नाशयेद्रात्रौ नाप्यहो भवितआद्वयम् । पुष्पमित्रो महातेजा यक्षः सर्वत्रगो वशी । तपश्चरति धर्मात्मा पुष्करेषु समाहितः ॥ 3-28-21 महेन्द्रशिखराद्धारा यवान्त्यो यान्ति मेदिना । तावत्स्वरूपमास्थाय तिष्ठते निखिलाः समाः ॥ 3-28-22 जानुभ्यां पतितो भूमौ ज्योतिर्नभासि पश्यति । समाः सहस्रं निखिलं नेत्रैरनिमिषैर्जगत् ॥3-28-23 नेत्राणि बहुधा तस्य नेत्रान्तैरभिनिःसृतः । मध्यंदिनकरे प्राप्ते रश्मिवान्त्सपरिग्रहे ॥3-28-24 ते रश्मयः प्रभानेत्रैः शतशोऽथ सहस्रशः । रराज तेजःसंयोगाद्विद्वद्भिरिव पावकः ॥3-28-25 स विस्फुलिङ्गैर्नेत्रान्तैरादित्यमनुवर्तते । कर्मणोऽन्ते युगान्ते वा जगतो बहुरूपिणः ॥3-28-26 बहुतापः पुनर्भूत्वा निषण्णो वसुधातले । स यो रश्मिषु संपूर्णं तपस्तेपे सुदारुणम् ॥3-28-27 निगृहीतेन्द्रियो भुत्वा अप्सरोभिर्ललाम ह । मेरोः शिखरमासाद्य कामं कामेन निर्वमन् ॥3-28-28 तपःकामः स यक्षस्तु कुबेरो नरवाहनः । विष्णुरेव तपोऽध्यक्षस्तेजसोऽन्ते विजृम्भति ॥3-28-29 न हि कश्चित्पुमानस्ति य एवं तप आचरेत् । त्रिषु लोकेषु राजेन्द्र ऋते विष्णुं सनातनम् ॥3-28-30 वासुकिर्बहुशीर्षस्तु नागेन्द्रो मौनमास्थितः । तप आचरते सम्यङ्निधाय मनसा मनः ॥3-28-31 शेषः सत्यधृतिर्नागो बलवान्ब्रह्मसंभवः । वृक्षमारुह्य धर्मात्मा अवाक्छीर्षोऽवलम्बते ॥3-28-32 जिह्वाभिर्लेलिहानाभिर्गात्रजं विषमुत्सृजन् । समाः सहस्रं संपूर्णं निराहारस्तपोधनः ॥3-28-33 कालकूटं विषं तद्धि सुमहत्समपद्यत । येन लोको ह्यभिग्रस्तो न सुखं विन्दते नृप ॥3-28-34 सर्वत्रानुगतं तीक्ष्णं भुजङ्गेषु महीपते । जङ्गमं स्थावरं चैव सर्वत्रानुगतं विषम् ॥3-28-35 परस्परविवृद्धेन हिंसायुक्तेन भारत । नाशयत्यात्मनोऽङ्गनि तेन तीक्ष्णेन भारत ॥3-28-36 अथ ब्रह्मा महाभागो भूतानां हितकाम्यया । मन्त्रं विसृजते राजन्ब्रह्माक्षरमहिंसकम्॥3-28-37 गरुत्मान्विततैः पक्षैर्नखाग्रैः सलिलं महीम् । समाः सहस्रं संपूर्णं चूलाग्रेणावलम्बिना ॥3-28-38 पर्णभारैश्च विकचैर्विस्तीर्णैर्वसुधातले । रराज वसुधा चैव पर्णैर्बहुविचित्रितैः ॥3-28-39 येन वृत्तेन जीवेयुः सर्वभूतानि भारत । इह लोके मनुष्येन्द्र देवलोके च भारत । ध्यौरिवाचितनक्षत्रा महीतलविसर्पिभिः ॥3-28-40 हिमवान्हिमसंपाते भवत्येकचरो वशी । पुष्कराम्भसि धर्मात्मा मत्स्यो लिखितमूर्धजः ॥3-28-41 अथ सुतलमाक्रम्य पृथिवी प्रांशुदेहिनी । तपश्चरति धर्मात्मा बाहुमुद्यम्य दक्षिणम् ॥3-28-42 साग्रं वर्षसहस्रं च शतमेकं च सुव्रत । तपश्चरति संयोगाद्वायुभक्षः समाहितः ॥3-28-43 समाधियोगात्सङ्गाद्वा ब्रह्मयोगस्य भारत येनेयं पृथिवी राजन्धार्यते ब्रह्मयोगिना ॥3-28-44 अनाद्यन्तेन नित्येन सर्वत्र विषयैषिणा । योऽसौ विष्णुरगाधात्मा परमात्मा निराकृतिः ॥3-28-45 दिने निषण्णो भवति रत्रौ भवति वै स्थिरः । सत्यसन्धः स धर्मात्मा कामकारकरो भवेत् ॥3-28-46 तस्य यः सोद्यतः पाणिः पृथिव्यां पृथिवीसमः । रात्रौ स तपनो भवति मण्डलं विपुलं नभः ॥3-28-47 स चन्द्रविषयं राजञ्छमयामास रुन्धति । ग्रनाणां गतयश्चैव ताराणां च विशेषतः ॥3-28-48 तां छायामाक्षिपन्त्सोमात्स्रवद्भिर्मण्डलेन वै । पृथिव्यां दक्षिणो हस्ते महायोगी महामनाः ॥3-28-49 सैषा छाया शशीभूता शशिमण्डलमाविशत् । अलिङ्गा पृथिवीलिङ्गादद्भुतादक्षया दिवि ॥3-28-50 अङ्गाङ्गान्युपगृह्यैव तपश्चरति निश्चयात् । प्रोक्ष्य पादौ तु सतलौ पृथिवी तपसि स्थिता ॥3-28-51 सूर्यार्चिभिः पीयमानादाक्षिप्यत महीतले । महीमिवाम्बुवसनां युगान्ते विष्णुतेजसा ॥3-28-52 रराज सूर्यरश्मिभिर्व्यतिषिक्ता महानदी । स्फाटिकेव शुभा सैषा काञ्चनैर्धातुभिर्वृता ॥3-28-53 आदित्येन समादत्ता रश्मितेजोभिसंभवैः । मण्डलान्तर्गता देवी चक्षुषा नोपलभ्यते ॥3-28-54 रश्मिभिः पुनरुत्तीर्णा ततो योगेन धावति । आकाशगङ्गा संवृत्ता विपुलैरम्बुविग्रहैः ॥3-28-55 शीतच्छायैश्च तरुभिर्लताभिश्च सुगन्धिभिः । पद्मखण्डैश्च विविधैः शुशुभे दिव्यगन्धिभिः ॥3-28-56 काञ्चनापीडजघना स्फाटिकान्तरमेखला । पद्मरेणुसिता पीता चक्रवाकावतंसिका ॥3-28-57 नीलगर्भसुकेशान्ता पुष्पसञ्चयसङ्कुला । शोभते विप्रसर्पन्ती प्रमदेव विभूषिता ॥3-28-58 सैषा गङ्गा फलं लेभे पुष्करेण समाहिता । सुतपा चन्द्रविहिता लोकानां धारणे रता ॥3-28-59 सरस्वती स्वरैर्व्यक्तैरधीते ब्रह्मवादिनी । पृष्ठात्प्रयातां शैलेन्द्रे मन्दरे मन्दगामिनी ॥3-28-60 ऋङ्मयांश्चतुरो वेदान्पादैश्चतुर्भिरावृतान् । यजुर्भिः सामाभिश्चैव ग्रथिताञ्छिक्षया तदा ॥3-28-61 ऋषिभिर्ज्वलनप्रख्यैस्तपसा दग्दकिल्बिषैः । सुपार्श्वस्य गिरेः पादे परिदायैः सुपारणैः ॥3-28-62 निःस्वनं सर्वभूतानि नियमैश्च न शृण्वते । मन्दराग्रे विसर्पन्तं जगत्कृत्स्नमतीन्द्रियम् ॥3-28-63 विरामनियमे प्राप्ते तूष्णींभूता बभुव ह । न वाचमीरयेद्देवी नियमात्सत्यवादिनी ॥3-28-64 अथ भूतानि सर्वाणि तूष्णींभूतानि सर्वशः । न शेकुरभिधानार्थं व्याहर्तुं वदनैर्बलात् |||3-28-65 विभज्य योगं मनसा सर्वभूतेष्वनुग्रहम् । सरस्वती तीरयुता व्याजहार महास्वनम् ॥3-28-66 सरस्वत्या समायुक्तां शिक्षां गृह्णन्ति देहिनः । तस्मिन्नेवाथ ते सर्वे गानं गायन्ति शिक्षया ॥3-28-67 आदित्या वसवो रुद्रा मरुतश्चाश्विभिः सह । जटिलाश्चीरवसना मुञ्जमेखलधारिणः ॥3-28-68 गन्धर्वाः किन्नराश्चैव सनागाः सह चाम्भसः । तपश्चरन्ति सहिताः पुष्करेषु मनीषिणः ॥3-28-69 अपि कीटपतङ्गैश्च सह सर्वैः सरीसृपैः । शोषयन्ति शरीराणि तपसोग्रेण यत्नतः ॥3-28-70 विष्णुर्विष्णुत्वमापन्नो देहान्तरविसृष्टवान् । संरक्षति महायोगी सर्वांस्तान्सहचारिणः ॥3-28-71 पुष्करे रमते विष्णुर्विष्णुरेव द्विधा कृतः । दीप्यमानः स्वतेजोभिर्विधूम इव पावकः ॥3-28-72 सोऽग्निर्मनःसमुद्भूतः पृथिवीं तापयन्निव । प्रधावति समं तेन मण्डलं दशयोजनम् ॥3-28-73 विरराजार्चिभिर्दीप्तैः पृष्ठतश्चावलम्बिभिः । विशीर्णपार्थिविभवैर्मयूखैरिव दीप्तितः ॥3-28-74 तस्याग्नेर्विस्फुलिङ्गानां न शेकुर्लङ्घने रताः । विप्रकीर्णस्य वसुधामर्यादामिव भास्करम् ॥3-28-75 सोऽग्निर्दीप्य विभज्यांशून्विधूम इव पावकः । ऋत्विग्भिर्ज्वलनप्रख्यैर्विक्रीयत इवाध्वरे ॥3-28-76 So.agnirdhUmagatastatra तिष्ठते विपुलं तदा । यावद्विष्णुः क्रमप्राप्तो नियमस्य समापनात् ॥3-28-77 रक्षां कृत्वा स्थितं विद्याद्विष्णुर्विष्णुपराक्रमः । भूत्वा शतशरीरो वै नागो बालाहकोऽभवत् ॥3-28-78 तमग्निमात्मसंसृष्टं लेलिहानं महामतिम् । प्रतिप्रवृत्तं तेजोभिर्भूतानां हितकाम्यया ॥3-28-79 वारिणा सुखशीतेन प्राणिनां प्राणवर्धनः । न्यषिञ्चद्दहनं तत्र नागो बालाहकस्तदा ॥3-28-80 ततः सिद्धगणैर्जुष्टः पुष्करे तप्यते तपः । संहृत्य मनसाऽऽत्मानं महायोगी महाबलः ॥3-28-81 पादगात्राणि संहृत्य मनो मूर्ध्नि विधारयन् । अचलं स्थानमासाद्य तूष्णींभूतो बभुव ह ॥3-28-82 एषा धर्मो हि धर्माणां नोपधानविकल्पितः । हितः सर्वेषु भूतेषु इह चामुत्र चोभयोः ॥3-28-83 अथ दैत्या हतास्तत्र समागम्योद्यतायुधाः । मायाप्राप्तैर्बहुविधैर्नगरैरभिसंवृताः ॥3-28-84 अग्निं दैत्याः पर्वताग्रैरभिघ्नन्ति परंतप । ज्वलन्तं ज्वलनप्रख्या महाकाया महाबलाः ॥3-28-85 मेघीभूताश्च मायाभिर्वर्षन्ति बलदर्पिताः । तस्मिन्नेवाभिसङ्घाते ससङ्घातं महाबलम् ॥3-28-86 ते शैलास्त्वार्चिषा दग्दाः शतशोऽथ सहस्रशः । युगान्ते प्रभुरादित्यः प्रजा इव दिधक्षति ॥3-28-87 न शेकुरग्निं दैत्यास्ते मायाभिर्मुखमुद्यतम् । आदित्य इव दीप्यन्ते नभः सूर्योदये यथा ॥3-28-88 विहितैरुद्यमैः सर्वैर्दैत्या भग्नपराक्रमाः । गन्धमादनमासाद्य निषण्णा नगमूर्धनि ॥3-28-89 स चाग्निर्वैष्णवैर्लोकैर्विद्युद्भिः सह सङ्गतः । अन्तरिक्षचरान्दैत्यान्निर्दहन्विचरन्दिवि ॥3-28-90 नागो बालाहकश्चैव मेघैः सङ्घातमागतः । मुमोच सलिलं भूमौ पर्जन्य इव वृष्टिमान् ॥3-28-91 मन्त्रैः सञ्चोदितो नागो द्विजेभ्यो वदनोद्गतैः । मुमोच तोयसङ्घातं मानयन्विप्रजं जनम् ॥3-28-92 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करेऽष्टाविंशतितमोऽध्यायः