##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 33 The Divine Sleep and the Waking up
Itranslated by G. Schaufelberger schaufel @ wanadoo.fr
September 24, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ त्रयस्त्रिंशोऽध्यायः
वराहप्रादुर्भाववर्णनम्


जनमेजय उवाच

प्रादुर्भावः पुराणेषु विष्णोरमिततेजसः ।
सतां कथयतां विप्र वाराह इति नः श्रुतः ॥3-33-1
न जानतेऽस्य चरितं न विधिं नैव विस्तरम् ।
न कर्म गुणवद्भावं न हेतुं न मनीषितम् ॥3-33-2
किमात्मको वराहोऽसौ का मूर्तिः कास्य देवता ।
किमाचारः किम्प्रभावः किं वा तेन पुरा कृतम् ॥3-33-3
एतन्मे संशयत्वेन वाराहं श्रुतिविस्तरम् ।
यज्ञार्थं च समेतानां द्विजातीनां महात्मनाम् ॥3-33-4

वैशम्पायन उवाच

एतत्ते कथयिष्यामि पुराणं ब्रह्मसंमितम् ।
नानाश्रुतिसमायुक्तं कृष्णद्वैपायनेरितम् ।
महावराहचरितं कृष्णस्याद्भुतकर्मणः ॥3-33-5
यथा नारायणो राजन्वाराहं वपुरास्थितः ।
दंष्ट्रया गां समुद्रस्थामुज्जहारारिसूदनः ॥3-33-6
छान्दसीभिरुदाराभिः श्रुतिभिः समलंकृतः ।
शुचिः प्रयत्नवान्भूत्वा निबोध जनमेजय ॥3-33-7
इदं पुराणं परमं पुण्यं वेदैश्च संमितम् ।
नानाश्रुतिसमायुक्तं नास्तिकाय न कीर्तयेत् ॥3-33-8
पुराणमेतदखिलं सांख्यं योगं तथैव च ।
कार्त्स्न्येन विधिना प्रोक्तं योऽस्यार्थं ज्ञास्यते पुमान् ॥3-33-9
विश्वेदेवास्तथा साध्या रुद्रादित्यास्तथाश्विनौ ।
प्रजानां पतयश्चैव सप्त चैव महर्षयः ॥3-33-10
मनःसङ्कल्पजाश्चैव पूर्वजाश्च महर्षयः ।
वसवोऽप्सरसश्चैव गन्धर्वा यक्षराक्षसाः ॥3-33-11
दैत्याः पिशाचा नागाश्च भूतानि विविधानि च ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा म्लेच्छादयो भुवि ॥3-33-12
चतुष्पदानि सर्वाणि तिर्यग्योनिगतानि च ।
जङ्गमानि च सत्त्वानि यच्चान्यज्जीवसंज्ञितम् ॥3-33-13
पूर्णे युगसहस्रान्ते ब्राह्मेऽहनि तथागते ।
निर्वाणे सर्वभूतानां सर्वोत्पातसमुद्भवे ॥3-33-14
हिरण्यरेतास्त्रिशिकस्ततो भूत्वा वृषाकपिः ।
शिखाभिर्विविधाँल्लोकान्त्संशोषयति देहिनः ॥3-33-15
दह्यमानास्ततस्तस्य तेजोराशिभिरग्रतः ।
विवर्णवर्णा दग्धाङ्गा हतार्चिष्मद्भिराननैः ॥3-33-16
साङ्गोपनिषदा वेदा इतिहासपुरोगमाः ।
सर्वविद्याश्रायश्चैव सत्यधर्मपरायणाः ॥3-33-17
ब्रह्माणमग्रतः कृत्वा छन्दतो विश्वतोमुखम् ।
सर्वे देवगणाश्चैव त्रयस्त्रिंशच्च कोटयः ॥3-33-18
तस्मिन्नहनि संप्राप्ते तं हंसं महदक्षरम् ।
प्रविशन्ति महायोगं हरिं नारायणं प्रभुं ॥3-33-19
तेषां भूयः प्रविष्टानां निधनोत्पत्तिरुच्यते ।
यथा सूर्यस्य सततमुदयास्तमयाविह ॥3-33-20
पूर्णे युगसहस्रान्ते कल्पो निःशेष उच्यते ।
तस्मिञ्जीवकृतं सर्वं निःशेषमवतिष्ठते ॥3-33-21
संहृत्य लोकान्सर्वान्स सदेवासुरपन्नगान् ।
कृत्वात्मगर्भे भगवानास्त एको जगद्गुरुः ॥3-33-22
यः स्रष्ठा सर्वभूतानां कल्पान्तेषु पुनः पुनः ।
अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत् ॥3-33-23
नष्टार्ककिरणे लोके चन्द्ररश्मिविवर्जिते ।
त्यक्तभूताग्निपवने क्षीणयज्ञवषट्क्रिये ॥3-33-24
अपक्षिगणसङ्घाते सर्वप्राण्यचरे पथि ।
अमर्यादाकुले रौद्रे सर्वतस्तमसा वृते ॥3-33-25
अदृश्ये सर्वलोकेऽस्मिन्नभावे सर्वकर्मणाम् ।
प्रशान्ते सर्वसंपाते नष्टे वैरपरिग्रहे ॥3-33-26
गते स्वभावसंस्थानं लोके नारायणात्मके ।
परमेष्ठी हृषीकेशः शयनायोपचक्रमे ॥3-33-27
पीतवासा लोहिताक्षः कृष्णो जीमूतसन्निभः ।
शिखासहस्रविकचं जटाभारं समुद्वहन् ॥3-33-28
श्रीवत्सकलिलं पुण्यं रक्तचन्दनबुऊषितम् ।
वक्षो बिभ्रन्महाबाहुः सविद्युदिव तोयदः ॥3-33-29
पुण्डरीकसहस्रस्य मालास्य शुशुभे तदा ।
पत्नी चैव स्वयं लक्ष्मीर्देहमावृत्य तिष्ठति ॥3-33-30
ततः स्वपिति धर्मात्मा सर्वलोकपितामहः ।
किमप्यमितविक्रान्तो निद्रायोगमुपागतः ॥3-33-31
ततो वर्षसहस्रे तु पूर्णे स पुरुषोत्तमः ।
स्वयमेव विभुर्भूत्वा बुध्यते विबुधाधिपः ॥3-33-32
ततश्चिन्तयते भूयः सृष्टिं लोकस्य लोककृत् ।
पितृदेवासुरनरान्पारमेष्ठ्येन कर्मणा ॥3-33-33
ततश्चिन्तयतः कार्यं देवेषु समितिञ्जयः ।
संभवं सर्वलोकस्य विदधाति स वाक्पतिः ॥3-33-34
कर्ता चैव विकर्ता च संहर्ता च प्रजापतिः ।
धाता विधाता च तथा संयमो नियमो यमः ॥3-33-35
नारायणपरा देवा नारायणपराः क्रियाः ।
नारायणपरो यज्ञो नारायणपरा श्रुतिः ॥3-33-36
नारायणपरो मोक्षो नारायणपरा गतिः ।
नारायणपरो धर्मो नारायणपरं क्रतुः ॥3-33-37
नारायणपरं ज्ञानं नारायणपरं तपः ।
नारायणपरं सत्यं  नारायणपरं पदम् ।
नारायणपरो देवो न भूतो न भविष्यति ॥3-33-38
स्वयंभूरिति विज्ञेयः स ब्रह्मा भुवनाधिपः ।
स वायुरिति विज्ञेय एष यज्ञः सनातनः ॥3-33-39
सदसच्च स विज्ञेयः स यज्ञः स प्रजाकरः ।
यद्वेदितव्यं त्रिदशैस्तदेष परिविन्दति ॥3-33-40
यच्च वेद्यं भगवतो देवा अपि न तद्विदुः ।
प्रजानां पतयः सप्त ऋषयश्च सहामरैः ॥3-33-41
नास्यान्तमधिगच्छन्ति ततोऽनन्त इति श्रुतिः ।
यदस्य परमं रूपं तत्र पश्यन्ति देवताः ॥3-33-42
प्रादुर्भावेषु संभूतं यत्तदर्चन्ति देवताः ।
यन्न दर्शितवान्देवः कस्तदन्वेष्टुमर्हति ॥3-33-43
ग्रामणीः सर्वभूतानामग्निमारुतयोर्गतिः ।
तेजसस्तपसश्चैव निधानममृतस्य च ॥3-33-44
चतुराश्रमवर्णेषु चतुर्होत्रफलाशनः ।
चतुःसागरपर्यन्तश्चतुर्युगविवर्तकः ॥3-33-45
तदेष संहृत्य जगत्कृत्वा गर्भस्थमात्मनः ।
मुमोचाण्डं महायोगी धृतं वर्षसहस्रिकम् ॥3-33-46
	सुरासुरद्विजभुजगाप्सरोगणइ-
		र्महौषधिक्षितिधरयक्षगुह्यकैः ।
	प्रजापतिः श्रुतिधररक्षसां कुलं
		तदासृजज्जगदिदमात्मना प्रभुः ॥3-33-47

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
वाराहे प्रादुर्भावे त्रयस्त्रिंशोऽध्यायः