##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 33 The Divine Sleep and the Waking up Itranslated by G. Schaufelberger schaufel @ wanadoo.fr September 24, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha त्रयस्त्रिंशोऽध्यायः वराहप्रादुर्भाववर्णनम् जनमेजय उवाच प्रादुर्भावः पुराणेषु विष्णोरमिततेजसः । सतां कथयतां विप्र वाराह इति नः श्रुतः ॥3-33-1 न जानतेऽस्य चरितं न विधिं नैव विस्तरम् । न कर्म गुणवद्भावं न हेतुं न मनीषितम् ॥3-33-2 किमात्मको वराहोऽसौ का मूर्तिः कास्य देवता । किमाचारः किम्प्रभावः किं वा तेन पुरा कृतम् ॥3-33-3 एतन्मे संशयत्वेन वाराहं श्रुतिविस्तरम् । यज्ञार्थं च समेतानां द्विजातीनां महात्मनाम् ॥3-33-4 वैशम्पायन उवाच एतत्ते कथयिष्यामि पुराणं ब्रह्मसंमितम् । नानाश्रुतिसमायुक्तं कृष्णद्वैपायनेरितम् । महावराहचरितं कृष्णस्याद्भुतकर्मणः ॥3-33-5 यथा नारायणो राजन्वाराहं वपुरास्थितः । दंष्ट्रया गां समुद्रस्थामुज्जहारारिसूदनः ॥3-33-6 छान्दसीभिरुदाराभिः श्रुतिभिः समलंकृतः । शुचिः प्रयत्नवान्भूत्वा निबोध जनमेजय ॥3-33-7 इदं पुराणं परमं पुण्यं वेदैश्च संमितम् । नानाश्रुतिसमायुक्तं नास्तिकाय न कीर्तयेत् ॥3-33-8 पुराणमेतदखिलं सांख्यं योगं तथैव च । कार्त्स्न्येन विधिना प्रोक्तं योऽस्यार्थं ज्ञास्यते पुमान् ॥3-33-9 विश्वेदेवास्तथा साध्या रुद्रादित्यास्तथाश्विनौ । प्रजानां पतयश्चैव सप्त चैव महर्षयः ॥3-33-10 मनःसङ्कल्पजाश्चैव पूर्वजाश्च महर्षयः । वसवोऽप्सरसश्चैव गन्धर्वा यक्षराक्षसाः ॥3-33-11 दैत्याः पिशाचा नागाश्च भूतानि विविधानि च । ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा म्लेच्छादयो भुवि ॥3-33-12 चतुष्पदानि सर्वाणि तिर्यग्योनिगतानि च । जङ्गमानि च सत्त्वानि यच्चान्यज्जीवसंज्ञितम् ॥3-33-13 पूर्णे युगसहस्रान्ते ब्राह्मेऽहनि तथागते । निर्वाणे सर्वभूतानां सर्वोत्पातसमुद्भवे ॥3-33-14 हिरण्यरेतास्त्रिशिकस्ततो भूत्वा वृषाकपिः । शिखाभिर्विविधाँल्लोकान्त्संशोषयति देहिनः ॥3-33-15 दह्यमानास्ततस्तस्य तेजोराशिभिरग्रतः । विवर्णवर्णा दग्धाङ्गा हतार्चिष्मद्भिराननैः ॥3-33-16 साङ्गोपनिषदा वेदा इतिहासपुरोगमाः । सर्वविद्याश्रायश्चैव सत्यधर्मपरायणाः ॥3-33-17 ब्रह्माणमग्रतः कृत्वा छन्दतो विश्वतोमुखम् । सर्वे देवगणाश्चैव त्रयस्त्रिंशच्च कोटयः ॥3-33-18 तस्मिन्नहनि संप्राप्ते तं हंसं महदक्षरम् । प्रविशन्ति महायोगं हरिं नारायणं प्रभुं ॥3-33-19 तेषां भूयः प्रविष्टानां निधनोत्पत्तिरुच्यते । यथा सूर्यस्य सततमुदयास्तमयाविह ॥3-33-20 पूर्णे युगसहस्रान्ते कल्पो निःशेष उच्यते । तस्मिञ्जीवकृतं सर्वं निःशेषमवतिष्ठते ॥3-33-21 संहृत्य लोकान्सर्वान्स सदेवासुरपन्नगान् । कृत्वात्मगर्भे भगवानास्त एको जगद्गुरुः ॥3-33-22 यः स्रष्ठा सर्वभूतानां कल्पान्तेषु पुनः पुनः । अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत् ॥3-33-23 नष्टार्ककिरणे लोके चन्द्ररश्मिविवर्जिते । त्यक्तभूताग्निपवने क्षीणयज्ञवषट्क्रिये ॥3-33-24 अपक्षिगणसङ्घाते सर्वप्राण्यचरे पथि । अमर्यादाकुले रौद्रे सर्वतस्तमसा वृते ॥3-33-25 अदृश्ये सर्वलोकेऽस्मिन्नभावे सर्वकर्मणाम् । प्रशान्ते सर्वसंपाते नष्टे वैरपरिग्रहे ॥3-33-26 गते स्वभावसंस्थानं लोके नारायणात्मके । परमेष्ठी हृषीकेशः शयनायोपचक्रमे ॥3-33-27 पीतवासा लोहिताक्षः कृष्णो जीमूतसन्निभः । शिखासहस्रविकचं जटाभारं समुद्वहन् ॥3-33-28 श्रीवत्सकलिलं पुण्यं रक्तचन्दनबुऊषितम् । वक्षो बिभ्रन्महाबाहुः सविद्युदिव तोयदः ॥3-33-29 पुण्डरीकसहस्रस्य मालास्य शुशुभे तदा । पत्नी चैव स्वयं लक्ष्मीर्देहमावृत्य तिष्ठति ॥3-33-30 ततः स्वपिति धर्मात्मा सर्वलोकपितामहः । किमप्यमितविक्रान्तो निद्रायोगमुपागतः ॥3-33-31 ततो वर्षसहस्रे तु पूर्णे स पुरुषोत्तमः । स्वयमेव विभुर्भूत्वा बुध्यते विबुधाधिपः ॥3-33-32 ततश्चिन्तयते भूयः सृष्टिं लोकस्य लोककृत् । पितृदेवासुरनरान्पारमेष्ठ्येन कर्मणा ॥3-33-33 ततश्चिन्तयतः कार्यं देवेषु समितिञ्जयः । संभवं सर्वलोकस्य विदधाति स वाक्पतिः ॥3-33-34 कर्ता चैव विकर्ता च संहर्ता च प्रजापतिः । धाता विधाता च तथा संयमो नियमो यमः ॥3-33-35 नारायणपरा देवा नारायणपराः क्रियाः । नारायणपरो यज्ञो नारायणपरा श्रुतिः ॥3-33-36 नारायणपरो मोक्षो नारायणपरा गतिः । नारायणपरो धर्मो नारायणपरं क्रतुः ॥3-33-37 नारायणपरं ज्ञानं नारायणपरं तपः । नारायणपरं सत्यं नारायणपरं पदम् । नारायणपरो देवो न भूतो न भविष्यति ॥3-33-38 स्वयंभूरिति विज्ञेयः स ब्रह्मा भुवनाधिपः । स वायुरिति विज्ञेय एष यज्ञः सनातनः ॥3-33-39 सदसच्च स विज्ञेयः स यज्ञः स प्रजाकरः । यद्वेदितव्यं त्रिदशैस्तदेष परिविन्दति ॥3-33-40 यच्च वेद्यं भगवतो देवा अपि न तद्विदुः । प्रजानां पतयः सप्त ऋषयश्च सहामरैः ॥3-33-41 नास्यान्तमधिगच्छन्ति ततोऽनन्त इति श्रुतिः । यदस्य परमं रूपं तत्र पश्यन्ति देवताः ॥3-33-42 प्रादुर्भावेषु संभूतं यत्तदर्चन्ति देवताः । यन्न दर्शितवान्देवः कस्तदन्वेष्टुमर्हति ॥3-33-43 ग्रामणीः सर्वभूतानामग्निमारुतयोर्गतिः । तेजसस्तपसश्चैव निधानममृतस्य च ॥3-33-44 चतुराश्रमवर्णेषु चतुर्होत्रफलाशनः । चतुःसागरपर्यन्तश्चतुर्युगविवर्तकः ॥3-33-45 तदेष संहृत्य जगत्कृत्वा गर्भस्थमात्मनः । मुमोचाण्डं महायोगी धृतं वर्षसहस्रिकम् ॥3-33-46 सुरासुरद्विजभुजगाप्सरोगणइ- र्महौषधिक्षितिधरयक्षगुह्यकैः । प्रजापतिः श्रुतिधररक्षसां कुलं तदासृजज्जगदिदमात्मना प्रभुः ॥3-33-47 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वाराहे प्रादुर्भावे त्रयस्त्रिंशोऽध्यायः