##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 38  Fight Breaks out between Devas and Asuras - Indra Paralysed
Itranslated by G. Schaufelberger schaufel @ wanadoo.fr
October 15, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथाष्टात्रिंशोऽध्यायः
देवासुरयुद्धोद्योगः तद्युद्धवर्णनं च


वैशम्पायन उवाच

कदाचित्तु सपक्षास्ते पर्वता धरणीधराः ।
प्रस्थिता धरणीं त्यक्त्वा नूनं तस्यैव मायया ॥3-38-1
तदासुराणां निलयं हिरण्याक्षेण पालितम् ।
दिशं प्रतीचीमागत्य हृदेऽमज्जन्यथा गजाः ॥3-38-2
तत्रासुरेभ्यः शंसन्त आधिपत्यं सुराश्रयम् ।
तच्छ्रुत्वाथासुराः सर्वे चक्रुरुद्योगमुत्तमम् ॥3-38-3
क्रूरां च बुद्धिमतुलां पृथिवीहरणे रताः ।
आयुधानि च सर्वाणि जगृहुर्भीमविक्रमाः ॥3-38-4
चक्राशनींस्तस्था खड्गान्भुशुण्डीश्च धनुंषि च ।
प्रासान्पाशांश्च शक्तीश्च मुसलानि गदांस्तथा ॥3-38-5
केचित्कवचिनः सज्जा मत्तनागांस्तथा परे ।
केचिदश्वरथान्युक्ता अपरेऽश्वान्महासुराः ॥3-38-6
केचिदुष्ट्रांस्तथा खड्गान्महिषान्गर्दभानपि ।
स्वबाहुबलमास्थाय केचिच्चापि पदातयः ॥3-38-7
परिवार्य हिरण्याक्षं तलबद्धाः कलापिनः ।
इतश्चेतश्च निश्चेरुर्हृष्टाः सर्वे युयुत्सवः ॥3-38-8
ततो देवगणाः पश्चात्पुरंदरपुरोगमाः ।
दैत्यानां विदितोद्योगाश्चक्रुरुद्योगमुत्तमम् ॥3-38-9
महता चतुरङ्गेण बलेन सुसमाहिताः ।
बद्धगोधाङ्गुलित्राणास्तूणवन्तः समार्गणाः ॥3-38-10
उग्रायुधधरा देवाः स्वेष्वनीकेष्ववास्थिताः ।
ऐरावतगतं शक्रमन्वगच्छन्त पृष्ठतः ॥3-38-11
ततस्तूर्यनिनादेन भेरीणां च महास्वनैः ।
अभ्यद्रवद्धिरण्याक्षो देवराजं पुरंदरम् ॥3-38-12
तीक्ष्णः परशुनिस्त्रिंशैर्गदातोमरशक्तिभिः ।
मुसलैः पट्टिशैश्चैव च्छदयामास वासवम् ॥3-38-13
ततोऽस्त्रबलवेगेन सार्चिष्मत्यः सुदारुणाः ।
घोररूपा महावेगा निपेतुर्बाणवृष्टयः ॥3-38-14
शिष्टाश्च दैत्या बलिनः सितधारैः परश्वधैः ।
परिघैरायसैः खड्गैः क्षेपणीयैश्च मुद्गरैः ॥3-38-15
गण्डशैलैश्च विविधैः रष्मिभिश्चाद्रिसन्निभैः ।
घातनीभिश्च गुर्वीभिः शतघ्नीभिस्तथैव च ॥3-38-16
युगैर्यन्त्रैश्च निर्मुक्तैरर्गलैश्च विदारणैः ।
सर्वान् देवगणान्दैत्याः सन्निजघ्नुः सवासवां ॥3-38-17
धूम्रकेशं हरिश्मश्रुं नानाप्रहरणायुधं ।
रक्तसंध्याभ्रसङ्काशं किरीटोत्तमधारिणम् ॥3-38-18
नीलपीताम्बरधरं शतदंष्ट्रोर्ध्वधारिणम् ।
आजानुबाहुं हर्यक्षं वैडूर्याभरणोज्ज्वलम् ॥3-38-19
समुद्यतायुधं दृष्ट्वा सर्वे देवगणास्तदा ।
ते हिरण्याक्षमसुरं दैत्यानामग्रतः स्थितम् ॥3-38-20
युगान्तसमये भीमं स्थितं मृत्युमिवाग्रतः ।
प्रविव्यथुः सुराः सर्वे तदा शक्रपुरोगमाः ॥3-38-21
दृष्ट्वाऽऽयान्तं हिरण्याक्षं महाद्रिमिव जङ्गमम् ।
देवाः संविग्नमनसः प्रगृहीतशरासनाः ॥3-38-22
सहस्राक्षं पुरस्कृत्य तस्थुः सङ्ग्राममूर्धनि ।
सा च दैत्यचमू रेजे हिरण्यकवचोज्ज्वला ॥3-38-23
प्रवृद्धनक्षत्रगणा शारदी द्यौरिवामला ।
तेऽन्योन्यमपि संपेतुः पातयन्तः परस्परम् ॥3-38-24
बभञ्जुर्बाहुभिर्बाहून्द्वन्द्वमन्ये युयुत्सवः ।
गदानिपातैर्भग्नाङ्गा बाणैश्च व्यथितोरसः ॥3-38-25	
विनिपेतुः पृथक्केचित्तथान्येऽपि विजघ्निरे ।
बभञ्जिरे रथान्केचित्केचित्संमार्दिता रथैः ॥3-38-26
संबाधमन्ये संप्राप्ता न शेकुश्चलितुं रथात् ।
दानवेन्द्रबलं तत्र देवानां च महद्बलम् ॥3-38-27
अन्योन्यबाणवर्षेण युद्धदुर्दिनमाबभौ ।
हिरण्याक्षस्तु बलवान्क्रुद्धः स दितिनन्दनः ॥3-38-28
व्यवर्धत महातेजाः समुद्र इव पर्वणि ।
तस्य क्रुद्धस्य सहसा मुखान्निश्चेरुरर्चिषः ॥3-38-29
[ साग्निधूमश्च पवनो ययौ तस्य समीपतः ]
शस्त्रजालैर्बहुविधैर्धनुर्भिः परिघैरपि ।
सर्वमाकाशमावव्रे पर्वतैरुत्थितैरिव ॥3-38-30
बहुभिः शस्त्रनिस्त्रिंशैश्छिन्नभिन्नशिरोरसः ।
न शेकुश्चलितुं देवा हिरण्याक्षार्दिता युधि ॥3-38-31
सर्वे वित्रासिता देवा हिरण्याक्षेण संयुगे ।
न शेकुर्यत्नवन्तोऽपि यत्नं कर्तुं विचेतसः ॥3-38-32
तेन शक्रः सहस्राक्षः स्तम्भितोऽस्त्रेण धीमता ।
ऐरवतगतः सङ्ख्ये नाशकच्चलितुं भयात् ॥3-38-33
सर्वांश्च देवानखिलान्त्स पराजित्य दानवः ।
स्तम्बयित्वा च देवेशमात्मस्थं मन्यते जगत् ॥3-38-34
	सतोयमेघप्रतिमोग्रनिःस्वनं
		प्रभिन्नमातङ्गविलासाविग्रहम् ।
	धनुर्विधुन्वन्तमुदारवर्चसं 
		तदा सुरेन्द्रं ददृशुः सुराः स्थिताः ॥3-38-35

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
वाराहे शक्रस्तम्भने अष्टात्रिंशोऽध्यायः