##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 39  Hirnyaksha Killed
Itranslated by G. Schaufelberger schaufel @ wanadoo.fr
October 17, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथैकोनचत्वारिंशोऽध्यायः
हिरण्याक्षवधः


वैशम्पायन उवाच

निष्प्रयत्ने सुरपतौ धर्षितेषु सुरेषु च ।
हिरण्याक्षवधे बुद्धिं चक्रे चक्रगदाधरः ॥3-39-1
वाराहः पर्वतो नाम यः पूर्वं समुदाहृतः ।
स एष भूत्वा भगवानाजगामासुरान्तकृत् ॥3-39-2
ततश्चन्द्रप्रतीकाषमगृह्णाच्छङ्खमुत्तमम् ।
सहस्रारं च तच्चक्रं चक्रपर्वतसन्निभम् ॥3-39-3
महादेवो महाबुद्धिर्महायोगी महेश्वरः ।
पठ्यते योऽमरैः सर्वैर्गुह्यैर्नामभिरव्ययः ॥3-39-4
सदसच्चात्मनि श्रेष्ठः सद्भिर्यः सेव्यते सदा ।
इज्यते यः पुराणैश्च त्रिलोके लोकभावनः ॥3-39-5
यो वैकुण्ठः सुरेन्द्राणामनन्तो भोगिनामपि ।
विष्णुर्यो योगविदुषां यो यज्ञो यज्ञकर्मणाम् ॥3-39-6
मखे यस्य प्रसादेन भुवनस्था दिवौकसः ।
आज्यं महर्षिभिर्दत्तमश्नुवन्ति त्रिधा हुतम् ॥3-39-7
यो गतिर्देवदैत्यानां यः सुराणां परा गतिः ।
यः पवित्रं पवित्राणां स्वयम्भूरव्ययो विभुः ॥3-39-8
यस्य चक्रप्रविष्टानि दानवानां युगे युगे ।
कुलान्याकुलतां यान्ति यानि दृष्टानि वीर्यतः ॥3-39-9
ततो दैत्यद्रवकरं पौराणां शङ्खमुत्तमम् ।
धमन्वक्त्रेण बलवानाक्षिपद्दैत्यजीवितम् ॥3-39-10
श्रुत्वा शङ्खस्वनं घोरमसुराणां भयावहम् ।
क्षुभिता दानवाः सर्वे दिशो दश व्यलोकयन् ॥3-39-11
ततः संरक्तनयनो हिरण्याक्षो महासुरः ।
कोऽयमित्यब्रवीद्रोषान्नारायणमुदैक्षत ॥3-39-12
वाराहरूपिणं देवं संस्थितं पुरुषोत्तमम् ।
शङ्खचक्रोद्यतकरं देवानामार्तिनाशनम् ॥3-39-13
रराज शङ्खचक्राभ्यां ताभ्यामसुरसूदनः ।
सूर्यचन्द्रमसोर्मध्ये यथा नीलपयोधरः ॥3-39-14
ततोऽसुरगणाः सर्वे हिरण्याक्षपुरोगमाः ।
उद्यतायुधनिस्त्रिंशा दृप्ता देवमुपाद्रवन् ॥3-39-15
पीड्यमानोऽतिबलिभिर्दैत्यैः सर्वायुधोद्यतैः ।
न चचाल हरिर्युद्धेऽकम्प्यमान इवाचलः ॥3-39-16
ततः प्रज्वलितां शक्तिं वाराहोरसि दानवः ।
हिरण्याक्षो महातेजाः पातयामास वीर्यवान् ॥3-39-17
तस्याः शक्त्याः प्रभावेण ब्रह्मा विस्मयमागतः ।
समीपमागतां दृष्ट्वा महाशक्तिं महाबलः ॥3-39-18
हुंकारेणैव निर्भर्त्स्य पातयामास भूतले ।
तस्यां प्रतिहतायां तु ब्रह्मा साध्विति चाब्रवीत् ॥3-39-19
यः प्रभुः सर्वभूतानां वराहस्तेन ताडितः ।
ततो भगवता चक्रमाविध्यादित्यसन्निभम् ॥3-39-20
पातितं दानवेन्द्रस्य शिरस्युत्तमकर्मणा ।
ततः स्थितस्यैव शिरस्तस्य भूमौ पपात ह ।
हिरण्मयं वज्रहतं मेरुशृङ्गमिवोत्तमम् ॥3-39-21
हिरण्याक्षे हते दैत्ये शेषा ये तत्र दानवाः ।
सर्वे तस्य भयत्रस्ता जग्मुराशु दिशो दश ॥3-39-22
	स सर्वलोकाप्रतिचक्रचक्रो
		महाहवेष्वप्रतिमोग्रचक्रः ।
	बभौ वराहो युधि चक्रपाणिः 
		कालो युगान्तेष्विव दण्डपाणिः

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
वाराहे एकोनचत्वारिंशोऽध्यायः