##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 39 Hirnyaksha Killed Itranslated by G. Schaufelberger schaufel @ wanadoo.fr October 17, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- अथैकोनचत्वारिंशोऽध्यायः हिरण्याक्षवधः वैशम्पायन उवाच निष्प्रयत्ने सुरपतौ धर्षितेषु सुरेषु च । हिरण्याक्षवधे बुद्धिं चक्रे चक्रगदाधरः ॥3-39-1 वाराहः पर्वतो नाम यः पूर्वं समुदाहृतः । स एष भूत्वा भगवानाजगामासुरान्तकृत् ॥3-39-2 ततश्चन्द्रप्रतीकाषमगृह्णाच्छङ्खमुत्तमम् । सहस्रारं च तच्चक्रं चक्रपर्वतसन्निभम् ॥3-39-3 महादेवो महाबुद्धिर्महायोगी महेश्वरः । पठ्यते योऽमरैः सर्वैर्गुह्यैर्नामभिरव्ययः ॥3-39-4 सदसच्चात्मनि श्रेष्ठः सद्भिर्यः सेव्यते सदा । इज्यते यः पुराणैश्च त्रिलोके लोकभावनः ॥3-39-5 यो वैकुण्ठः सुरेन्द्राणामनन्तो भोगिनामपि । विष्णुर्यो योगविदुषां यो यज्ञो यज्ञकर्मणाम् ॥3-39-6 मखे यस्य प्रसादेन भुवनस्था दिवौकसः । आज्यं महर्षिभिर्दत्तमश्नुवन्ति त्रिधा हुतम् ॥3-39-7 यो गतिर्देवदैत्यानां यः सुराणां परा गतिः । यः पवित्रं पवित्राणां स्वयम्भूरव्ययो विभुः ॥3-39-8 यस्य चक्रप्रविष्टानि दानवानां युगे युगे । कुलान्याकुलतां यान्ति यानि दृष्टानि वीर्यतः ॥3-39-9 ततो दैत्यद्रवकरं पौराणां शङ्खमुत्तमम् । धमन्वक्त्रेण बलवानाक्षिपद्दैत्यजीवितम् ॥3-39-10 श्रुत्वा शङ्खस्वनं घोरमसुराणां भयावहम् । क्षुभिता दानवाः सर्वे दिशो दश व्यलोकयन् ॥3-39-11 ततः संरक्तनयनो हिरण्याक्षो महासुरः । कोऽयमित्यब्रवीद्रोषान्नारायणमुदैक्षत ॥3-39-12 वाराहरूपिणं देवं संस्थितं पुरुषोत्तमम् । शङ्खचक्रोद्यतकरं देवानामार्तिनाशनम् ॥3-39-13 रराज शङ्खचक्राभ्यां ताभ्यामसुरसूदनः । सूर्यचन्द्रमसोर्मध्ये यथा नीलपयोधरः ॥3-39-14 ततोऽसुरगणाः सर्वे हिरण्याक्षपुरोगमाः । उद्यतायुधनिस्त्रिंशा दृप्ता देवमुपाद्रवन् ॥3-39-15 पीड्यमानोऽतिबलिभिर्दैत्यैः सर्वायुधोद्यतैः । न चचाल हरिर्युद्धेऽकम्प्यमान इवाचलः ॥3-39-16 ततः प्रज्वलितां शक्तिं वाराहोरसि दानवः । हिरण्याक्षो महातेजाः पातयामास वीर्यवान् ॥3-39-17 तस्याः शक्त्याः प्रभावेण ब्रह्मा विस्मयमागतः । समीपमागतां दृष्ट्वा महाशक्तिं महाबलः ॥3-39-18 हुंकारेणैव निर्भर्त्स्य पातयामास भूतले । तस्यां प्रतिहतायां तु ब्रह्मा साध्विति चाब्रवीत् ॥3-39-19 यः प्रभुः सर्वभूतानां वराहस्तेन ताडितः । ततो भगवता चक्रमाविध्यादित्यसन्निभम् ॥3-39-20 पातितं दानवेन्द्रस्य शिरस्युत्तमकर्मणा । ततः स्थितस्यैव शिरस्तस्य भूमौ पपात ह । हिरण्मयं वज्रहतं मेरुशृङ्गमिवोत्तमम् ॥3-39-21 हिरण्याक्षे हते दैत्ये शेषा ये तत्र दानवाः । सर्वे तस्य भयत्रस्ता जग्मुराशु दिशो दश ॥3-39-22 स सर्वलोकाप्रतिचक्रचक्रो महाहवेष्वप्रतिमोग्रचक्रः । बभौ वराहो युधि चक्रपाणिः कालो युगान्तेष्विव दण्डपाणिः इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वाराहे एकोनचत्वारिंशोऽध्यायः