##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 42  Description of Hranyakashipu's Court
Itranslated by G. Schaufelberger schaufel @ wanadoo.fr
October 23, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ द्विचत्वारिंशोऽध्यायः
हिरण्यकशिपुसभावर्णनम् 


वैशम्पायन उवाच

तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुः प्रभुः ।
आसीन आसने दिव्ये नल्वमात्रे प्रमाणतः ॥3-42-1
दिवाकरनिभे रम्ये दिव्यास्तरणसंभृते ।
रराज सुचिरं राजञ्ज्वलत्काञ्चनकुण्डलः ॥3-42-2
तस्य दैत्यपतेर्मन्दं विरजस्कं समन्ततः ।
दिव्यगन्धवहस्तत्र मारुतः सुमुखो ववौ ॥3-42-3
तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः ।
दिव्यतालेन दिव्यानि जगुर्गीतानि गायनाः ॥3-42-4
विश्वाची सहजन्य च प्रम्लोचेत्यभिविश्रुता ।
दिव्या च सौरभेया च समीची पुञ्जिकस्थला ॥3-42-5
मिश्रकेशी च रम्या च चित्रसेना शुचिस्मिता ।
चारुनेत्रा घृताची च मेनका चोर्वशी तथा ॥3-42-6
एताः सहस्रशश्चान्या नृत्यगीतविशारदाः ।
उपतिष्ठन्ति राजानं हिरण्यकशिपुं तदा ॥3-42-7
हिरण्यकशिपुस्तत्र विचित्राभरणाम्बरः ।
स्त्रीसहस्रैः परिवृतस्तस्थौ ज्वलितकुण्डलः ॥3-42-8
तत्रासीनं महाबाहुं हिरण्यकशिपुं प्रभुम् ।
उपासन्ति दितेः पुत्राः सर्वे लब्धवराः पुरा ॥3-42-9
बलिर्वैरोचनस्तत्र नरकः पृथिवीजयः ।
प्रह्रादो विप्रचित्तिश्च गविष्ठश्च महासुरः ॥3-42-10
अहन्ता क्रोधहन्ता च सुमनाः सुमतिः खरः ।
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ॥3-42-11
विश्वरूपश्च रूपश्च विरूपश्च महाद्युतिः ।
दशग्रीवश्च वाली च मेघवासा महारवः ॥3-42-12
कटाभो विकटाभश्च संह्रादश्चेन्द्रतापनः ।
दैत्यदानवसङ्घाश्च सर्वे ज्वलितकुण्डलाः ॥3-42-13
स्रग्विणो वाग्मिनः सर्वे सर्वे सुचरितव्रताः ।
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः ॥3-42-14
एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम् ।
उपासन्ते महात्मानं सर्वे दिव्यपरिच्छदाः ॥3-42-15
विमानैर्विविधैरग्र्यैर्भ्राजन्मानैरिवार्चिभिः ।
स्रग्विणो भूषणधरा यान्ति चायान्ति हेलया ॥3-42-16
विचित्राभरणोपेता विचित्रवसनास्तथा ।
विचित्रशस्त्रकवचा विचित्रध्व्जवाहनाः ॥3-42-17
महेन्द्रचापसङ्काशैर्विचित्रैरङ्गदैर्वरैः ।
भूषिताङ्गा दितेः पुत्रास्तमुपासन्ति नित्यशः ॥3-42-18
तस्यां सभायां दिव्यायामसुराः पर्वतोपमाः ।
हिरण्यमुकुटाः सर्वे दिवाकरसमप्रभाः ॥3-42-19
	कनकमणिविचित्रवेदिकाया-
		मुपहितरत्नसहास्रवीथिकायाम् ।
	स ददर्श मृगाधिपः सभायां
		सुरचिरदन्तगवाक्षसंवृतायाम् ॥3-42-20
	कनकविमलहारभूषिताङ्गं
		दितितनयं स मृगाधिपो ददर्श ।
	दिनकरकरप्रभम् ज्वलन्त-
		मसुरसहस्रगणैर्निषेव्यमाणम् ॥3-42-21

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
नारसिंहे द्विचत्वारिंशोऽध्यायः