##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 42 Description of Hranyakashipu's Court Itranslated by G. Schaufelberger schaufel @ wanadoo.fr October 23, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha द्विचत्वारिंशोऽध्यायः हिरण्यकशिपुसभावर्णनम् वैशम्पायन उवाच तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुः प्रभुः । आसीन आसने दिव्ये नल्वमात्रे प्रमाणतः ॥3-42-1 दिवाकरनिभे रम्ये दिव्यास्तरणसंभृते । रराज सुचिरं राजञ्ज्वलत्काञ्चनकुण्डलः ॥3-42-2 तस्य दैत्यपतेर्मन्दं विरजस्कं समन्ततः । दिव्यगन्धवहस्तत्र मारुतः सुमुखो ववौ ॥3-42-3 तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः । दिव्यतालेन दिव्यानि जगुर्गीतानि गायनाः ॥3-42-4 विश्वाची सहजन्य च प्रम्लोचेत्यभिविश्रुता । दिव्या च सौरभेया च समीची पुञ्जिकस्थला ॥3-42-5 मिश्रकेशी च रम्या च चित्रसेना शुचिस्मिता । चारुनेत्रा घृताची च मेनका चोर्वशी तथा ॥3-42-6 एताः सहस्रशश्चान्या नृत्यगीतविशारदाः । उपतिष्ठन्ति राजानं हिरण्यकशिपुं तदा ॥3-42-7 हिरण्यकशिपुस्तत्र विचित्राभरणाम्बरः । स्त्रीसहस्रैः परिवृतस्तस्थौ ज्वलितकुण्डलः ॥3-42-8 तत्रासीनं महाबाहुं हिरण्यकशिपुं प्रभुम् । उपासन्ति दितेः पुत्राः सर्वे लब्धवराः पुरा ॥3-42-9 बलिर्वैरोचनस्तत्र नरकः पृथिवीजयः । प्रह्रादो विप्रचित्तिश्च गविष्ठश्च महासुरः ॥3-42-10 अहन्ता क्रोधहन्ता च सुमनाः सुमतिः खरः । घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ॥3-42-11 विश्वरूपश्च रूपश्च विरूपश्च महाद्युतिः । दशग्रीवश्च वाली च मेघवासा महारवः ॥3-42-12 कटाभो विकटाभश्च संह्रादश्चेन्द्रतापनः । दैत्यदानवसङ्घाश्च सर्वे ज्वलितकुण्डलाः ॥3-42-13 स्रग्विणो वाग्मिनः सर्वे सर्वे सुचरितव्रताः । सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः ॥3-42-14 एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम् । उपासन्ते महात्मानं सर्वे दिव्यपरिच्छदाः ॥3-42-15 विमानैर्विविधैरग्र्यैर्भ्राजन्मानैरिवार्चिभिः । स्रग्विणो भूषणधरा यान्ति चायान्ति हेलया ॥3-42-16 विचित्राभरणोपेता विचित्रवसनास्तथा । विचित्रशस्त्रकवचा विचित्रध्व्जवाहनाः ॥3-42-17 महेन्द्रचापसङ्काशैर्विचित्रैरङ्गदैर्वरैः । भूषिताङ्गा दितेः पुत्रास्तमुपासन्ति नित्यशः ॥3-42-18 तस्यां सभायां दिव्यायामसुराः पर्वतोपमाः । हिरण्यमुकुटाः सर्वे दिवाकरसमप्रभाः ॥3-42-19 कनकमणिविचित्रवेदिकाया- मुपहितरत्नसहास्रवीथिकायाम् । स ददर्श मृगाधिपः सभायां सुरचिरदन्तगवाक्षसंवृतायाम् ॥3-42-20 कनकविमलहारभूषिताङ्गं दितितनयं स मृगाधिपो ददर्श । दिनकरकरप्रभम् ज्वलन्त- मसुरसहस्रगणैर्निषेव्यमाणम् ॥3-42-21 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि नारसिंहे द्विचत्वारिंशोऽध्यायः