##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 43 Asuras surprised, but Prahrada recognises Vishnu in Narasimha Itranslated by G. Schaufelberger schaufel @ wanadoo.fr October 23, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha त्रिचत्वारिंशोऽध्यायः नृसिंहं दृष्ट्वा दानवानां विस्मयः प्रह्रादवाक्यं च वैशम्पायन उवाच ततो दृष्ट्वा महाबाहुं कालचक्रमिवागतम् । नारसिंहवपुश्छन्नं भस्माच्छन्नमिवानलम् ॥3-43-1 विकुञ्चितसटं तस्य नारसिंहस्य भारत । रूपौदार्यं बभौ तत्र सहस्रशशिसान्निभम् ॥3-43-2 अहो रूपमिदं चित्रं शङ्खकुन्देन्दुसन्निभम् । अब्रुवन्दानवाः सर्वे हिरण्यकशिपुश्च सः ॥3-43-3 एवं हि ब्रुवतां तेषां निर्दग्धानां महात्मनाम् । नारसिंहेन चक्षुर्भ्यां चोदिताः कालधर्मणा ॥3-43-4 हिरण्यकशिपोः पुत्रः प्रह्रादो नाम वीर्यवान् । दिव्येन चक्षुषा सिंहमपश्यद्देवमागतम् ॥3-43-5 तं दृष्ट्व रुक्मशैलाभमपूर्वं तनुमास्थितम् । विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः ॥3-43-6 प्रह्राद उवाच महाराज महाबाहो दैत्यानामादिसंभव । न श्रुतं नैव दृष्टं च नारसिंहमिदं वपुः ॥3-43-7 अव्यक्तप्रभवं दिव्यं किमिदं रूपमद्भुतम् । दैत्यान्तकरणं घोरं शंसतीव मनांसि नः ॥3-43-8 अस्य देवाः शरीरस्थाः सागराः सरितस्तथा । हिमवान्पारियात्रश्च ये चान्ये कुलपर्वताः ॥3-43-9 चन्द्रमाः सह नक्षत्रैरादित्याश्चाश्विनौ तथा । धनदो वरुणश्चैव यमः शक्रः शचीपतिः ॥3-43-10 मरुतो देवगन्धर्वा मुनयश्च तपोधनाः । नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः ॥3-43-11 ब्रह्मदेवः पशुपतिर्ललाटस्था विभान्ति वै । स्थावराणि च भूतानि जङ्गमानि तथैव च ॥3-43-12 भवांश्च सहितोऽस्माभिः सर्वैर्दैत्यगणैर्वृतः । विमानशतसङ्कीर्णा तथाभ्यन्तरजा सभा ॥3-43-13 सर्वं त्रिभुवनं राजँल्लोकधर्मश्च शाश्वतः । दृश्यते नारसिंहेऽस्मिन्यतेन्दौ विमलं जगत् ॥3-43-14 प्रजापतिश्चात्र मनुर्महात्मा ग्रहाश्च योगाश्च मही नभश्च । उत्पातकालश्च धृतिः स्मृतिश्च रजश्च सत्त्वं च तपो दमश्च ॥3-43-15 सनत्कुमारश्च महानुभावो विश्वे च देवाप्सरसश्च सर्वाः । क्रोधश्च कामश्च तथैव हर्षो दर्पश्च मोहः पितरश्च सर्वे ॥3-43-16 इत्येवमुक्ता स च दैत्यराजं हिरण्यनामानमविस्मयेन । दध्यौ च दैत्येश्वरपुत्र उग्रम् महामतिः किञ्चिदधोमुखः प्राक् ॥3-43-17 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि नारसिंहे प्रह्रादवाक्ये त्रिचत्वारिंशोऽध्यायः