##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 45 Asuras' Battle by Subterfuge and Narasimha's Counter Itranslated by G. Schaufelberger schaufel @ wanadoo.fr October 25, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha पञ्चचत्वारिंशोऽध्यायः नृसिंहकृतो दैत्यमायानिरासः वैशम्पायन उवाच खराः खरमुखाश्चैव मकराशीविषाननाः । ईहामृगमुखाश्चान्ये वराहसदृशाननाः ॥3-45-1 बालसूर्यमुखाश्चैव धूमकेतुमुखांस्तथा । चन्द्रार्धचन्द्रवक्त्राश्च प्रदीप्ताग्निमुखास्तथा ॥3-45-2 हंसकुक्कुटवक्त्राश्च व्यादितास्या भयवहाः । पञ्चास्या लेलिहानाश्च काकघृध्रमुखास्तथा ॥3-45-3 विद्युज्जिह्वास्त्रिशीर्षाश्च तथोल्कासन्निभाननाः । महाग्राहनिभाश्चान्ये दानवा बलदर्पिताः ॥3-45-4 कैलासवपुषस्तस्य शरीरे शरवृष्टयः । अवध्यस्य मृगेन्द्रस्य न व्यथां चक्रुराहवे ॥3-45-5 एवं भूयोऽपरान्घोरानसृजन्दानवाः शरान् । मृगेन्द्रस्योरसि क्रुद्धा निःश्वसन्त इवोरगाः ॥3-45-6 ते दानवशरा घोरा मृगेन्द्राय समीरिताः । विलयं जग्मुराकाशे खद्योता इव पर्वते ॥3-45-7 ततश्चक्राणि दिव्यानि दैत्याः क्रोधसमन्विताः । मृगेन्द्रायाक्षिपन्त्याशु प्रज्वलन्तीव सर्वशः ॥3-45-8 तैरासीद्गगनं चक्रैः संपतद्भिः समावृतम् । युगान्ते संप्रकाशद्भिश्चन्द्रसूर्यग्रहैरिव ॥3-45-9 तानि चक्राणि वदनं प्रविशन्ति विभान्ति वै । मेघोदरदरीं घोरां चन्द्रसूर्यग्रहा इव ॥3-45-10 तानि चक्राणि सर्वाणि मृगेन्द्रेण महात्मना । निगीर्णानि प्रदीप्तानि पावकार्चिःसमानि वै ॥3-45-11 हिरण्यकशिपुर्दैत्यो भूयः प्रासृजदूर्जिताम् । शक्तिं प्रज्वलितां घोरां हुताशनसमप्रभाम् ॥3-45-12 तामापतन्तीं संप्रेक्ष्य मृगेन्द्रः शक्तिमुत्तमाम् । हुङ्कारेणैव रौद्रेण बभञ्ज भगवांस्तदा ॥3-45-13 रराज भग्ना सा शक्तिर्मृगेन्द्रेण महीतले । सविस्फुलिङ्गा ज्वलिता महोल्केव नबश्च्युता ॥3-45-14 नाराचपङ्क्तिः सिंहस्य सृष्टा रेजे विदूरतः । नीलोत्पलपलाशानां मालेवोज्ज्वलदर्शना ॥3-45-15 गर्जित्वा तु यथाकामं विक्रम्य च यथासुखम् । तत्सैन्यमुत्सारितवांस्तृणाग्राणीव मारुतः ॥3-45-16 ततोऽश्मवर्षं दैत्येन्द्रा व्यसृजन्त नभोगताः । नगमात्रैः शिलाखण्डैर्गिरिकूटैर्महाप्रभैः ॥3-45-17 तदश्मवर्षं सिंहस्य गात्रे निपतितं महत् । दिशो दश प्रकीर्णं हि खद्योतप्रकरो यथा ॥3-45-18 तदश्मौघैर्दितिसुतास्तदा सिंहमरिंदमम् । प्राच्छादयन्यथा मेघा धाराभिरिव पर्वतम् ॥3-45-19 न च तं चालयामासुर्दैत्यौघा देवमास्थितम् । भीमवेगा बलश्रेष्ठं समुद्रा इव पर्वतम् ॥3-45-20 ततोऽश्मवर्षे निहते जलवर्षमनन्तरम् । धाराभिरक्षमात्राभिः प्रादुरासीत्समन्ततः ॥3-45-21 नभसः प्रच्युता धारास्तिग्मवेगाः सहस्रशः । आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा ॥3-45-22 धाराणां सन्निपातेन वायोर्विस्फूर्जितेन च । वर्धता चैव वर्षेण न प्राज्ञायत किञ्चन ॥3-45-23 धारा दिवि च संसक्ता वसुधायां च सर्वशः । न स्पृशन्ति स्म तं तत्र निपतन्त्योऽनिशं भुवि ॥3-45-24 बाह्यतो ववृषे वर्षं नोपरिष्टात्तु तोयदः । मृगेन्द्र्प्रतिरूपस्य स्थितस्य युधि मायया ॥3-45-25 हतेऽश्मवर्षे तुमुले जलवर्षे च शोषिते । ससृजुर्दानवा मायामग्निं वायुं च सर्वशः ॥3-45-26 नभसः प्रच्युतश्चैव तिग्मवेगः समन्ततः । ज्वालामाली महारौद्रो दीप्ततेजाः समन्ततः ॥3-45-27 स सृष्टः पावकस्तेन दैत्येन्द्रेण महात्मना । न शशाक महातेजा दग्धुमप्रतिमौजसम् ॥3-45-28 तमिन्द्रस्तोयदैः सार्धं सहस्राक्षोऽमितद्युतिः । महता तोयवर्षेण शमयामास पावकम् ॥3-45-29 तस्यां प्रतिहतायां तु मायायां युधि दानवाः । ससृजुर्घोरसङ्काशं तमस्तीव्रं समन्ततः ॥3-45-30 तमसा संवृते लोके दैत्येष्वात्तायुधेषु वै । स्वतेजसा परिवृतो दिवाकर इवाबभौ ॥3-45-31 त्रिशिखां भ्रुकुटीं चास्य ददृशुर्दानवा रने । ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ॥3-45-32 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि नारसिंहे पञ्चचत्वारिंशोऽध्यायः