##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 48  Coronation of Bali
Itranslated by G. Schaufelberger schaufel @ wanadoo.fr
October 29, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथाष्टचत्वारिंशोऽध्यायः
वामनप्रादुर्भावे बलेरभिषेकः


वैशम्पायन उवाच

नृसिंह एष कथितो भूयोऽयं वामनोऽपरः ।
यत्र वामनमास्थाय रूपं रूपविदां वरः ॥3-48-1
बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा ।
विक्रमैस्त्रिभिराक्रम्य त्रैलोक्यमखिलं हृतम् ॥3-48-2
समुद्रवसना चोर्वीं नानानगविभूषिता ।
हृत्वा दत्ता सुरेन्द्राय शक्राय प्रभविष्णुना ॥3-48-3

जजमेजय उवाच

अत्र मे संशयो ब्रह्मन्नत्र कौतूहलं महत् ।
कथं नारायणो देवो वामनत्वमुपागतः ॥3-48-4
यः पुराणे पुराणात्मा भुत्वा नारायणः प्रभुः ।
पद्मनाभो महाबाहुर्लोकानां प्रकृतिर्ध्रुवः ॥3-48-5
अनादिमध्यनिधनस्त्रैलोक्यादिः सनातनः ।
देवदेवः सुराध्यक्षः कृष्णो लोकनमस्कृतः ॥3-48-6
हव्यकव्यवहः श्रीमान्हव्यकव्यभुगव्ययः ।
अदित्या देवमातुश्च कथं गर्भेऽभवत् प्रभुः ।
स्रष्टा यो वासवस्यापि स कथं वासवानुजः ॥3-48-7
प्रसूतो देवदेवेशो विष्णुत्वं प्राप्तवान्कथम् ।
एतदाचक्ष्व मे विप्र प्रादुर्भावं महात्मनः ॥3-48-8

वैशम्पायन उवाच

शृणु राजन्कथं दिव्यामर्चितामृषिपुङ्गवैः ।
पुराणैः कविभिः प्रोक्तां ब्रह्मोक्तां ब्राह्मणेरिताम् ॥3-48-9
मारीचस्य सुरेशस्य कश्यपस्य प्रजापतेः ।
अदितिर्दितिर्द्वे भार्ये भगिन्यौ जनमेजय ॥3-48-10
अदित्यां जज्ञिरे देवाः कश्यपस्य महात्मनः ।
धातार्यमा च मित्रश्च वरुणोऽंशो भगस्तथा ॥3-48-11
इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमस्तथा ।
तथैकादशमस्त्वष्टा द्वादशो विष्णुरुच्यते ॥3-48-12
दित्यां जातो हि बलवान्हिरण्यकशिपुः प्रभुः ।
तस्यानुजस्य दैत्येन्द्रो हिरण्याक्षः प्रतापवान् ॥3-48-13
हिरण्यकशिपोः पुत्राः पञ्च घोरपराक्रमाः ।
प्रह्रादश्चानुह्रादश्च जम्भः संह्राद एव च ॥3-48-14
विरोचनश्च प्राह्लादिस्तस्य पुत्रो बलिः स्मृतः ।
पुत्रपौत्रं च बलवत्तेषामक्षयमव्ययम् ॥3-48-15
तेजस्विनां सुरारीणां दैत्येन्द्राणां मनस्विनाम् ।
गणाः सुबहुशो राजन्देशे देशे सहस्रशः ॥3-48-16
ते दृष्ट्वा नारसिंहेन हिरण्यकशिपुं हतम् ।
दैत्या देववधार्थाय बलिमिन्द्रं प्रचक्रिरे ॥3-48-17
दृष्ट्वा धर्मपरं नित्यं सत्यवाक्यं जितेन्द्रियम् ।
शौर्याध्ययनसंपन्नं सर्वज्ञानविशारदम् ॥3-48-18
परावरगृहीतार्थं तत्त्वदर्शिनमव्ययम् ।
तेजस्विनं सुररिपुं हिरण्यकशिपुं यथा ॥3-48-19
अभिषेकेण दिव्येन बलिं वैरोचनिं तथा ।
दैत्याधिपत्ये दितिजास्तदा सर्वेऽभ्यपूजयन् ॥3-48-20
अभिषिक्तस्तदा दैत्यैर्बलिर्बलवतां वरः ।
ब्रह्मणा चैव तुष्टेन हिरण्यकशिपोः पदे ॥3-48-21
अभिषिक्तोऽसुरगणैर्बलिर्वैरोचनिस्तदा ।
काञ्चनैः कलशैः स्फीतैः सर्वतीर्थाम्बुसंवृतैः ॥3-48-22
जयशब्दं ततश्चक्रुरभिषिक्तस्य दानवाः ।
बलेरतुलवीर्यस्य सिंहासनगतस्य वै ॥3-48-23
कृत्वेन्द्रं दानवाः सर्वे बलिं बलवतां वरम् ।
तपो विज्ञापयामासुः शिरोभिः पतिताः क्षितौ ॥3-48-24

दैत्या ऊचुः 

विदितं तव दैत्येन्द्र हिरण्यकशिपो यथा ।
त्रैलोक्यमासीदखिलं जगत्स्थावरजङ्गमम् ॥3-48-25
पितामहं तु हत्वा ते सुरेश्वरनिषूदन ।
हृतं तदैव त्रैलोक्यं शक्रश्चैवाभिषेचितः ॥3-48-26
तत्पितामहराज्यं त्वं प्रत्याहर्तुमिहार्हसि ।
अस्माभिः सहितो नाथ त्रैलोक्यमिदमव्ययम् ।
प्रत्यानयस्व भद्रं ते राज्यं पैतामहं प्रभो ॥3-48-27
	असुरगणसहस्रसंवृतस्त्वं 
		जय दिवि देवगनान्महानुभावान् ।
	अमितबलपराक्रमोऽसि राज-
		न्नतिशयसे स्वगुणैः पितामहं स्वं ॥3-48-28

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
वामने बलेरभिषेके अष्टचत्वारिंशोऽध्यायः