##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 48 Coronation of Bali Itranslated by G. Schaufelberger schaufel @ wanadoo.fr October 29, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- अथाष्टचत्वारिंशोऽध्यायः वामनप्रादुर्भावे बलेरभिषेकः वैशम्पायन उवाच नृसिंह एष कथितो भूयोऽयं वामनोऽपरः । यत्र वामनमास्थाय रूपं रूपविदां वरः ॥3-48-1 बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा । विक्रमैस्त्रिभिराक्रम्य त्रैलोक्यमखिलं हृतम् ॥3-48-2 समुद्रवसना चोर्वीं नानानगविभूषिता । हृत्वा दत्ता सुरेन्द्राय शक्राय प्रभविष्णुना ॥3-48-3 जजमेजय उवाच अत्र मे संशयो ब्रह्मन्नत्र कौतूहलं महत् । कथं नारायणो देवो वामनत्वमुपागतः ॥3-48-4 यः पुराणे पुराणात्मा भुत्वा नारायणः प्रभुः । पद्मनाभो महाबाहुर्लोकानां प्रकृतिर्ध्रुवः ॥3-48-5 अनादिमध्यनिधनस्त्रैलोक्यादिः सनातनः । देवदेवः सुराध्यक्षः कृष्णो लोकनमस्कृतः ॥3-48-6 हव्यकव्यवहः श्रीमान्हव्यकव्यभुगव्ययः । अदित्या देवमातुश्च कथं गर्भेऽभवत् प्रभुः । स्रष्टा यो वासवस्यापि स कथं वासवानुजः ॥3-48-7 प्रसूतो देवदेवेशो विष्णुत्वं प्राप्तवान्कथम् । एतदाचक्ष्व मे विप्र प्रादुर्भावं महात्मनः ॥3-48-8 वैशम्पायन उवाच शृणु राजन्कथं दिव्यामर्चितामृषिपुङ्गवैः । पुराणैः कविभिः प्रोक्तां ब्रह्मोक्तां ब्राह्मणेरिताम् ॥3-48-9 मारीचस्य सुरेशस्य कश्यपस्य प्रजापतेः । अदितिर्दितिर्द्वे भार्ये भगिन्यौ जनमेजय ॥3-48-10 अदित्यां जज्ञिरे देवाः कश्यपस्य महात्मनः । धातार्यमा च मित्रश्च वरुणोऽंशो भगस्तथा ॥3-48-11 इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमस्तथा । तथैकादशमस्त्वष्टा द्वादशो विष्णुरुच्यते ॥3-48-12 दित्यां जातो हि बलवान्हिरण्यकशिपुः प्रभुः । तस्यानुजस्य दैत्येन्द्रो हिरण्याक्षः प्रतापवान् ॥3-48-13 हिरण्यकशिपोः पुत्राः पञ्च घोरपराक्रमाः । प्रह्रादश्चानुह्रादश्च जम्भः संह्राद एव च ॥3-48-14 विरोचनश्च प्राह्लादिस्तस्य पुत्रो बलिः स्मृतः । पुत्रपौत्रं च बलवत्तेषामक्षयमव्ययम् ॥3-48-15 तेजस्विनां सुरारीणां दैत्येन्द्राणां मनस्विनाम् । गणाः सुबहुशो राजन्देशे देशे सहस्रशः ॥3-48-16 ते दृष्ट्वा नारसिंहेन हिरण्यकशिपुं हतम् । दैत्या देववधार्थाय बलिमिन्द्रं प्रचक्रिरे ॥3-48-17 दृष्ट्वा धर्मपरं नित्यं सत्यवाक्यं जितेन्द्रियम् । शौर्याध्ययनसंपन्नं सर्वज्ञानविशारदम् ॥3-48-18 परावरगृहीतार्थं तत्त्वदर्शिनमव्ययम् । तेजस्विनं सुररिपुं हिरण्यकशिपुं यथा ॥3-48-19 अभिषेकेण दिव्येन बलिं वैरोचनिं तथा । दैत्याधिपत्ये दितिजास्तदा सर्वेऽभ्यपूजयन् ॥3-48-20 अभिषिक्तस्तदा दैत्यैर्बलिर्बलवतां वरः । ब्रह्मणा चैव तुष्टेन हिरण्यकशिपोः पदे ॥3-48-21 अभिषिक्तोऽसुरगणैर्बलिर्वैरोचनिस्तदा । काञ्चनैः कलशैः स्फीतैः सर्वतीर्थाम्बुसंवृतैः ॥3-48-22 जयशब्दं ततश्चक्रुरभिषिक्तस्य दानवाः । बलेरतुलवीर्यस्य सिंहासनगतस्य वै ॥3-48-23 कृत्वेन्द्रं दानवाः सर्वे बलिं बलवतां वरम् । तपो विज्ञापयामासुः शिरोभिः पतिताः क्षितौ ॥3-48-24 दैत्या ऊचुः विदितं तव दैत्येन्द्र हिरण्यकशिपो यथा । त्रैलोक्यमासीदखिलं जगत्स्थावरजङ्गमम् ॥3-48-25 पितामहं तु हत्वा ते सुरेश्वरनिषूदन । हृतं तदैव त्रैलोक्यं शक्रश्चैवाभिषेचितः ॥3-48-26 तत्पितामहराज्यं त्वं प्रत्याहर्तुमिहार्हसि । अस्माभिः सहितो नाथ त्रैलोक्यमिदमव्ययम् । प्रत्यानयस्व भद्रं ते राज्यं पैतामहं प्रभो ॥3-48-27 असुरगणसहस्रसंवृतस्त्वं जय दिवि देवगनान्महानुभावान् । अमितबलपराक्रमोऽसि राज- न्नतिशयसे स्वगुणैः पितामहं स्वं ॥3-48-28 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामने बलेरभिषेके अष्टचत्वारिंशोऽध्यायः