##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 50 Mobilisation under Shambara and Others Itranslated by G. Schaufelberger schaufel @ wanadoo.fr October 31, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha पञ्चाशत्तमोऽध्यायः शम्बरादिदैत्यसन्नहनम् वैशम्पायन उवाच पुलोमा तु महादैत्यस्तिमिराकारगह्वरम् । आरुरोहायसं घोरं रथं पररथारुजम् ॥3-50-1 उत्कर्णपर्वताकारं लोहजालान्तरान्तरम् । नेमिघोषेण महता क्षुभ्यन्तमिव सागरम् ॥3-50-2 गदापरिघनिस्त्रिंशैः सतोमरपरश्वधैः । शक्तिमुद्गरसङ्कीर्णं सतोयमिव तोयदम् ॥3-50-3 रथमुष्ट्रशस्रेण संयुक्तं वायुवेगिना । पुलोमाऽऽरुह्य युद्धाय प्रस्थितो युद्धदुर्मदः ॥3-50-4 SaShTI रथसहस्राणि पुलोमानं महारथम् । अन्वयुः सूर्यवर्णानि प्रदीप्तानीव तेजसा ॥3-50-5 खद्गध्वजेन महता तप्तकाञ्चनवर्चसा । भ्राजते रथमध्यस्थः पर्वतस्थ इवांशुमान् ॥3-50-6 सुचारुचामीकरपट्टनद्धां महागदां कालनिभां महाबलः । प्रगृह्य बभ्राज स शत्रुमध्ये कार्ष्णायसीं केतुरिवास्थितोर्व्याम् ॥3-50-7 हयग्रीवस्तु बलवान्हयग्रीवैर्महासुरैः । वृतः शतसहस्रेण रथानां रथिसत्तमः ॥3-50-8 धराधरनिभाकारं सपत्नानीकमर्दनम् । स्यन्दनं भीममास्थाय युद्धायाभिमुखः स्थितः ॥3-50-9 श्वेतशैलप्रतीकाशः श्वेतकुण्डलभूषनः । शुशुभे रथमध्यस्थः श्वेतशृङ्ग इवाचलः ॥3-50-10 महता सप्तशीर्षेण शोभितो नागकेतुना । वैडूर्यमणिचित्रेण प्रवालाङ्कुरशोभिना ॥3-50-11 अमितबलपराक्रमाकृतीनां वररथिनामनुजग्मुरूर्जितानाम् । असुरगणशतानि गच्छमानं त्रिदशगणा इव वासवं प्रयान्तम् ॥3-50-12 प्रह्रादस्तु महाप्राज्ञः सर्वशास्त्रविशारदः । सर्वमायाधरः श्रीमान् यष्टाक्रतुशतैरपि ॥3-50-13 समनह्यत तेजस्वी पावकार्चिःसमप्रभः । रथानीकेन महता दुर्दिनाम्बोदनादिना ॥3-50-14 शूरेणामितवीर्येण हेमकुण्डलधारिणा । वृतो दैत्यसहस्रेण देवैरिव पितामहः ॥3-50-15 स्ववीर्यादग्रणीर्दृप्तो मत्तवारणविक्रमः । सुरसैन्यस्य सर्वस्य प्रतिक्षोभ इव स्थितः ॥3-50-16 स्ववीर्येणोदधेस्तुल्यः प्रदीप्ताग्निरिव ज्वलन् । तेजसा भास्कराकारः क्षमया पृथिवीसमः ॥3-50-17 तालध्वजेन दीप्तेन रथेनातिविराजत । तं यान्तमनुयान्ति स्म दानवाः शतसङ्घशः ॥3-50-18 सर्वे हिरन्यकवचाः सर्वे रत्नविभूषिताः । दिव्याङ्गरागाभरणाः समरेष्वनिवर्तिनः ॥3-50-19 जाम्बूनदविचित्राङ्गा वैडूर्यविकृताङ्गदाः । दिव्यस्यन्दनमध्यस्थाः खस्था इव महाग्रहाः ॥3-50-20 आचारवांश्चैव जितेन्द्रियश्च धर्मे रतः सत्यपरोऽनसूयः । स्थितोऽग्नितोयाम्बुदवायुकल्पो रूपी यथा सर्वहरः कृतान्तः ॥3-50-21 शम्बरस्तु महामायो रथयूथपयूथपः । आरुरोह रथं दिव्यं सर्वयुद्धविशारदः ॥3-50-22 लोहिताक्षो महाबाहुः प्रतप्तोत्तमकुण्डलः । जीमूतघनसङ्काशो दिव्यस्रगनुलेपनः ॥3-50-23 विद्युज्ज्योतिर्निकाशेन मुकुटेनार्कवर्चसा । मणिरत्नविचित्रेण वैडुर्यवरशोभिना ॥3-50-24 तपनीयेन महता कवचेन विराजत । संध्याभ्रेणेव सञ्च्छन्नः स्रीमानस्तशिलोच्चयः ॥3-50-25 त्रिंशच्छतसहस्राणि दैत्यानां चित्रयोधिनाम् । बलिनां कालकल्पानामन्वयुः शम्बरं तदा ॥3-50-26 युक्तं हयसहस्रेण शुक्लवर्णेन राजता । क्रौञ्चध्वजेन दीप्तेन रथेनाहवशोभिना ॥3-50-27 व्यासक्तवैडूर्यसुवर्णजालं नानाविहङ्गैरपि भक्तिचित्रम् । विद्युत्प्रभं भीमरवं सुवेगं रथं समारुह्य रराज दैत्यः ॥3-50-28 इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे शम्बरादिदैत्यसन्नहने पञ्चाशत्तमोऽध्यायः