##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 52 Devas Prepare for Battle Itranslated by G. Schaufelberger schaufel @ wanadoo.fr November 9, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha द्विपञ्चाशत्तमोऽध्यायः देवसैन्यानां युद्धोद्योगः वैशम्पायन उवाच श्रुतस्ते दैत्यसैन्यस्य विस्तरो जनमेजय । भूयस्त्रिदशसैन्यस्य शृणु विस्तरमादितः ॥3-52-1 सुराधिपस्तु भगवानाज्ञापयत वै सुरान् । मरुद्गणांस्तथादित्यान्विश्वान्देवांश्च वासवः ॥3-52-2 वसूनष्टौ भृशं सर्वान्यक्षरक्षोमहोरगान् । विद्याधरगणान्सर्वान्गन्धर्वांश्च महाबलान् ॥3-52-3 महार्णवांश्च शैलांश्च तथा रुद्रान्महौजसः । यमवैश्रवणौ चोभौ वरुणं च जनाधिपम् ॥3-52-4 ये तु सिद्धा महात्मानः पितरश्च मनस्विनः । राजर्षयश्च शतशो योगसिद्धास्तथैव च ॥3-52-5 त्रिदशाज्ञापकः शक्र आज्ञापयति वीर्यवान् । भवन्तो दैत्यनाशाय सन्नह्यन्तामिति प्रभुः ॥3-52-6 शक्रस्य वचनं श्रुत्वा ततः सर्वे दिवौकसः । सन्नह्यन्त महात्मानः शक्रस्य समविक्रमाः ॥3-52-7 नानाकवचिनः सर्वे विचित्रकवचध्वजाः । नानायुधोद्यतकरा मत्ता इव महागजाः ॥3-52-8 केचिदारुरुहुर्व्याघ्रान्केचिदारुरुहुर्गजान् । केचिदारुरुहुर्नागान्केचिदारुरुहुर्वृषान् ॥3-52-9 हरिनेत्रो हरिश्मश्रुर्द्विरदैरावृतध्वजम् । रथं हरिहयैर्युक्तं स प्रायात्समरं प्रति ॥3-52-10 आदित्यवर्णं विरजं सुधौतं त्वष्ट्रा स्वयं निर्मितमीश्वरार्थम् । जालैश्च जाम्बूनदभक्तिचित्रै- रलंकृतं काञ्चनदामभिश्च ॥3-52-11 सकूबरोपस्करबन्धुरेषं विद्युत्प्रभाभिः कृतमाभिताम्रम् । कैलासशृङ्गोपममिन्द्रयानं सुचारुचारुप्रतिचक्रचक्रम् ॥3-52-12 तारासहस्रैः खचितं ज्वलद्भि- र्देवार्हमाल्यार्चितसर्वदेहम् । समुच्छ्रितं श्रीध्वजमक्षयाक्षं प्रज्वाल्यमानं पुरुषोत्तमेन ॥3-52-13 आस्थाय तं भास्करमाशुवेगं शचिपतिर्लोकपतिः सुरेशः । वज्रस्य धर्ता भुवनस्य गोप्ता ययौ महात्मा भगवान्महेन्द्रः ॥3-52-14 आमुच्य वर्माथ सहस्रतारं हुताशनादित्यसमप्रभावम् । सूर्यप्रभं चामुमुचे किरीटं मालां च जाम्बूनदवैजयन्तीम् ॥3-52-15 त्वष्ट्रा कृतं भास्कररश्मिदीप्तं सुतीक्ष्णघोरामलतीव्रधारम् । महासुराणां रुधिरार्द्रमुग्रं जगृह्य वज्रं शतपर्वभीमम् ॥3-52-16 महाशनी द्वे च महाग्रहभे दीप्ताममोघां च स शक्तिमुग्राम् । चक्रं तथैन्द्रं सुमहत्प्रतापं प्रगृह्य शक्रः प्रययौ रणाय ॥3-52-17 सहस्रदृग्भूतपतिः सनातनः सनातनानामपि यः सनातनः । खड्गं च देवाधिपतिर्महात्मा वैयाघ्रमादाय च चर्म चित्रम् ॥3-52-18 क्षीरोदधिक्षोभसमुच्छ्रितानि पुरामृतादुत्तमभूषणानि । देवासुराणां समनिर्जितानि सोमार्कनक्षत्रतडित्प्रभाणि ॥3-52-19 दत्तान्यदित्या मणिकुण्डलानि युद्धे प्रयातस्य सुरेश्वरस्य । तैर्भूषितो भाति सहस्रचक्षु- रुद्द्योतयन्वै विदिशो दिशश्च ॥3-52-20 हरिः प्रभुर्नेत्रसहस्रचित्रो विभाति युद्धाभिमुखः सुरेन्द्रः । यथा सितं शारदमभ्रकल्पं नभस्तलं ह्यृक्षसहस्रचित्रम् ॥3-52-21 स्तुवन्ति यान्तं विपिलैर्वचोभि- र्जयाशिषा चोर्जितसत्त्ववीर्यम् । अत्रिर्वसिष्ठो जमदग्निरुर्वो बृहस्पतिर्नारदपर्वतौ च ॥3-52-22 तमन्वयुर्देवगणा महेन्द्रं प्रयान्तमादित्यसमानवर्चसम् । विश्वे च देवा मरुतस्तथैव साध्यास्तथादित्यगणाश्च सर्वे ॥3-52-23 ते देवराजस्य पुरंदरस्य हयाश्च ये मातलिसङ्गृहीताः । प्रयान्ति देवेश्वरमुद्वहन्तो नभस्तलं पद्भिरिवाक्षिपन्तः ॥3-52-24 ब्रह्मर्षयश्चैव महर्षयश्च राजर्षयश्चाक्षयपुण्यलोकाः । सर्वेऽनुजग्मुः सहसा ज्वलन्तं तेजोऽन्वितं शक्रममित्रसाहम् ॥3-52-25 प्रगृह्य शूलांश्च परश्वधांश्च दीप्तानि चापान्न्यशनीर्विचित्राः । वर्माणि चामुच्य हिरण्मयानि प्रयान्ति सुर्यांशुसमप्रभाणि ॥3-52-26 तथा कुबेरोऽश्वसहस्रयुक्तं श्रेष्ठं रथं सर्वसहं महार्हम् । दिव्यं समारुह्य रणाय यतो धनेश्वरो दीप्तगदाग्रहस्तः |3-52-27 निशाचराः पावकधूमकाया रक्षोवृषा रुद्रसखस्य तस्य । विशालनानायुधदीप्तहस्ता यान्त्यग्रतो वैश्रवणस्य राज्ञः ॥3-52-28 ते लोहिताक्षाः परिवार्य देवं व्रजन्ति भिन्नाञ्जनचूर्णवर्णाः । यक्षोत्तमा यक्षपतिं धनेशं रक्षन्ति वै पाशगदासिहस्ताः ॥3-52-29 पुण्यः प्रभुः प्राणपतिर्जितात्मा वैवस्वतो धर्मभृतां वरिष्ठः । तडिद्गणाभं शतवाजियुक्तं रथं समारोहत सूर्यकल्पम् ॥3-52-30 तं लोकपालं पितरोऽनुजग्मु- र्विविक्तपापा ज्वलितास्तपोभिः । सर्वे च भूता भुवनप्रधाना नानायुधव्यग्रकराः सुभीमाः ॥3-52-31 दण्डं महास्त्रं परिगृह्य देवो लोकाङ्कुशं निग्रहनिश्चितार्थम् । हिरण्मयानां कमलोत्पलानां मालां मनोज्ञामवसज्य कण्ठे ॥3-52-32 स्थितोऽस्थिमेदामिषलोहितार्द्रं सर्वासुराणां निधनं विरूपम् । तेजोमयं मुद्गरमुग्ररूपं विकर्षमाणोऽरुणधूम्रनेत्रः ॥3-52-33 समन्वितो व्याधिशतैरनेकै- र्ययौ हरिश्मश्रुरुदारसत्त्वः । महासुराणां निधनाय बुद्धिं चक्रे तदा व्याधिपतिः कृतान्तः ॥3-52-34 ततस्त्रिशीषैर्भुजगैर्बृहद्भि- र्युक्तं रथं हेमचितं महात्मा । आस्थाय कुन्देन्दुनिभं जलेशो ययौ रणायासुरदर्पहन्ता ॥3-52-35 वैडूर्यमुक्तामणिभूषिताङ्ग- स्तेजोमयः पाशगृहीतहस्तः । महासुराणां निधनाय देवः प्रयाति रूप्याङ्गदबद्धबाहुः ॥3-52-36 [ अन्वीयमानो जलदेवताभि- र्निषेच्यमाणो जलजलैश्च सत्त्वैः । संस्तूयमानश्च महर्षिवृन्दैः संपूज्यमानश्च महाभुजङ्गैः ] kailAsashR^~Ngapratimo.aprameyaH समुद्रनाथोऽमृतपो महात्मा । महोरगैः स्वैस्तनयैः सुगुप्तो ययौ रथेनार्कसमप्रभेण ॥3-52-37 युद्धायतं यान्तमदीनसत्त्वं नभस्तले चन्द्रमिवातिकान्तम् । पश्यन्ति भूतानि महानुभावं संहृष्टरोमाणि कृताञ्जलीनि ॥3-52-38 धातार्यमांशोऽथ भगो विवस्वा- न्पर्जन्यमित्रौ च शची च देवः । त्वष्टा तथैवोर्जितविश्वकर्मा पूषा च साक्षाद्दिवि देवराजः ॥3-52-39 सौरच्छदैः सध्वजकिङ्किणीकै- र्वैडूर्यनिष्कैश्चितहेमकण्ठैः । हयैर्वरैः शक्ररथप्रकाशै- र्युक्तान्रथानारुरुहुः सुरास्ते ॥3-52-40 दिवाकराकारनिभानि केचि- द्धुताशनार्चिःप्रतिमानि केचित् । निशाकरांशुप्रतिमानि केचि- त्तडिद्गणोद्द्योतनिभानि केचित् ॥3-52-41 नीलांशुमेघप्रतिमानि केचि- त्कार्ष्णायसाकारनिभानि केचित् । वर्माणि दिव्यानि महाप्रभाणि त्वष्ट्रा कृतान्युत्तमभानुमन्ति ॥3-52-42 आमुच्य मालाश्च सुवर्णपुष्पाः प्रयान्ति तोयनिलतुल्यवेगाः । द्वावश्विनौ चैव महानुभावौ रूपोत्तमौ धर्मभृतां वरिष्ठौ ॥3-52-43 रथं समारुह्य सुवर्णचित्रं रणं गतौ काञ्चनतुल्यवर्णौ । भानोः सुता वै वसवश्च सर्वे बलोत्कटा दैत्यवधाय देवाः ॥3-52-44 रथांश्च नागांश्च महाप्रमाणा- नास्थाय जग्मुः सुशुभास्त्रहस्ताः । रुद्राश्च सर्वेऽरुणधूमवर्णाः श्वेतैर्ययुर्गोपतिभिर्बृहद्भिः ॥3-52-45 महौजसः सर्वगुणोपपन्ना दीप्तात्मनो भाभिरिव ज्वलन्तः । नानायुधव्यग्रकरैर्भुजैस्तै- र्लोकान्समस्तानिव निर्दहन्तः ॥3-52-46 ययुः ससैन्यास्तपनीयनद्धाः सविद्युतस्तोयधरा यथैव । विश्वे च देवास्तपसा ज्वलन्तो वीर्योत्तमाः सूर्यमरीचिवर्णाः ॥3-52-47 ययुः ससैन्या युधि दुर्निवार्या बलोत्कटाः पद्मसहस्रमालाः । रथैः सुयुक्तैस्तपनीयवर्णै- र्वैडूर्यमुक्तामणिदामचित्रैः ॥3-52-48 नानाविधाकारसमाकुलास्ते पारिप्लवैश्चैव सितातपत्रैः । तेजोमयैः काञ्चनचारुचित्रैः सुनिर्मलैः पावकसन्निभास्ते ॥3-52-49 उरच्छदैः सध्वजकिङ्किणीकै- र्हयैश्च वायोः समवेगवद्भिः । दिशां गजैश्चैव महाबलैस्तैः कैलासशृङ्गप्रतिमैर्महद्भिः ॥3-52-50 प्रजग्मुरुग्रायुधचापहस्ता- श्चतुर्युगान्ते ज्वलिता इवोल्काः । साध्याश्च देवाः सुमहाप्रभावाः स्वाधीनचक्राः प्रतिदीप्तवक्त्राः । प्रयान्ति जाम्बूनदभूषिताङ्गा गाङ्गौघमात्रैर्गगनैर्बलौघैः ॥3-52-51 विद्योतयन्तो विदिशो दिशाश्च महाबलास्ते जयतां वरिष्ठाः । वरिष्ठपुष्टौष्ठभुजाः सुदृप्ता वैश्वानरार्कप्रतिमप्रभावाः ॥3-52-52 ते ब्रह्मविद्भिश्च समस्यमानाः संपूज्यमानाश्च सुरैः सशक्रैः । गन्धर्वसङ्घैरनुगम्यमाना वधाय तेषामसुराधिपानाम् ॥3-52-53 वैडूर्यवज्रस्फटिकाग्रचित्रै- र्ध्वजैः सुवर्णैश्च परिष्कृतानाम् । रूपं बभौ चोत्कटाभुषनानां दैत्येन्द्रनाशाय विभूषितानाम् ॥3-52-54 आत्मप्रभ्हाभिश्च रणोत्कटाभि- र्वर्मप्रभाभिष तमोनुदाभिः । ध्वजोत्तमाभिः स्वशरीरभाभि- र्महाप्रभाभिश्च महोज्ज्वलाभिः ॥3-52-55 विभान्ति ते देववराः ससाध्याः प्रध्मातशङ्खस्वनसिंहनादाः ॥3-52-56 महारथस्थास्त्रिदिवौकसस्ते महाबलाः शत्रुबलं प्रयान्ति । महास्त्रहस्ता ययुरुग्रकाया महासुराणां निधनाय देवाः ॥3-52-57 तथैव सर्वे महतोऽतिवीर्या बलोत्कटास्ते समरं प्रतीताः । ययुर्महामेघसमानवर्णा- श्चक्रायुधास्तोयदनादनादाः |V3-52-58 महेन्द्रकेतुप्रतिमा महाबलाः प्रगृह्य सर्वासुरसूदनां गदाम् । रणोत्कटा लोहितचन्दनाक्ताः सहेममाल्याम्बरभूषिताङ्गाः ॥3-52-59 ते युद्धशौण्डाः सभुजास्त्रवीर्या बलोत्कटाः क्रोधविलोडिताक्षाः । ययुः सजाम्बूनदपद्ममाला यथेष्टनानाविधकामरूपाः । खड्गप्रभाश्यामलितांसपीठाः पुरंदरं वै परिवार्य देवाः ॥3-52-60 वैडूर्यचामीकरचारुरुपा- ण्याबध्य गात्रेषु महाप्रभाणि । वर्माणि दैत्यास्त्रनिवारणानि प्रयान्ति युद्धाय सपत्नसाहाः ॥3-52-61 तैरुत्थितैः काञ्चनवेदिकाढ्यै- र्वरध्वजैर्भास्कररश्मिवर्णैः । ययौ सुराणां पृतनोग्रभासा समुन्नदन्ती युधि सिंहनादान् ॥3-52-62 इत्येवमुक्तं त्रिदिवेश्वरस्य सैन्यं तदासीत्सुमहत्प्रभावम् । युद्धं प्रयातस्य जयावहस्य वधाय तेषामसुराधिपानाम् ॥3-52-63 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे द्विपञ्चाशत्तमोऽध्यायः