##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 52  Devas Prepare for Battle
Itranslated by G. Schaufelberger schaufel @ wanadoo.fr
November 9, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ द्विपञ्चाशत्तमोऽध्यायः
देवसैन्यानां युद्धोद्योगः


वैशम्पायन उवाच

shrutaste daityasainyasya vistaro janamejaya |
भूयस्त्रिदशसैन्यस्य शृणु विस्तरमादितः ॥3-52-1
सुराधिपस्तु भगवानाज्ञापयत वै सुरान् ।
मरुद्गणांस्तथादित्यान्विश्वान्देवांश्च वासवः ॥3-52-2
वसूनष्टौ भृशं सर्वान्यक्षरक्षोमहोरगान् ।
विद्याधरगणान्सर्वान्गन्धर्वांश्च महाबलान् ॥3-52-3
महार्णवांश्च शैलांश्च तथा रुद्रान्महौजसः ।
यमवैश्रवणौ चोभौ वरुणं च जनाधिपम् ॥3-52-4
ये तु सिद्धा महात्मानः पितरश्च मनस्विनः ।
राजर्षयश्च शतशो योगसिद्धास्तथैव च ॥3-52-5
त्रिदशाज्ञापकः शक्र आज्ञापयति वीर्यवान् ।
भवन्तो दैत्यनाशाय सन्नह्यन्तामिति प्रभुः ॥3-52-6
शक्रस्य वचनं श्रुत्वा ततः सर्वे दिवौकसः ।
सन्नह्यन्त महात्मानः शक्रस्य समविक्रमाः ॥3-52-7
नानाकवचिनः सर्वे विचित्रकवचध्वजाः ।
नानायुधोद्यतकरा मत्ता इव महागजाः ॥3-52-8
केचिदारुरुहुर्व्याघ्रान्केचिदारुरुहुर्गजान् ।
केचिदारुरुहुर्नागान्केचिदारुरुहुर्वृषान् ॥3-52-9
हरिनेत्रो हरिश्मश्रुर्द्विरदैरावृतध्वजम् ।
रथं हरिहयैर्युक्तं स प्रायात्समरं प्रति ॥3-52-10
	आदित्यवर्णं विरजं सुधौतं
		त्वष्ट्रा स्वयं निर्मितमीश्वरार्थम् ।
	जालैश्च जाम्बूनदभक्तिचित्रै-
		रलंकृतं काञ्चनदामभिश्च ॥3-52-11
	सकूबरोपस्करबन्धुरेषं 
		विद्युत्प्रभाभिः कृतमाभिताम्रम् ।
	कैलासशृङ्गोपममिन्द्रयानं
		सुचारुचारुप्रतिचक्रचक्रम् ॥3-52-12
	तारासहस्रैः खचितं ज्वलद्भि-
		र्देवार्हमाल्यार्चितसर्वदेहम् ।
	समुच्छ्रितं श्रीध्वजमक्षयाक्षं
		प्रज्वाल्यमानं पुरुषोत्तमेन ॥3-52-13
	आस्थाय तं भास्करमाशुवेगं
		शचिपतिर्लोकपतिः सुरेशः ।
	वज्रस्य धर्ता भुवनस्य गोप्ता 
		ययौ महात्मा भगवान्महेन्द्रः ॥3-52-14
	आमुच्य वर्माथ सहस्रतारं
		हुताशनादित्यसमप्रभावम् ।
	सूर्यप्रभं चामुमुचे किरीटं 
		मालां च जाम्बूनदवैजयन्तीम् ॥3-52-15	
	त्वष्ट्रा कृतं भास्कररश्मिदीप्तं 
		सुतीक्ष्णघोरामलतीव्रधारम् ।
	महासुराणां रुधिरार्द्रमुग्रं
		जगृह्य वज्रं शतपर्वभीमम् ॥3-52-16
	महाशनी द्वे च महाग्रहभे
		दीप्ताममोघां च स शक्तिमुग्राम् ।
	चक्रं तथैन्द्रं सुमहत्प्रतापं
		प्रगृह्य शक्रः प्रययौ रणाय ॥3-52-17
	सहस्रदृग्भूतपतिः सनातनः 
		सनातनानामपि यः सनातनः ।
	खड्गं च देवाधिपतिर्महात्मा 
		वैयाघ्रमादाय च चर्म चित्रम् ॥3-52-18
	क्षीरोदधिक्षोभसमुच्छ्रितानि
		पुरामृतादुत्तमभूषणानि ।
	देवासुराणां समनिर्जितानि
		सोमार्कनक्षत्रतडित्प्रभाणि ॥3-52-19
	दत्तान्यदित्या मणिकुण्डलानि
		युद्धे प्रयातस्य सुरेश्वरस्य ।
	तैर्भूषितो भाति सहस्रचक्षु-
		रुद्द्योतयन्वै विदिशो दिशश्च ॥3-52-20
	हरिः प्रभुर्नेत्रसहस्रचित्रो
		विभाति युद्धाभिमुखः सुरेन्द्रः ।
	यथा सितं शारदमभ्रकल्पं
		नभस्तलं ह्यृक्षसहस्रचित्रम् ॥3-52-21
	स्तुवन्ति यान्तं विपिलैर्वचोभि-
		र्जयाशिषा चोर्जितसत्त्ववीर्यम् ।
	अत्रिर्वसिष्ठो जमदग्निरुर्वो
		बृहस्पतिर्नारदपर्वतौ च ॥3-52-22
	तमन्वयुर्देवगणा महेन्द्रं
		प्रयान्तमादित्यसमानवर्चसम् ।
	विश्वे च देवा मरुतस्तथैव 
		साध्यास्तथादित्यगणाश्च सर्वे ॥3-52-23
	ते देवराजस्य पुरंदरस्य
		हयाश्च ये मातलिसङ्गृहीताः ।
	प्रयान्ति देवेश्वरमुद्वहन्तो
		नभस्तलं पद्भिरिवाक्षिपन्तः ॥3-52-24
	ब्रह्मर्षयश्चैव महर्षयश्च
		राजर्षयश्चाक्षयपुण्यलोकाः ।
	सर्वेऽनुजग्मुः सहसा ज्वलन्तं 
		तेजोऽन्वितं शक्रममित्रसाहम् ॥3-52-25
	प्रगृह्य शूलांश्च परश्वधांश्च
		दीप्तानि चापान्न्यशनीर्विचित्राः ।
	वर्माणि चामुच्य हिरण्मयानि 
		प्रयान्ति सुर्यांशुसमप्रभाणि ॥3-52-26
	तथा कुबेरोऽश्वसहस्रयुक्तं 
		श्रेष्ठं रथं सर्वसहं महार्हम् ।
	दिव्यं समारुह्य रणाय यतो 
		धनेश्वरो दीप्तगदाग्रहस्तः |3-52-27
	निशाचराः पावकधूमकाया
		रक्षोवृषा रुद्रसखस्य तस्य ।
	विशालनानायुधदीप्तहस्ता
		यान्त्यग्रतो वैश्रवणस्य राज्ञः ॥3-52-28
	ते लोहिताक्षाः परिवार्य देवं	
		व्रजन्ति भिन्नाञ्जनचूर्णवर्णाः ।
	यक्षोत्तमा यक्षपतिं धनेशं
		रक्षन्ति वै पाशगदासिहस्ताः ॥3-52-29	
	पुण्यः प्रभुः प्राणपतिर्जितात्मा 
		वैवस्वतो धर्मभृतां वरिष्ठः ।
	तडिद्गणाभं शतवाजियुक्तं
		रथं समारोहत सूर्यकल्पम् ॥3-52-30
	तं लोकपालं पितरोऽनुजग्मु-
		र्विविक्तपापा ज्वलितास्तपोभिः ।
	सर्वे च भूता भुवनप्रधाना 
		नानायुधव्यग्रकराः सुभीमाः ॥3-52-31
	दण्डं महास्त्रं परिगृह्य देवो
		लोकाङ्कुशं निग्रहनिश्चितार्थम् ।
	हिरण्मयानां कमलोत्पलानां
		मालां मनोज्ञामवसज्य कण्ठे ॥3-52-32
	स्थितोऽस्थिमेदामिषलोहितार्द्रं
		सर्वासुराणां निधनं विरूपम् ।
	तेजोमयं मुद्गरमुग्ररूपं
		विकर्षमाणोऽरुणधूम्रनेत्रः ॥3-52-33
	समन्वितो व्याधिशतैरनेकै-
		र्ययौ हरिश्मश्रुरुदारसत्त्वः ।
	महासुराणां निधनाय बुद्धिं
		चक्रे तदा व्याधिपतिः कृतान्तः ॥3-52-34
	ततस्त्रिशीषैर्भुजगैर्बृहद्भि-
		र्युक्तं रथं हेमचितं महात्मा ।
	आस्थाय कुन्देन्दुनिभं जलेशो 
		ययौ रणायासुरदर्पहन्ता ॥3-52-35	
	वैडूर्यमुक्तामणिभूषिताङ्ग-
		स्तेजोमयः पाशगृहीतहस्तः ।
	महासुराणां निधनाय देवः 
		प्रयाति रूप्याङ्गदबद्धबाहुः ॥3-52-36
	[ अन्वीयमानो जलदेवताभि-	
		र्निषेच्यमाणो जलजलैश्च सत्त्वैः ।
	संस्तूयमानश्च  महर्षिवृन्दैः
		संपूज्यमानश्च महाभुजङ्गैः ]
	kailAsashR^~Ngapratimo.aprameyaH
		समुद्रनाथोऽमृतपो महात्मा ।
	महोरगैः स्वैस्तनयैः सुगुप्तो
		ययौ रथेनार्कसमप्रभेण ॥3-52-37
	युद्धायतं यान्तमदीनसत्त्वं
		नभस्तले चन्द्रमिवातिकान्तम् ।
	पश्यन्ति भूतानि महानुभावं
		संहृष्टरोमाणि कृताञ्जलीनि ॥3-52-38
	धातार्यमांशोऽथ भगो विवस्वा-
		न्पर्जन्यमित्रौ च शची च देवः ।
	त्वष्टा तथैवोर्जितविश्वकर्मा
		पूषा च साक्षाद्दिवि देवराजः ॥3-52-39
	सौरच्छदैः सध्वजकिङ्किणीकै-
		र्वैडूर्यनिष्कैश्चितहेमकण्ठैः ।
	हयैर्वरैः शक्ररथप्रकाशै-
		र्युक्तान्रथानारुरुहुः सुरास्ते ॥3-52-40
	दिवाकराकारनिभानि केचि-
		द्धुताशनार्चिःप्रतिमानि केचित् ।
	निशाकरांशुप्रतिमानि केचि-
		त्तडिद्गणोद्द्योतनिभानि केचित् ॥3-52-41
	नीलांशुमेघप्रतिमानि केचि-
		त्कार्ष्णायसाकारनिभानि केचित् ।
	वर्माणि दिव्यानि महाप्रभाणि
		त्वष्ट्रा कृतान्युत्तमभानुमन्ति ॥3-52-42
	आमुच्य मालाश्च सुवर्णपुष्पाः
		प्रयान्ति तोयनिलतुल्यवेगाः ।
	द्वावश्विनौ चैव महानुभावौ
		रूपोत्तमौ धर्मभृतां वरिष्ठौ ॥3-52-43
	रथं समारुह्य सुवर्णचित्रं
		रणं गतौ काञ्चनतुल्यवर्णौ ।
	भानोः सुता वै वसवश्च सर्वे 
		बलोत्कटा दैत्यवधाय देवाः ॥3-52-44
	रथांश्च नागांश्च महाप्रमाणा-
		नास्थाय जग्मुः सुशुभास्त्रहस्ताः ।
	रुद्राश्च सर्वेऽरुणधूमवर्णाः
		श्वेतैर्ययुर्गोपतिभिर्बृहद्भिः ॥3-52-45
	महौजसः सर्वगुणोपपन्ना
		दीप्तात्मनो भाभिरिव ज्वलन्तः ।
	नानायुधव्यग्रकरैर्भुजैस्तै-
		र्लोकान्समस्तानिव निर्दहन्तः ॥3-52-46
	ययुः ससैन्यास्तपनीयनद्धाः
		सविद्युतस्तोयधरा यथैव ।
	विश्वे च देवास्तपसा ज्वलन्तो
		वीर्योत्तमाः सूर्यमरीचिवर्णाः ॥3-52-47
	ययुः ससैन्या युधि दुर्निवार्या
		बलोत्कटाः पद्मसहस्रमालाः ।
	रथैः सुयुक्तैस्तपनीयवर्णै-
		र्वैडूर्यमुक्तामणिदामचित्रैः ॥3-52-48
	नानाविधाकारसमाकुलास्ते
		पारिप्लवैश्चैव सितातपत्रैः ।
	तेजोमयैः काञ्चनचारुचित्रैः 
		सुनिर्मलैः पावकसन्निभास्ते ॥3-52-49
	उरच्छदैः सध्वजकिङ्किणीकै-
		र्हयैश्च वायोः समवेगवद्भिः ।
	दिशां गजैश्चैव महाबलैस्तैः
		कैलासशृङ्गप्रतिमैर्महद्भिः ॥3-52-50
	प्रजग्मुरुग्रायुधचापहस्ता-
		श्चतुर्युगान्ते ज्वलिता इवोल्काः ।
	साध्याश्च देवाः सुमहाप्रभावाः
		स्वाधीनचक्राः प्रतिदीप्तवक्त्राः ।
	प्रयान्ति जाम्बूनदभूषिताङ्गा
		गाङ्गौघमात्रैर्गगनैर्बलौघैः ॥3-52-51	
	विद्योतयन्तो विदिशो दिशाश्च
		महाबलास्ते जयतां वरिष्ठाः ।
	वरिष्ठपुष्टौष्ठभुजाः सुदृप्ता 
		वैश्वानरार्कप्रतिमप्रभावाः ॥3-52-52
	ते ब्रह्मविद्भिश्च समस्यमानाः 
		संपूज्यमानाश्च सुरैः सशक्रैः ।
	गन्धर्वसङ्घैरनुगम्यमाना 
		वधाय तेषामसुराधिपानाम् ॥3-52-53
	वैडूर्यवज्रस्फटिकाग्रचित्रै-
		र्ध्वजैः सुवर्णैश्च परिष्कृतानाम् ।
	रूपं बभौ चोत्कटाभुषनानां
		दैत्येन्द्रनाशाय विभूषितानाम् ॥3-52-54
	आत्मप्रभ्हाभिश्च रणोत्कटाभि-
		र्वर्मप्रभाभिष तमोनुदाभिः ।
	ध्वजोत्तमाभिः स्वशरीरभाभि-
		र्महाप्रभाभिश्च महोज्ज्वलाभिः ॥3-52-55
	विभान्ति ते देववराः ससाध्याः 
		प्रध्मातशङ्खस्वनसिंहनादाः ॥3-52-56
	महारथस्थास्त्रिदिवौकसस्ते
		महाबलाः शत्रुबलं प्रयान्ति ।
	महास्त्रहस्ता ययुरुग्रकाया 
		महासुराणां निधनाय देवाः ॥3-52-57
	तथैव सर्वे महतोऽतिवीर्या
		बलोत्कटास्ते समरं प्रतीताः ।
	ययुर्महामेघसमानवर्णा-
		श्चक्रायुधास्तोयदनादनादाः |V3-52-58
	महेन्द्रकेतुप्रतिमा महाबलाः
		प्रगृह्य सर्वासुरसूदनां गदाम् ।
	रणोत्कटा लोहितचन्दनाक्ताः 
		सहेममाल्याम्बरभूषिताङ्गाः ॥3-52-59
	ते युद्धशौण्डाः सभुजास्त्रवीर्या 
		बलोत्कटाः क्रोधविलोडिताक्षाः ।
	ययुः सजाम्बूनदपद्ममाला 
		यथेष्टनानाविधकामरूपाः ।
	खड्गप्रभाश्यामलितांसपीठाः 
		पुरंदरं वै परिवार्य देवाः ॥3-52-60
	वैडूर्यचामीकरचारुरुपा-
		ण्याबध्य गात्रेषु महाप्रभाणि ।
	वर्माणि दैत्यास्त्रनिवारणानि
		प्रयान्ति युद्धाय सपत्नसाहाः ॥3-52-61
	तैरुत्थितैः काञ्चनवेदिकाढ्यै-
		र्वरध्वजैर्भास्कररश्मिवर्णैः ।
	ययौ सुराणां पृतनोग्रभासा
		समुन्नदन्ती युधि सिंहनादान् ॥3-52-62
	इत्येवमुक्तं त्रिदिवेश्वरस्य 
		सैन्यं तदासीत्सुमहत्प्रभावम् ।
	युद्धं प्रयातस्य जयावहस्य
		वधाय तेषामसुराधिपानाम् ॥3-52-63

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
वामनप्रादुर्भावे द्विपञ्चाशत्तमोऽध्यायः