##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 53  Battle Begins between Devas and Asuras
Itranslated by G. Schaufelberger schaufel @ wanadoo.fr
November 10, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ त्रिपञ्चाशत्तमोऽध्यायः
देवासुरयुद्धाद्यारंभे सनकाद्यागमनम्


वैशम्पायन उवाच

	ततः प्रवृत्तोऽसुरदेवविग्रह-
		स्तदद्भुतो भाति सुरासुराकुलः ।
	वेलामतिक्रम्य युगान्तकाले
		महार्णवान्योन्यमिवाश्रयन्तः ॥3-53-1
	नानायुधोद्द्योतविदीपिताङ्गा
		महाबला व्यायतकार्मुकास्ते ।
	रणोत्सुखा वारणहस्तहस्ताः 
		सुदुर्जयास्तोयदनादनादाः ॥3-53-2
	विस्फारयन्तः सहसा धनूंषि
		चक्राणि चादित्यसमप्रभाणि ।
	समुत्क्षिपन्तो ह्यशनीश्च घोरान्
		खड्गांश्च ते वज्रमुखाश्च शक्तीः ॥3-53-3
	महागदाः काञ्चनपट्टनद्धा-
		स्तथायसान्कर्मुकमुद्गरांश्च ।
	शूलांश्च वृक्षांश्च विगृह्य दीप्ता-
		न्नदन्ति शूराः शतशो रणस्थाः ॥3-53-4

वैशम्पायन उवाच
		
एतस्मिन्नन्तरे तेषामन्योन्यमभिनिघ्नताम् ।
द्वन्द्वयुद्धान्यवर्तन्त देवानां दानवैः सह ॥3-53-5
मरुतां पञ्चमो यस्तु स बाणेनाभ्ययुध्यत ।
महाबलः सुरवरः सावित्र इति यं विदुः ॥3-53-6
अनायुषायाः पुत्रस्तु बलो नाम महासुरः ।
सोऽयुध्यत रणेऽत्युग्रो ध्रूवेण वसुना सह ॥3-53-7
नमुचिश्चासुरश्रेष्ठो धरेण सह युध्यत ।
प्रवरौ विश्वकर्माणौ ख्यातौ देवासुरेश्वरौ ॥3-53-8
पुलोमा तु महादैत्यो वायुना सह युध्यत ।
ससैन्यः पर्वताकारो रणेऽयुध्यत दंशितः ॥3-53-9
हयग्रीवस्तु दितिजः सह पूष्णा त्वयुध्यत ।
शूरेणामितवीर्येण भास्कराकारवर्चसा ॥3-53-10
शम्बुरस्तु महादैत्यो महामायो महासुरः ।
भगेनायुध्यत तदा सहितो युद्धदुर्मदः ॥3-53-11
शरभः शलभश्चैव दैत्यानां चन्द्रभास्करौ ।
प्रयुद्धौ सह सोमेन शैशिरास्त्रेण धीमता ॥3-53-12
विरोचनस्तु बलवान् बलेर्बलवतः पिता ।
विष्वक्सेनेन साध्येन देवेन च स युध्यत ॥3-53-13
कुजम्भस्तु महातेजा हिरण्यकशिपोः सुतः ।
अंशेनायुध्यत तदा प्रासप्रहरणेन वै ॥3-53-14
असिलोमा तु बलिना मारुतेन समं विभो ।
तदायुध्यत दीप्तास्यो विकृतः पर्वतायुधः ॥3-53-15
अनायुषायाः पुत्रस्तु वृत्रो नाम महासुरः ।
अश्विभ्यां देववैद्याभ्यां सह युध्यत संयुगे ॥3-53-16
एकचक्रस्तु दितिजश्चक्रहस्तो दुरासदः ।
सहायुध्यत देवेन साध्येन दितिजारिणा ॥ 3-53-17
बलस्तु मधुपिङ्गाक्षो वृत्रभ्राता महासुरः ।
मृगव्याधेन रुद्रेण सहायुध्यत वीर्यवान् ॥3-53-18
राहुस्तु विकृताकारः शतशीर्षा महोदरः ।
अजैकपादेन रणे सहायुध्यत दंशितः ॥3-53-19
केशी तु दानवश्रेष्ठः प्रावृट्कालाम्बुदप्रभः ।
धनेश्वरेण भीमेन सहायुध्यत संयुगे ॥3-53-20
वृषपर्वा तु बलिना निकुम्भेन महारणे ।
विश्वेदेवेन विह्श्वेशः सहायुध्यत वीर्यवान् ॥3-53-21
प्रह्लादस्तु महावीर्यो वीरैः स्वैस्तनयैर्वृतः ।
युयुधे सह कालेन रणे काल इवापरः ॥3-53-22
अनुह्रादः कुबेरेण धनदेन महारणे ।
गदाहस्तेन युयुधे शोभयन्रिपुवाहिनीं ॥3-53-23
विप्रचित्तिस्तु दैतेयो वरुणेन महात्मना ।
प्रवृत्तो वै रणं कर्तुं दैत्याणां नन्दिवर्धनः ॥3-53-24
बलिस्तु सह शक्रेण सुरेशेन महात्मना ।
युयुधे देवराजेन बलिना बलवान्रणे ॥3-53-25
शेषा देवाश्च दैत्याश्च जघ्नुरन्योन्यमाहवे ।
विनर्दन्तो महानादान्प्रासासिशरशक्तिभिः ॥3-53-26
अदृश्यन्त महोत्पाता ये प्रोक्ता जगतः क्षये ।
 मारुताः सप्त ते क्षुब्धा व्यशीर्यन्त महीधराः ॥3-53-27
सप्त चैवोत्थिताः सूर्याः शोषयन्तो महार्णवान् ।
बहुनाभिद्यत धरा वायुना मथिता यथा ॥3-53-28
व्युत्थिताश्च महामेघाः शक्रचापाङ्कितोदराः ।
प्रणेदुः सर्वभूतानि सर्वाः सतिमिरा दिशः ॥3-53-29
देवानामजयो घोरो दृश्यते कालनिर्मितः ।
घोरोत्पातः समुद्भूतो युगान्तसमये यथा ॥3-53-30
	न ह्यन्तरीक्षं न दिशो न भूमि-		
		र्न भास्करोऽदृश्यत रेणुजालैः ।
	ववुश्च वातास्तुमुलाः सुधूमा
		दिशश्च सर्वास्तिमिरोपगूढाः ॥3-53-31
एते चान्ये च बहवो दृश्यन्ते देवनिर्मिताः ।
भूमौ तथान्तरिक्षे च  महोत्पाताः समन्ततः ॥3-53-32			
तद्युद्धं देवैर्दैत्यानां भीमानां भीमदर्शनम् ।
अपश्यत गुरुर्ब्रह्मा सर्वैरेव सुरैः सह ॥33-53-33
वेदैश्चतुर्भिः साङ्गैश्च विद्याभिश्च सनातनः ।
पद्मयोनिर्वृतः श्रीमान्सिद्धैश्च परमर्षिभिः ॥3-53-34
	नानामणिस्तम्भसहस्रचित्र-
		मारुह्य यानं ददृशे स्वयंभूः ।
	सुभास्वरं भूतसहस्रयुक्तं
		प्रदीप्यमानं वपुषा वरेण ॥3-53-35
	सुतप्तजाम्बूनदभक्तिचित्र-
		मानन्दभेरीशतसंप्रणादम् ।
	नक्षत्रचण्डांशुभिरंशुमन्तं
		वैडूर्यसोमार्कविभूषिताङ्गम् ॥3-53-36 
	तमात्मजो वै पुलहं पुलस्त्य-
		स्तथा मरीचिर्भृगुरङ्गिराश्च ।
	ऋक्सामभिः सम्यगभिष्टुवन्तः 
		सेवन्ति देवं वरदं विमाने ॥3-53-37
	तं पावका लोकगुरुं स्वयंभुवं
		साङ्गाश्च वेदा मखदेवताश्च ।
	सेवन्ति देवं भुवनेश्वरेशं
		भूतानि चान्यानि महानुभावम् ॥3-53-38
	एते बभूवुश्च महर्षिसङ्घा 
		वैश्वानराः पावकयोनयश्च ।
	सर्वे ययुर्देवपुरोहिताश्च 
		युद्धोत्सुकाः सर्वसुरासुराणाम् ॥3-53-39
	योगेश्वराः षट् च दिवाकराभा
		विभूषणैर्भूषितसर्वदेहाः ।
	अन्तर्हिता वै ददृशुर्नभःस्था
		नारायणश्चैव नरश्च देवाः ॥3-53-40
	वक्त्रैश्चतुर्वेदधरैश्चतुर्भिः 
		संपूर्णचन्द्रप्रतिमैः सुकान्तैः ।
	सर्वा दिशो निस्तिमिराश्चकार
		नवोदितोऽसौ शरदीव चन्द्रः ॥3-53-41

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
देवासुरयुद्धे सनकादिकागमनं नाम 
त्रीपञ्चाशत्तमोऽध्यायः