##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 53 Battle Begins between Devas and Asuras Itranslated by G. Schaufelberger schaufel @ wanadoo.fr November 10, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha त्रिपञ्चाशत्तमोऽध्यायः देवासुरयुद्धाद्यारंभे सनकाद्यागमनम् वैशम्पायन उवाच ततः प्रवृत्तोऽसुरदेवविग्रह- स्तदद्भुतो भाति सुरासुराकुलः । वेलामतिक्रम्य युगान्तकाले महार्णवान्योन्यमिवाश्रयन्तः ॥3-53-1 नानायुधोद्द्योतविदीपिताङ्गा महाबला व्यायतकार्मुकास्ते । रणोत्सुखा वारणहस्तहस्ताः सुदुर्जयास्तोयदनादनादाः ॥3-53-2 विस्फारयन्तः सहसा धनूंषि चक्राणि चादित्यसमप्रभाणि । समुत्क्षिपन्तो ह्यशनीश्च घोरान् खड्गांश्च ते वज्रमुखाश्च शक्तीः ॥3-53-3 महागदाः काञ्चनपट्टनद्धा- स्तथायसान्कर्मुकमुद्गरांश्च । शूलांश्च वृक्षांश्च विगृह्य दीप्ता- न्नदन्ति शूराः शतशो रणस्थाः ॥3-53-4 वैशम्पायन उवाच एतस्मिन्नन्तरे तेषामन्योन्यमभिनिघ्नताम् । द्वन्द्वयुद्धान्यवर्तन्त देवानां दानवैः सह ॥3-53-5 मरुतां पञ्चमो यस्तु स बाणेनाभ्ययुध्यत । महाबलः सुरवरः सावित्र इति यं विदुः ॥3-53-6 अनायुषायाः पुत्रस्तु बलो नाम महासुरः । सोऽयुध्यत रणेऽत्युग्रो ध्रूवेण वसुना सह ॥3-53-7 नमुचिश्चासुरश्रेष्ठो धरेण सह युध्यत । प्रवरौ विश्वकर्माणौ ख्यातौ देवासुरेश्वरौ ॥3-53-8 पुलोमा तु महादैत्यो वायुना सह युध्यत । ससैन्यः पर्वताकारो रणेऽयुध्यत दंशितः ॥3-53-9 हयग्रीवस्तु दितिजः सह पूष्णा त्वयुध्यत । शूरेणामितवीर्येण भास्कराकारवर्चसा ॥3-53-10 शम्बुरस्तु महादैत्यो महामायो महासुरः । भगेनायुध्यत तदा सहितो युद्धदुर्मदः ॥3-53-11 शरभः शलभश्चैव दैत्यानां चन्द्रभास्करौ । प्रयुद्धौ सह सोमेन शैशिरास्त्रेण धीमता ॥3-53-12 विरोचनस्तु बलवान् बलेर्बलवतः पिता । विष्वक्सेनेन साध्येन देवेन च स युध्यत ॥3-53-13 कुजम्भस्तु महातेजा हिरण्यकशिपोः सुतः । अंशेनायुध्यत तदा प्रासप्रहरणेन वै ॥3-53-14 असिलोमा तु बलिना मारुतेन समं विभो । तदायुध्यत दीप्तास्यो विकृतः पर्वतायुधः ॥3-53-15 अनायुषायाः पुत्रस्तु वृत्रो नाम महासुरः । अश्विभ्यां देववैद्याभ्यां सह युध्यत संयुगे ॥3-53-16 एकचक्रस्तु दितिजश्चक्रहस्तो दुरासदः । सहायुध्यत देवेन साध्येन दितिजारिणा ॥ 3-53-17 बलस्तु मधुपिङ्गाक्षो वृत्रभ्राता महासुरः । मृगव्याधेन रुद्रेण सहायुध्यत वीर्यवान् ॥3-53-18 राहुस्तु विकृताकारः शतशीर्षा महोदरः । अजैकपादेन रणे सहायुध्यत दंशितः ॥3-53-19 केशी तु दानवश्रेष्ठः प्रावृट्कालाम्बुदप्रभः । धनेश्वरेण भीमेन सहायुध्यत संयुगे ॥3-53-20 वृषपर्वा तु बलिना निकुम्भेन महारणे । विश्वेदेवेन विह्श्वेशः सहायुध्यत वीर्यवान् ॥3-53-21 प्रह्लादस्तु महावीर्यो वीरैः स्वैस्तनयैर्वृतः । युयुधे सह कालेन रणे काल इवापरः ॥3-53-22 अनुह्रादः कुबेरेण धनदेन महारणे । गदाहस्तेन युयुधे शोभयन्रिपुवाहिनीं ॥3-53-23 विप्रचित्तिस्तु दैतेयो वरुणेन महात्मना । प्रवृत्तो वै रणं कर्तुं दैत्याणां नन्दिवर्धनः ॥3-53-24 बलिस्तु सह शक्रेण सुरेशेन महात्मना । युयुधे देवराजेन बलिना बलवान्रणे ॥3-53-25 शेषा देवाश्च दैत्याश्च जघ्नुरन्योन्यमाहवे । विनर्दन्तो महानादान्प्रासासिशरशक्तिभिः ॥3-53-26 अदृश्यन्त महोत्पाता ये प्रोक्ता जगतः क्षये । मारुताः सप्त ते क्षुब्धा व्यशीर्यन्त महीधराः ॥3-53-27 सप्त चैवोत्थिताः सूर्याः शोषयन्तो महार्णवान् । बहुनाभिद्यत धरा वायुना मथिता यथा ॥3-53-28 व्युत्थिताश्च महामेघाः शक्रचापाङ्कितोदराः । प्रणेदुः सर्वभूतानि सर्वाः सतिमिरा दिशः ॥3-53-29 देवानामजयो घोरो दृश्यते कालनिर्मितः । घोरोत्पातः समुद्भूतो युगान्तसमये यथा ॥3-53-30 न ह्यन्तरीक्षं न दिशो न भूमि- र्न भास्करोऽदृश्यत रेणुजालैः । ववुश्च वातास्तुमुलाः सुधूमा दिशश्च सर्वास्तिमिरोपगूढाः ॥3-53-31 एते चान्ये च बहवो दृश्यन्ते देवनिर्मिताः । भूमौ तथान्तरिक्षे च महोत्पाताः समन्ततः ॥3-53-32 तद्युद्धं देवैर्दैत्यानां भीमानां भीमदर्शनम् । अपश्यत गुरुर्ब्रह्मा सर्वैरेव सुरैः सह ॥33-53-33 वेदैश्चतुर्भिः साङ्गैश्च विद्याभिश्च सनातनः । पद्मयोनिर्वृतः श्रीमान्सिद्धैश्च परमर्षिभिः ॥3-53-34 नानामणिस्तम्भसहस्रचित्र- मारुह्य यानं ददृशे स्वयंभूः । सुभास्वरं भूतसहस्रयुक्तं प्रदीप्यमानं वपुषा वरेण ॥3-53-35 सुतप्तजाम्बूनदभक्तिचित्र- मानन्दभेरीशतसंप्रणादम् । नक्षत्रचण्डांशुभिरंशुमन्तं वैडूर्यसोमार्कविभूषिताङ्गम् ॥3-53-36 तमात्मजो वै पुलहं पुलस्त्य- स्तथा मरीचिर्भृगुरङ्गिराश्च । ऋक्सामभिः सम्यगभिष्टुवन्तः सेवन्ति देवं वरदं विमाने ॥3-53-37 तं पावका लोकगुरुं स्वयंभुवं साङ्गाश्च वेदा मखदेवताश्च । सेवन्ति देवं भुवनेश्वरेशं भूतानि चान्यानि महानुभावम् ॥3-53-38 एते बभूवुश्च महर्षिसङ्घा वैश्वानराः पावकयोनयश्च । सर्वे ययुर्देवपुरोहिताश्च युद्धोत्सुकाः सर्वसुरासुराणाम् ॥3-53-39 योगेश्वराः षट् च दिवाकराभा विभूषणैर्भूषितसर्वदेहाः । अन्तर्हिता वै ददृशुर्नभःस्था नारायणश्चैव नरश्च देवाः ॥3-53-40 वक्त्रैश्चतुर्वेदधरैश्चतुर्भिः संपूर्णचन्द्रप्रतिमैः सुकान्तैः । सर्वा दिशो निस्तिमिराश्चकार नवोदितोऽसौ शरदीव चन्द्रः ॥3-53-41 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि देवासुरयुद्धे सनकादिकागमनं नाम त्रीपञ्चाशत्तमोऽध्यायः