##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 55  Asura Commanders inflict Defeat on their Deva Counterparts
Itranslated by G. Schaufelberger schaufel @ wanadoo.fr
November 18, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ पञ्चपञ्चाशत्तमोऽध्यायः
हरादिदेवैः सह नमुचिप्रभृतीनां घोरतरयुद्धम्


वैशम्पायन उवाच

पुनरेव तु तत्रासीन्महायुद्धं सुदारुणम् ।
क्रुद्धस्य नमुचेश्चैव धरस्य च महात्मनः ॥3-55-1
संरब्धौ च महाबाहू महेष्वासावरिंदमौ ।
परस्परमुदैक्षेतां दहन्ताविव लोचनैः ॥3-55-2
विस्फार्य च महाचापं हेमपृष्ठं दुरासदम् ।
संरम्भात्स वसुश्रेष्ठस्त्यक्त्वा प्राणानयुध्यत ॥3-55-3
स सायकमयैर्जालैर्धरो दैत्यरथं प्रति ।
भानुमद्भिः शिलाधौतैर्भानोः प्राच्छादयत्प्रभाम् ॥3-55-4
ततः प्रहस्य नमुचिर्धरस्य च शिलाशितान् ।
असृजत्सायकान्दीप्तान्भीमवेगान्दुरासदान् ॥3-55-5
महातेजा महाबाहुर्महावेगो महारथः ।
विव्याधातिबलो दैत्यो नवभिर्निशितैः शरैः ॥3-55-6
 स तोत्रैरिव मातङ्गो वार्यमाणः पतत्रिभिः ।
अभ्यधावच्च सङ्क्रुद्धो नमुचिम् वसुसत्तमः ॥3-55-7
तमापतन्तं वेगेन संरम्भान्नमुची रणे ।
दैत्यः प्रत्यसरद्देवं मत्तो मत्तमिव द्विपम् ॥3-55-8
ततः प्राध्मापयच्छङ्खं भेरीशतनिनादिनम् ।
विक्षोभ्य तद्बलं हर्षादुद्भूतार्णवसंप्रभम् ॥3-55-9
अश्वानृक्षसवर्णाभान्हंसवर्णैः सुवाजिभिः ।
मिश्रयन्त्समरे दैत्यो वसुम् प्राच्छादयच्छरैः ॥3-55-10
समाश्लिष्टावथान्योन्यं वसुदानवयो रथौ ।
दृष्ट्वा प्राकम्पत मुहुस्त्रिदशानां महद्बलम् ॥3-55-11
क्रोधसम्रम्भताम्राक्षौ प्रेक्षमाणौ मुहुर्मुहुः ।
गर्जन्ताविव शार्दूलौ प्रभिन्नाविव वारणौ ॥3-55-12
महामेघोपमं रौद्रमासीदायोधनं तयोः ।
रथाश्ववरसम्बाधं मत्तवारणसङ्कुलम् ॥3-55-13
समाजमिव तं दृष्ट्वा प्रेक्षमाणा महारथाः ।
आशंसन्तो जयं ताभ्यां योधा नैकत्रसंश्रयाः ॥3-55-14
तयोः प्रैक्षन्त संरम्भं सन्निकृष्टं महास्त्रयोः ।
सिद्धगन्धर्वमुनयो देवदानवयोस्तदा ॥3-55-15
तौ च्छदयन्तावन्योन्यं समरे निशितैः शरैः ।
शरजालावृतं व्योम चक्रतुश्च महाबलौ ॥3-55-16
तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्नैर्महारथैः ।
प्रेक्षनीयतमावास्तां वृष्टिमन्ताविवाम्बुदौ ॥3-55-17
सुवर्णविकृतान्बाणान्प्रमुञ्चन्तावरिंदमौ ।
भास्कराभं तदाकाशमुल्काभिरिव चक्रतुः ॥3-55-18
तयोः शराः प्रकाशन्ते देवदानवयोस्तदा ।
पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बारे ॥3-55-19
त्रिदशाश्वगजानां हि शरीरैर्गतजीवितैः ।
क्षणेन संवृता भूमिर्मेघैरिव नभस्तलम् ॥3-55-20
ततः सुधारं ज्वलितं सूर्यमण्डलसन्निभम् ।
धराय वसवे मुक्तं चक्रं नमुचिना रणे ।
पतता तेन चक्रेण धरस्य स्यन्दनोत्तमः ॥3-55-21
सध्वजः सायुधः साश्वो दग्धोऽर्ककिरणप्रभः ।
स त्यक्त्वा स्यन्दनं देवः प्रदीप्तं चक्रतेजसा ॥3-55-22
भयात्तस्यासुरेन्द्रस्य गतः स्वगृहमुत्तमम् ।
पराजित्य सुरं दैत्यो नमुचिर्बलगर्वितः ॥3-55-23
प्रयातः स्वेन सैन्येन भूयः सुरचमूं प्रति ।
यौ तौ मयश्च त्वष्टा च देवदैत्येषु विश्रुतौ ॥3-55-24
प्रवरौ विश्वकर्माणौ मायाशतविशारदौ ।
घोरस्तयोः संप्रहारः प्रावर्तत सुदारुणः ॥3-55-25
अन्योन्यस्पार्द्धिनोस्तत्र चिरात्प्रभृति संयुगे ।
त्वष्टा तु निशितैर्बाणैर्दैत्यं तु बलदर्पितम् ॥3-55-26
पराक्रान्तं पराक्रम्य विव्याध त्रिशतैः शरैः ।
मयस्तु प्रतिव्याध त्वष्टआरं निशितैः शरैः ॥3-55-27
सुघातैः सुप्रसन्नाग्रैः शातकुम्भविभूशितैः ।
ननाद दितिजश्रेष्ठो हतस्त्वष्टुः शरैर्मयः ॥3-55-28
सङ्क्रुद्धो दैत्यसैनस्य विचिन्वन्निव जीवितम् ।
शक्तिं कनकवैडूर्यचित्रदण्डां महाप्रभाम् ॥3-55-29
देवो गृहीत्वा समरे दैत्येन्द्रं समपातयत् ।
भीमां सर्वायसीं दृष्ट्वा पुरंदर इवाशनिम् ॥3-55-30
तां त्वष्टुर्भुजनिर्मुक्तामर्कवैश्वानरप्रभाम् ।
मयश्चिच्छेद tIkSNAgraistUrNaM सप्तभिराशुगैः ॥3-55-31
अतः क्षुण्वन्निव प्राणांस्त्वष्टुः कोपान्महासुरः ।
प्रेषयामास संरब्धः शरान्बर्हिणवाससः ॥3-55-32
चिच्छेद बाणांस्त्वष्टा ताञ्ज्वलितैर्नतपर्वभिः ।
दैत्यस्य सुमहावेगैः सुवर्णविकृतैः शरैः ॥3-55-33
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे ।
शार्दूलाविव चान्योन्यं प्रसक्तावभिजघ्नतुः ॥3-55-34
अन्योन्यं प्रतियुध्यन्तावन्योन्यवधकाङ्क्षिणौ ।
अन्योन्यमभीवीक्षन्तौ क्रुद्धावाशीविषाविव ॥3-55-35
महागजाविवासाद्य विषाणाग्रैः परस्परम् ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥3-55-36
ततः सुविपुलां दीप्तां मयो रुक्माङ्गदो गदाम् ।
त्वष्टरि प्राहिणोत्क्रुद्धः सर्वप्राणहरां रणे ॥3-55-37
तथा जघानातिरथस्त्वष्टुरुत्तमवाजिनः ।
गदया दानवः क्रुद्धो वज्रेणेन्द्र इवाचलान् ॥3-55-38
ततः क्रुद्धो महादैत्यः क्षुराभ्यामथ संयुगे ।
पुनर्द्वाभ्यां शराभ्यां तु निशिताभ्यां महारणे ॥3-55-39
ध्वजं त्वष्टुरथ च्छित्वा सूतं निन्ये यमक्षयम् ।
महाबलान्महावेगान्त्सदश्वान्गदयाऽहनत् ॥3-55-40
दृष्ट्वा त्वष्टा हतं सूतमश्वांश्च विनिपातितान् ।
हताश्वं रथमुत्सृज्य सूतं च पतितं भुवि ॥3-55-41
विस्फारयन्महाचापं स्थितो भूमाविवाचलः ।
हताश्वसूतं विरथं दृष्ट्वा रिपुमवास्थितम् ॥3-55-42
जयश्रिया सेव्यमानो दीप्यमान इवानलः ।
मयः कालान्तकप्रख्यश्चापपाणिरदृश्यत ॥3-55-43
प्रादहद्देवसैन्यानि दावाग्निरिव काननम् ।
त्वष्टुः सोऽक्षिपतात्युग्रान्नाराचांस्तिग्मतेजसः ॥3-55-44
चतुर्दश शिलाधौतान्त्सायकान्विविधाकृतीन् ।
ते पपुस्तस्य सैनस्य शोणितम् रुक्मभूषणाः ॥3-55-45
आशीविषा इव क्रुद्धा भुजङ्गाः कालचोदिताः ।
टे क्षितिं समवर्तन्त शोभन्ते रुधिरोक्षिताः ॥3-55-46
अर्धप्रविष्टा संरब्धा बिलानीव महोरगाः ।
तं प्रत्यविध्यत्त्वष्टा तु जाम्बूनदविभूशितैः ॥3-55-47
चतुर्दशभिरत्युग्रैर्नाराचैरभिधारयन् ।
ते तस्य दैत्यस्य भुजं सव्यं निर्भिद्य पत्रिणः ॥3-55-48
विदार्य विविशुर्भूमिं पन्नगा इव वेगतः ।
ते प्रकाशन्त नाराचाः प्रविशन्तो वसुंधराम् ॥3-55-49
अस्तं गच्छन्तमादित्यं प्रविशन्त इवांशवः ।
मयस्त्रिभिरथानर्च्छत्त्वष्टारं तु पतत्रिभिः ॥3-55-50
सुपर्णवेगैर्विकृतैर्ज्वलद्भिः प्राणनाशनैः ।
त्वष्टाथ मयनिर्मुक्तैः सायकैरर्दितः प्रभुः ॥3-55-51
अपयातो रणं हित्वा व्रीडयाभिसमन्वितः ।
तं तत्र हतसूतं च भुजङ्ग इव निर्विषम् ॥3-55-52
त्वष्टारं विरथं कृत्वा मुदितः स तु दानवः ।
विस्फार्यमाणो रुचिरं चापं रुक्माङ्गदं दृढं ॥3-55-53
रणे व्यतिष्ठद्दैत्येन्द्रो ज्वलन्निव हुताशनः ।
पुलोमा तु बलश्लाघी दृप्तो दानवसत्तमः ॥3-55-54
रथे श्वेतहयेनेह सार्धं युद्ध्यति वायुना ।
सर्वेषामेव भूतानां यः प्राणः कथ्यते द्विजैः ॥3-55-55
बलिना कालकल्पेन वायुना सह सङ्गतः ।
पुलोम्नस्तत्र पवनः श्रुत्वा ज्यातलनिःस्वनम् ॥3-55-56
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ।
दैत्यचापच्युतैर्बाणैः प्राच्छाद्यन्त दिशो दश ॥3-55-57
रश्मिजालैरिवार्कस्य विततं साम्बरं जगत् ।
स ताम्रनयनः क्रुद्धः श्वसन्निव महोरगः ॥3-55-58
वृतो दैत्यशतैर्वायू रश्मिवानिव भास्करः ।
दैत्यचापभुजोत्सृष्टाः शरा बर्हिणवाससः ॥3-55-59
रुक्मपुङ्खाः प्रकाशन्ते हंसाः श्रेणीकृता इव ।
चापध्वजपताकाभ्यः शस्त्रा दीप्तमुखाश्च्युताः ॥3-55-60
प्राप्तवन्तश्च दृश्यन्ते दैत्यस्यापततः शराः ।
एवं सुतीक्ष्नान्खचराञ्छलभानिव पावके ॥3-55-61
सुवर्णाविकृतांश्चित्रान्मुमोच दितिजः शरान् ।
तमन्तकमिव क्रुद्धमापतन्तं स मारुतः ॥3-55-62
त्यक्त्वा प्राणानतिक्रम्य विव्याध नवभिः शरैः ।
तस्य वेगमसंहार्यम् दृष्ट्वा वायुः सनातनः ॥3-55-63
उत्तमं जवमास्थाय व्यधमत्सायकव्रजान् ।
तेजो विधम्य बलवाञ्छरजालानि मारुतः ॥3-55-64
विव्याध दैत्यं विंशत्या विशिखैर्नतपर्वभिः ।
मरुद्गणानां प्रवरा दश दिव्या महौजसः ॥3-55-65
साधु साध्विति वेगेन सिंहनादं प्रचक्रिरे ।
तस्मिन्त्समुत्थिते शब्दे तुमुले लोमहर्षणे ॥3-55-66
अभ्यधावन्त दितिजाः पौलोमाः क्रोधमूर्च्छिताः ।
ते समासआद्य पवनं समावृण्वञ्छरोत्तमैः ॥3-55-67
पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ।
ते पीडयन्तः पवनं क्रुद्धाः सप्त महरथाः ॥3-55-68
प्रजासंहरणं घोराः सोमं सप्त ग्रहा इव ।
ततो दक्षिणमक्षोभ्यं नानारत्नविभूषितम् ॥3-55-69
करं गजकराकारमुद्यम्य युधि मारुतः ।
तेषां मूर्धसु दैत्यानां पातयामास वीर्यवान् ॥3-55-70
निहिता वायुवेगेन तेन सप्त महारथाः ।
त्यक्त्वा प्राणान्पुलोमा तु विव्याध नवभिः शरैः ॥3-55-71
प्रदर्पितमसंहार्यं दृष्ट्वा वायुं सनातनम् ।
असञ्चिन्त्य सुरौघांस्ताञ्ज्वलितांश्च पुलोमतः ॥3-55-72
तेषां विदार्य तेजंसि दानवानां महात्मनाम् ।
शोणिताक्लिन्नमुकुटा गैरिकाग्रा इवाद्रयः ॥3-55-73
ते भिन्नवर्मास्थिभुजाः पतन्तो भान्ति दानवाः ।
मातङ्गयूथसंभग्नाः पुष्पिता इव पादपाः ॥3-55-74
तेषां विदारितैर्देहैर्दानवानां महात्मनाम् ।
ततः प्रावर्तत नदी रौद्ररूपा भयावहा ॥3-55-75
प्रस्रवन्ती रणे रक्तं भीरूणां भयवर्धिनी ।
देवदैत्यगजाश्वानां रुधिरौघपरिप्लुता ।
रणभूमिरभूद्रौद्रा तत्र तत्र सहस्रशः ॥3-55-76
संभूता गतसत्त्वैश्च यक्षराक्षसखेचरैः ।
सानुगैः सपताकैश्च सोपासङ्गरथध्वजैः ॥3-55-77
शीर्णकुम्भैस्तथा नागैर्घन्टाभिस्तु विभूषितैः ।
सुवर्णपुङ्खैर्ज्वलितैर्नाराचैस्तिग्मतेजसैः ॥3-55-78
देवदानवनिर्मुक्तैः सविषैरुरगैरिव ।
प्रासतोमरनाराचैः शक्तिखड्गपरश्वधैः ॥3-55-79
सुवर्णविकृतैश्चपि गदामुसलपट्टिशैः ।
कनकाङ्गदकेयूरैर्मणिभिश्च सकुण्डलैः ॥3-55-80
तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च शोभनैः ।
हतैश्च दितिजैस्तत्र शस्त्रस्यन्दनवर्जितैः ॥3-55-81
पतितैरपि विद्धैश्च शतशोऽथ सहस्रशः ।
निपातितध्वजरथो हतवाजिरथद्विपः ॥3-55-82
विमर्दो देवदैत्यानां सदृशः कर्मणा बभौ ।
अथ दैत्यसहस्रेण पौलोमेन महासुरः ॥3-55-83
संवृतः पवनः स्रीमान्गदामुसलपाणिना ॥3-55-84
ते जघ्नुः शतसाहस्राः पवनं दानवोत्तमाः ।
तैर्वध्यमानः स बभौ समन्तादर्पितैः शरैः ॥3-55-85
हत्वाष्टौ तत्र योधानां शतानि पवनः प्रभुः ।
कृत्वा मार्गं सुरश्रेष्ठो ननाद सुमहारथः ॥3-55-86
अद्यापि च सुविस्तीर्णः पन्थाः संदृश्यते दिवि ।
नाम्ना वायुरथो नाम सिद्धाः पश्यन्ति तं दिवि॥3-55-87

वैशम्पायन उवाच

हयग्रीवस्तु दितिजः पूषणं प्रति वीर्यवान् ।
ननाद सुमहानादः सिंहनादं महारथः ॥3-55-88
विस्फार्य सुमहच्चापं हेमजालविभूषितम् ।
पूषणं दितिजोऽपश्यत्क्रुद्धो घोरेण चक्षुषा ॥3-55-89
भुजभ्यामाददानस्य संदधानस्य वै शरान् ।
मुञ्चतः कर्षतो वापि ददृशुस्तत्र नान्तरम् ॥3-55-90
अग्नि चक्रोपमं दीप्तं मण्डलीकृतकार्मुकम् ।
तदासीद्दानवेन्द्रस्य सव्यदक्षिणमस्यतः ॥3-55-91
रुक्मपुङ्खैस्ततस्तस्य चापमुक्तैः शितैः शरैः ।
प्राच्छाद्यन्त शिलाधौतैर्दिशः सूर्यस्य च प्रभाः ॥3-55-92
ततः कनकपुङ्खानां शराणां नतपर्वणाम् ॥3-55-93
नभश्चराणां नभसि दृश्यन्ते बहवो व्रजाः ।
गिरिकूटनिभाच्चापात्प्रभवन्तः शरोत्तमाः ॥3-55-94
श्रेणीभूताः प्रकाशन्ते यान्तः श्येना इवाम्बरे ।
गृध्रपत्राञ्छिलाधौतान्कार्तस्वरविभूषितान् ॥3-55-95
महावेगान्प्रशस्ताग्रान्मुमोच दितिजः शरान् ।
ततश्चापबलोद्धूताः शातकुम्भविभूषिताः ॥3-55-96
देहे समवकीर्यन्त पूष्णः सन्निहिताः शराः ।
ते व्योम्नि रुक्मविकृताः संप्रकाशन्त सर्वशः ॥3-55-97
खद्योता इव घर्मान्ते खे चरन्तः समन्ततः ।
शिलाधौताः प्रसन्नाग्राः पूषणं सिषिचुः शराः ॥3-55-98
पर्वतं वारिधाराभिर्यथा प्रावृषि तोयदाः ।
ततः प्रच्छादयामास पूषणं शरवृष्टिभिः ॥3-55-99
पर्वतं वारिधाराभिच्छादयन्निव तोयदः ।
ततः सपूष्णोऽदेवस्य बलं वीर्यं पराक्रमम् ॥3-55-100
व्यावसायं च सत्त्वं च पश्यन्ति त्रिदशाद्भुतम् ।
तां समुद्रादिवोद्भूतां शरवृष्टिं समुत्थिताम् ॥3-55-101
नाचिन्तयत्तदा पूषा दैत्यं चाभ्यद्रवद्रणे ।
हेमपृष्ठं महानादं पूष्ण आसीन्महाधनुः ॥3-55-102
विकृतं मण्डलीभूतं शक्राशनिमिवापरम् ।
ततः शराः प्रादुरासन्पूरयन्त इवाम्बरम् ॥3-55-103
सुवर्णपुङ्खाः पूष्णस्ते प्रभवन्तः शरासनात् ।
मालेव रुक्मपुङ्खानां वितता व्योम्नि पत्रिणाम् ॥3-55-104
प्रादुरासीन्महाघोरा बृहती पूषकार्मुकात् ।
ततो व्योम्नि विभक्तानि शरजालानि सर्वशः ॥3-55-105
आहतानि व्यशीर्यन्त शरैः सन्नतपर्वभिः ।
ततः कनकपुङ्खानां छिन्नानां कङ्कवाससाम् ॥3-55-106
पततां पात्यमानानां खमासीच्चावृतं रणे ।
पूषा प्रापूरयद्बाणैर्हयग्रीवं शिलाशितैः ॥3-55-107
नामाङ्कैरर्कसदृशैर्दिव्यहेमपरिष्कृतैः ।
ततो व्यसृजदुग्राणि शरजालानि दानवः |V3-55-108
अमर्षी बलवान्क्रुद्धो दिधक्षन्निव पावकः ।
पूष्णस्त्वाजौ ध्वजं चैव पताकां धनुरेवच ॥3-55-109
रश्मीन्योक्त्राणि चाश्वानां हयग्रीवो रणेऽच्छिनत् ।
अथाप्यश्वान्पुनर्हत्वा चतुर्भिः सायकोत्तमैः ॥3-55-110
सारथिं सुमहातेजा रथोपस्थादपातयत् ।
कृतस्तु विरथः पूषा हयग्रीवेण संयुगे ॥3-55-111
पूषा तस्य रथाभ्यासात्स ययौ तेन वै जितः ।
गतः शक्ररथाभ्याशं मुक्तो मृत्युमुखादिव ॥3-55-112
तत्राद्भुतमिदं भूयो युद्धं वर्तत दारुणम् ।
कृतप्रतिकृतं घोरं शम्बरस्य भगस्य च ॥3-55-113
सप्तकिष्कुपरीणाहं द्वादशारत्निकार्मुकम् ।
चापं चाशनिनिर्घोषं दृढज्यं भारसाधनम् ।
विक्षिपन्नक्षसदृशान्व्यसृजत्सायकान्बहून् ॥3-55-114
क्रोधसंरक्तनयनः शम्बरः सर्वयोगवित् ।
तेन वित्रास्यमानानि देवसैन्यानि सर्वशः ॥3-55-115
समकम्पन्त भीतानि सिन्धोरिव महोर्मयः ।
तमापतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम् ॥3-55-116
भगः प्रस्फुरमाणौष्ठस्त्वरमाणो व्यदारयत् ।
ततो भगो महेष्वासो दिव्यं विस्फारयन्धनुः ॥3-55-117
अवाकिरन्दैत्यगणाञ्छरजालेन छादयन् ।
तमप्यगाद्भगो दैत्यं तूर्णमस्यन्तमन्तिकात् ॥3-55-118
मातङ्गमिव मातङ्गो वृषं प्रति वृषो यथा ।
तौ प्रगृह्य महावेगौ धनुषी भारसाधने ॥3-55-119
प्राच्छादयेतामन्योन्यं तक्षमाणौ रणे शरैः ।
तयोः सुतुमुलं युद्धमासीद्घोरं महारणे ॥3-55-120
भगशम्बरयोर्भीममप्रमेयं महात्मनोः ।
अथ पूर्णयतोत्सृष्टैः शरैः सन्नतपर्वभिः ॥3-55-121
व्यदारयेतामन्योन्यं कार्ष्णे निर्भिद्य चर्मणी ।
तौ तु विकृतसर्वा—गौ रुधिरेण समुक्षितौ |3-55-122
संप्रेक्ष्यमाणौ रथिनावुभौ परमदुर्मदौ ।
तक्षमाणौ सितैर्बाणैर्न वीक्षितुमशक्नुताम् ॥3-55-123
अथ विव्याध समरे त्वरमाणोऽसुरो भगम् ।
नाराचैः क्रोधताम्राक्षः कालान्तकयमोपमः ॥3-55-124
गरुत्मानिव चाकाशे पोथयानो महोरगम् ।
नाराचा न्यपतन्देहे तूर्णं शम्बरचोदिताः ॥3-55-125
तानन्तरिक्षे नाराचान्भगश्चिच्छेद पत्रिभिः ।
ज्वलन्तमचलप्रेष्यं वैश्वानरसमप्रभम् ॥3-55-126 
ततो भगं चतुःषष्ट्या विव्याधासुरसत्तमः ।
शिलीमुखैर्महावेगैर्जाम्बूनदविभूषितैः ॥3-55-127
तदा तत्सुचिरं कालं युद्धं सममिवाभवत् ।
शम्बरस्य च मायाभिर्नादृश्यत ततोऽम्बरम् ॥3-55-128
दोर्भ्यां चिक्षिपतश्चापं रणे विष्टभ्य तिष्ठतः ।
श्रूयते धनुषः शब्दो विस्फूर्जितमिवाशनेः ॥3-55-129
स भगस्य हयान्हत्वा सारथिं च महाहवे ।
अभ्यवर्षच्छरैरेनं पर्जन्य इव वृष्टिमान् ॥3-55-130
न तस्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् ।
भगदेवस्य दैत्येन शम्बरेणास्त्रघातिना ॥3-55-131
दैत्यस्य चाद्भुतम् दिव्यमस्त्रमस्त्रेण धारयन् ।
मायायुद्धेन मायावी शम्बरोऽस्तमयोऽभवत् ॥3-55-132
अवञ्चयद्भगं दैत्यो मायाभिर्लाघवेन च ।
भगस्तस्य रथं साश्वं शरवर्षैरवाकिरत् ॥3-55-133
सहस्रमायो द्युतिमान्देवसेनां निषूदयन् ।
अदृश्यत शरैश्चन्नः शम्बरः शतशो रणे ॥3-55-134
अदृश्यत्पतितो भुमौ गतचेता इवासुरः ।
अथ स्म युध्यते भूयः शतधा शैलसन्निभः ॥3-55-135
दिशा गजेन्द्रमारूढो दृश्यते स पुनर्बली ।
प्रादेशमात्रश्च पुनः पुनर्भवति शैलवत् ॥3-55-136
महामेघ इव श्रीमांस्तिर्यगूर्ध्वं च सोऽभवत् ।
पुनः कृत्वा विरूपाणि विकृतानि च सर्वशः ॥3-55-137
सर्वां भीषयते सेनां देवानां भीमदर्शनः ।
ते भीताः प्रपलायन्ते सिंहं दृष्ट्वा मृगा यथा ।
ततः सोऽन्यं वरं देहं कृत्वा प्रांशुतरं पुनः ॥3-55-138
गच्छत्यूर्ध्वगातिं घोरो दिशः शब्देन पूरयन् ।
नभस्तलगतश्चापि वर्षते वासवो यथा ॥3-55-139
संवर्तकाम्बुदप्रख्यः पूरयन्पृथिवीतलम् ।
संवर्तकोऽनलश्चैव भूत्वा भीमपराक्रमः ॥3-55-140
शतवर्त्मा शतशिखो ददाह च पुनः सुरान् ।
मुहुर्ताच्च महाशैलः शतशीर्षा शतोदरः ॥3-55-141
अदृश्यत दिवस्तम्भः शतशृङ्ग इवाचलः ।
येऽन्ये दैत्याश्च साध्याश्च ये च विश्वे च देवताः ॥3-55-142
क्षिपन्त्यस्त्राणि दिव्यानि तानि सोऽग्रसतासुरः ।
युध्यमानश्च समरे सरथः सोऽसुरोत्त्मः ॥3-55-143
गन्धर्वनगराकारस्तत्रैवान्तरधीयत ।
ते भीताः समुदीक्षन्त त्रिदशा भीमविक्रमाः ॥3-55-144
सहस्रमायं समरे शम्बरं चित्रयोधिनम् ।
स भगो भयसंत्रस्तो दानवेन्द्रस्य संयुगे ॥3-55-145
रथं त्यक्त्वा महाभागो महेन्द्रं शरणं गतः ।
पराजित्य तु तं देवं दानवेन्द्रः प्रतापवान् ॥3-55-146
गतो यत्र महातेजा जातवेदा महाप्रभः ।
स वह्निर्वाग्भिरुग्राभिः क्रुद्धस्तर्जयते बली ।
भवाम्येष हि ते मृत्युरित्युक्त्वान्तर्धीयत ॥3-55-147

वैशम्पायन उवाच

एतस्मिन्नन्तरे भूत्वा ब्राह्मणेन्द्रो महाबलः ।
जघान सोमः शीतास्त्रो दानवानां चमूं रणे ॥3-55-148
कैलासशिखराकारो द्युतिमद्भिर्गणैर्वृतः ।
अवधीद्दानवान्दृष्ट्वा दण्डपाणिरिवान्तकः ॥3-55-149
पोथयद्रथवृन्दानि वाजिवृन्दानि वै प्रभुः ।
दैत्येषु विचरञ्छ्रीमान्युगान्ते कालवद्बली ॥3-55-150
सोऽमर्षाद्रथजालानि उरुवेगेन चन्द्रमाः ।
ददाह दानवान्सर्वान्दावाग्निरिव चोदितः ॥3-55-151
मृदन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातिनः ॥3-55-152
शीतेनव्यधमत्सर्वान्वायुर्वृक्षानिवौजसा ।
चन्द्रमाः सुमहातेजा दानवानाम् महाचमूम् ॥3-55-153
तदस्त्रमभवत्तस्य प्रदिग्धं शत्रुशोणितैः ।
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥3-55-154
युगान्तकोपमः श्रीमान्दैत्येषु व्यचरद्बली ।
आवार्य महतीं सेनां प्राद्रवन्तीं पुनः पुनः ॥3-55-155
चन्द्रं मृत्युमिवायान्तं दृष्ट्वा योधा  विसिष्मियुः ।
यतो यतः प्रक्षिपति शिशिरास्त्रं तमोनुदः ॥3-55-156
ततस्ततो व्यशीर्यन्त दैत्यसैन्यानि संयुगे ।
व्यदारयत्स सैन्यानि स्वबलेनाभिसंवृतः ॥3-55-157
ग्रसमानमनीकानि व्यादितस्यमिवान्तकम् ।
तं तथा भीमकर्माणं गृहीतास्त्रं महाहवे ॥3-55-158
दृष्ट्वा शशाङ्कमायान्तं दैत्याभं चन्द्रभास्करौ ।
तालमात्राणि चापानि कर्षमाणौ महाबलौ ॥3-55-159
छादयेतां शरैश्चन्द्रं वृष्टिमन्ताविवाम्बुदौ ।
अथ विस्फार्यमाणानां कर्मुकाणां सुरासुरैः ॥3-55-160
अभवत्सुमहाशब्दो दिशः सन्नादयन्निव ।
विनदद्भिर्महानागैर्हेषमाणैश्च वाजिभिः ॥3-55-161
भेरीशङ्खनिनादैश्च तुमुलं सर्वतोऽभवत् ।
युयुत्सवस्ते संरब्धा जयगृद्धा यशस्विनः ॥3-55-162
अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महावृषाः ।
शिरसां पात्यमानानां समरे निशितैः शरैः ॥3-55-163
अश्मवृष्टिरिवाकाशे ह्यभवत्सेनयोस्तथा ।
कुण्डलोष्णीषधारीणि जातरूपस्रजांसि च ॥3-55-164
पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि ।
विशिखैर्माथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ॥3-55-165
सहस्ताभरणैश्चान्यैर्विच्छिन्नै रुधिरोक्षितैः ।
कवचैरावृतैर्गात्रैरुरुभिश्चन्दनोक्षितैः ॥3-55-166
मुखैश्च चन्द्रसङ्काशैस्तप्तकुण्डलभूशणैः ।
गजवाजिमनुष्याणां सर्वगात्रैः समन्ततः ॥3-55-167
आसीत्सर्वा समाकीर्णा मुहूर्तेन वसुंधरा ।
चापमेघाश्च विपुलाः शस्त्रविद्युत्प्रकाशिनः ।
वाहनानां च निर्घोषः स्तनयित्नुसमोऽभवत् ॥3-55-168
स संप्रहारस्तुमुलः कटुकः शोणितोदकः ।
प्रावर्तत सुराणां च दानवानां च संयुगे ॥3-55-169

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
वामनप्रादुर्भावे देवासुरयुद्धे 
पञ्चपञ्चाशत्तमोऽध्यायः