##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 69 A Pleased Vishnu Grants Kashyapa's Wish  
Itranslated by G. Schaufelberger schaufel@wanadoo.fr
December 10, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------


अथैकोनसप्ततितमोऽध्यायः
कश्यपादिन्प्रति महाविष्नोर्वरप्रदानकथावतारः 

वैशम्पायन उवाच

नारायणस्तु bhagavA~ChrutvaitatparamaM स्तवम् |
ब्रह्मज्ञेन द्विजेन्द्रेण कश्यपेन समीरितम् ॥3-69-1
स्निग्धगम्बीरनिर्घोषजीमूतस्वननिःस्वनम् ।
मनसा प्रीतियुक्तेन विबुधानां महात्मनाम् ॥3-69-2
उवाच वचनं सम्यग्-हृष्टपुष्टपदाक्षरम् ।
आकाशाच्छुश्रुवे शब्दो दर्शनं नोपलभ्यते ।
श्रीमान्प्रीतमना देवः प्रोवाच प्रभुरीश्वरः ॥3-69-3

विष्णुरुवाच

प्रीतोऽस्मि वः सुरश्रेष्ठाः सर्वे मत्तो विनिश्चयम् ।
वरं वृणुत भद्रम् वो वरदोऽस्मि सुरोत्तमाः ॥3-69-4

कश्यप उवाच

यदैव भगवान्प्रीतः सर्वेषाममरोत्तमः ।
तदैव कृतकृत्याः स्म त्वं हि नः परमा गतिः ॥3-69-5
यदि प्रसन्नो भगवान्दातव्यो वा वरो यदि ।
वासवस्यानुजो भ्राता ज्ञातीनां नन्दिवर्धनः ।
अदित्यां वामनः श्रीमान्भगवानस्तु वः सुरः ॥3-69-6

वैशम्पायन उवाच

अदितिर्देवमाता च एतमेवार्थमुत्तमम् ।
पुत्रार्थे वरदं प्राह भगवन्तं वरार्थिनी ॥3-69-7

अदितिरुवाच

याचे त्वां पुत्रकामा वै भवान्पुत्रो भवत्विति ।
निःश्रेयसाय सर्वेषां देवानां हि महात्मनाम् ॥3-69-8

देवा ऊचुः 

भ्राता भर्ता च दाता च शरणं च भवस्व नः ।
अदित्याः पुत्रतां याते त्वयि देवाः सवासवाः ।
देवशब्दं वहिष्यन्ति कश्यपस्यात्मजो भव ॥3-69-9

वैशम्पायन उवाच 

ततस्तानब्रवीद्विष्णुर्देवान्कश्यपमेव च ।
एवं भवतु भद्रं वो यथेष्टं काममाप्नुत ।
सर्वेषामेव युष्माकं ये भविष्यन्ति शत्रवः ॥3-69-10
मुहूर्तमपि ते सर्वे न स्थास्यन्ति ममाग्रतः ।
हत्वासुरगणान्सर्वान्ये चान्ये देवशत्रवः ॥3-69-11
करिष्ये देवताः सर्वा यज्ञभागाग्रभोजिनः ।
हव्यादांश्च सुरान्सर्वान्क्रव्यादांश्च पितॄनपि ॥3-69-12
करिष्ये विबुधश्रेष्ठाः पारमेष्ठ्येन कर्मणा ।
यथागतेन मार्गेण निवर्तध्वं सुरोत्तमाः ॥3-69-13
देवमातुस्तथादित्याः कश्यपस्यामितात्मनः ।
यथामनीषितं कर्ता गच्छध्वं स्वं स्वमालयम् ॥3-69-14

वैशम्पायन उवाच

एवमुक्ते तु वचने विष्णुना प्रभविष्णुना ।
देवाः प्रहृष्टमनसः पूजयन्ति स्म सर्वशः ॥3-69-15
विश्वेदेवा महात्मानः कश्यपोऽदितिरेव च ।
साध्या मरुद्गणाश्चैव शक्रश्चैव महाबलः ।
नमस्कृत्य सुरेशाय तस्मै देवाय रंहसे ॥3-69-16
प्रयाताः प्राग्दिशं दिव्यं विपुलं कश्यपाश्रमम् ।
गत्वा ते आश्रमं तत्र ब्रह्मर्षिगणसेवितं ।
चेरुः स्वाध्यायनियता अदित्या गर्भमीप्सववः ॥3-69-17
अदितिर्देवमाता च गर्भं दध्नेऽतितेजसम् ।
भूतात्मानं महात्मानं दिव्यं वर्शसहस्रकम् ॥3-69-18
पूर्णे वर्शसहस्रे तु प्रसूता गर्भमुत्तमम् ।
सुराणां शरणं देवमसुराणां विनाशनम् ॥3-69-19
गर्भस्थेन तु देवेन परित्राताः सुरास्तदा ।
आददानेन तेजांसि त्रैलोक्यस्य महात्मना ॥3-69-20
तस्मिञ्जाते तु देवेश त्रैलोक्यस्य सुखावहे ।
भयदे दैत्यसङ्घानां सुराणां नन्दिवर्धने ॥3-69-21

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
वामनप्रादुर्भावे एकोनसप्ततितमोऽध्यायः