##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 71  Vamana Transforms to Trivikrama
Itranslated by G. Schaufelberger schaufel @ wanadoo.fr
December 17, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------


अथैकसप्ततितमोऽध्यायः
वामनस्य बलियज्ञे गमनं त्रिपादभूमिलाभः 
त्रिविक्रममूर्तिधारणं च



वैशम्पायन उवाच

अहो यज्ञेऽसुरेशस्य बहुभक्षः सुसंस्कृतः ।
पितामहस्येव पुरा यजतः परमेष्ठिनः ॥3-71-1
सुरेशस्य च शक्रस्य यमस्य वरुणस्य च ।
विशेषितस्त्वया यज्ञो दानवेन्द्र महाबल ॥3-71-2
यजता वाजिमेधेन क्रतूनां प्रवरेण तु ।
सर्वपापविनाशाय त्वया स्वर्गप्रदर्शिना ॥3-71-3
सर्वकाममयो ह्येष संमतो ब्रह्मवादिनाम् ।
क्रतूनां प्रवरः श्रीमानश्वमेध इति श्रुतिः ॥3-71-4
	सुवर्णशृङ्गो हि महानुभावो 
		लोहक्षुरो वायुजवो महारथः ।
	स्वर्गेक्षणः काञ्चनगर्भगौरः 
		स विश्वयोनिः परमो हि मेध्यः ॥3-71-5
	आस्थाय वै वाजिनमश्वमेध-
		मिष्ट्वा नरा दुष्कृतमुत्तरन्ति ।
	आहुश्च यं वेदविदो द्विजेन्द्रा 
		वैश्वानरं वाजिनमश्वमेधम् ॥3-71-6
	यथाऽऽश्रमाणां प्रवरो गृहाश्रमो 
		यथा नराणां प्रवरा द्विजातयः ।
	यथासुराणां प्रवरो भवानिह 
		तथा क्रतूनां प्रवरोऽश्वमेधः ॥3-71-7

वैशम्पायब उवाच

एतच्छ्रुत्वा तु वचनं वामनेन समीरितम् ।
मुदा परमया युक्तः प्राह दैत्यपतिर्बलिः ॥3-71-8

बलिरुवाच

कस्यासि ब्राह्मणश्रेष्ठ  किमिच्छसि ददामि ते ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥3-71-9

वामन उवाच

न राज्यं न च यानानि न रत्नानि न च स्त्रियः ।
कामये यदि तुष्टोऽसि धर्मे च यदि ते मतिः ॥3-71-10
गुर्वर्थं मे प्रयच्छस्व पदानि त्रीणि दानव ।
त्वमग्निशरणार्थाय एष मे प्रवरो वरः ।
वामनस्य वचः श्रुत्वा प्राह दैत्यपतिर्बलिः ॥3-71-11

बलिरुवाच

त्रिभिः किं तव विप्रेन्द्र पदैः प्रवदतां वर ।
शतं शतसहस्राणां पदानां मार्गतां भवान् ॥3-71-12

शुक्र उवाच 

मा ददस्व महाबाहो न त्वं वेत्सि महासुर ।
एष मायाप्रतिच्छन्नो भगवान् प्रवरो हरिः ॥3-71-13
वामनं रूपमास्थाय शक्रप्रियहितेप्सया ।
त्वां वञ्चयितुमायातो बहुरूपधरो विभुः ॥3-71-14
एवमुक्तः स शुक्रेण चिरं सञ्चिन्त्य वै बलिः ।
प्रहर्षेण समायुक्तः किमतः पात्रमिष्यते ॥3-71-15
प्रगृह्य हस्ते संभ्रान्तो भृङ्गारं कनकोद्भवम् ।

बलिरुवाच

विप्रेन्द्र प्राञ्मुखस्तिष्ठ स्थितोऽस्मि कमलेक्षण ॥3-71-16
प्रतीच्छ देहि किं भूमिं किं मात्रा भोः पदत्रयम् ।
दत्तं च पातय जलं नैव मिथ्या भवेद्गुरुः ॥3-71-17

शुक्र उवाच

भो न देयं कृतो दैत्य विज्ञातोऽयं मया ध्रुवम् ।
कोऽयं विष्णुरहो प्रीतिर्वञ्चितस्त्वं न वञ्चितः ॥3-71-18

बलिरुवाच

कथं स नाथोऽयं विष्णुर्यज्ञे स्वयमुपस्थितः ।
दास्यामि देवदेवाय यद्यदिच्छत्ययं विभुः ॥3-71-19
को वान्यः पात्रभूतोऽस्माद्विष्णोः परतरो भवेत् ।
एवमुक्त्वा बलिः शीघ्रं पातयामास वै जलम् ॥3-71-20

वामन उवाच 

पदानि त्रीणि दैत्येन्द्र पर्याप्तानि ममानघ ।
यन्मया पूर्वमुक्तं हि तत्तथा न तदन्यथा ॥3-71-21

वैशम्पायन उवाच

इत्येतद्वचनं श्रुत्वा वामनस्य महौजसः ।
कृष्णाजिनोत्तरीयं स कृत्वा वैरोचनिस्तदा ॥3-71-22
एवमस्त्विति दैत्येशो वाक्यमुक्त्वारिसूदनः ।
ततो वारिसमापूर्णं भृङ्गारं स परामृशत् ॥3-71-23
वामनो ह्यसुरेन्द्रस्य चिकीर्षुः कदनं महत् ।
क्षिप्रं प्रसारयामास दैत्यक्षयकरं करम् ॥3-71-24
प्राञ्मुखश्चापि दैत्येशस्तस्मै सुमनसा जलम् ।
दातुकामः करे यावत्तावत्तं प्रत्यषेधयत् ॥3-71-25
तस्य तद्रूपमालोक्य ह्यचिन्त्यं च महात्मनः ।
अभूतपूर्वं च हरेर्जिहीर्षोः श्रियमासुरीम् ॥3-71-26 
इङ्गितज्ञोऽग्रतः स्थित्वा प्रह्रादस्त्वब्रवीद्वचः ।

प्रह्राद उवाच

मा ददस्व जलं हस्ते वटोर्वामनरूपिणः ॥3-71-27
स त्वसौ येन ते पूर्वं निहतः प्रपितामहः ।
विष्णुरेष महाप्रज्ञस्त्वां वञ्चयितुमागतः ॥3-71-28

बलिरुवाच

हन्त तस्मै प्रदास्यामि देवायेमं प्रतिग्रहम् ।
अनुग्रहकरं देवमीदृशं जगतः प्रभुम् ॥3-71-29
ब्रह्मणोऽपि गरीयांसं पात्रं लप्स्यामहे वयम् ।
अवश्यं चासुरश्रेष्ठ दातव्यं दीक्षितेन वै ॥3-71-30
इत्युक्त्वासुरसङ्घानां मध्ये वैरोचनिस्तद ।
देवाय प्रददौ तस्मै पदानि त्रीणि विष्णवे ॥3-71-31

प्रह्रादौवाच

दानवेश्वर मा दास्त्वं विप्रायास्मै प्रतिग्रहम् ।
नेमं विप्रशिशुं मन्ये नेदृशो भवति द्विजः ॥3-71-32
रूपेणानेन दैत्येन्द्र सत्यमेव ब्रवीमि ते ।
नारसिंहमहं मन्ये तमेव पुनरागतम् ॥3-71-33
एवमुक्तस्तदा तेन प्रह्रादेनामितौजसा ।
प्रह्रादमब्रवीद्वाक्यमिदं निर्भर्त्सयन्निव ॥3-71-34

बलिरुवाच

देहीति याचते यो हि प्रत्याख्याति च योऽसुर ।
उभयोरप्यलक्ष्म्या वै भागस्तं विशते नरम् ॥3-71-35
प्रतिज्ञाय तु यो विप्रे न ददाति प्रतिग्रहम् ।
स याति नरकं पापी मित्रगोत्रसमन्वितः ॥3-71-36
अलक्ष्मीभयभीतोऽहं ददाम्यस्मै वसुंधराम् ।
प्रतिग्रहीता चाप्यन्यः कश्चिदस्माद्द्विजोऽथ वै ॥3-71-37
नाधिको विद्यते यस्मात्तद्ददामि वसुंधराम् ।
हृदयस्य च मे तुष्टिः परा भवति दानव ॥3-71-38
दृष्ट्वा वामनरूपेण याचन्तं द्विजपुङ्गवम् ।
एष तस्मात्प्रदास्यामि न स्थास्यामि निवारितः ॥3-71-39
भूयश्च प्राब्रवीदेवं वामनं विप्ररूपिणम् ।
स्वल्पैः स्वल्ल्पमते किं ते पदैस्त्रिभिरनुत्तमम् ॥3-71-40
कृत्स्नां ददामि ते विप्र पृथिवीं सागरैर्वृताम् ।

वामन उवाच

न पृथ्वीं कामये कृत्स्नां संतुष्टोऽस्मि पदैस्त्रिभिः ।
एष एव रुचिष्यो मे वरो दानवसत्तम ॥3-71-41

वैशम्पायन उवाच 

तथास्त्विति बलिः प्रोच्य स्पर्शयामास दानवः ।
पदानि त्रीणि देवाय विष्णवेऽमिततेजसे ॥3-71-42
तोये तु पतिते हस्ते वामनोऽभूदवामनः ।
सर्वदेवमयं रूपं दर्शयामास वै विभुः ॥3-71-43
भूः पादौ द्यौः शिरश्चास्य चन्द्रादित्यौ च चक्षुषी ।
पादाङ्गुल्यः पिशाचाश्च हस्ताङ्गुल्यश्च गुह्यकाः ॥3-71-44
विश्वेदेवाश्च जानुस्था जङ्घे साध्याः सुरोत्तमाः ।
यक्षा नखेषु संभूता लेखाश्चाप्सरसस्तथा ॥3-71-45
तडिद्वृष्टिः सुविपुला केशाः सूर्यांशवस्तथा ।
तारका रोमकूपाणि रोमाणि च महर्षयः ॥3-71-46
बाहवो विदिशश्चास्य दिशः श्रोत्रे तथैव च ।
अश्विनौ श्रवनौ चास्य नासा वायुर्महाबलः ॥3-71-47
प्रसादश्चन्द्रमाश्चैव मनो धर्मस्तथैव च ।
सत्यमस्याभवद्वाणी जिह्वा देवी सरस्वती ॥3-71-48
ग्रीवा दितिर्महादेवी तालुः सूर्यश्च दीप्तिमान् ।
द्वारं स्वर्गस्य नाभिर्वै मित्रस्त्वष्टा च वै भुवौ ॥3-71-49
मुखं वैश्वानरश्चास्य वृषणौ तु प्रजापतिः ।
हृदयं भगवान्ब्रह्मा पुंस्त्वं वै विश्वतो मुनिः ॥3-71-50
पृष्ठेऽस्य वसवो देवा मरुतः पादसन्धिषु ।
सर्वच्छन्दांसि दशना ज्योतींषि विमलाः प्रभाः ॥3-71-51
ऊरू रुद्रो महादेवो धैर्यं चास्य महार्णवः ।
ऊदरे चास्य गन्धर्वा भुजगाश्च महाबलाः ॥3-71-52
लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्या च वै कटिः ।
ललाटमस्य परमस्थानं च परमात्मनः ॥3-71-53
सर्वज्योतींषि यानीह तपः शक्रस्तु देवराट् ।
तस्य देवाधिदेवस्य तेजो ह्याहुर्महात्मनः ॥3-71-54
स्तनौ कक्षौ च वेदाश्च ओष्ठौ चास्य मखाः स्थिताः ।
इष्टयः पशुबन्धाश्च द्विजानां चेष्टितानि च ॥3-71-55
तस्य देवमयं रूपं दृष्ट्वा विष्णोर्महासुराः ।
अभ्यसर्पन्त सङ्क्रुद्धाः पतङ्गा इव पावकम् ॥3-71-56

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
वामनप्रादुर्भावे विश्वरूपप्रकाशे 
एकसप्ततितमोऽध्यायः