##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 71 Vamana Transforms to Trivikrama Itranslated by G. Schaufelberger schaufel @ wanadoo.fr December 17, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- अथैकसप्ततितमोऽध्यायः वामनस्य बलियज्ञे गमनं त्रिपादभूमिलाभः त्रिविक्रममूर्तिधारणं च वैशम्पायन उवाच अहो यज्ञेऽसुरेशस्य बहुभक्षः सुसंस्कृतः । पितामहस्येव पुरा यजतः परमेष्ठिनः ॥3-71-1 सुरेशस्य च शक्रस्य यमस्य वरुणस्य च । विशेषितस्त्वया यज्ञो दानवेन्द्र महाबल ॥3-71-2 यजता वाजिमेधेन क्रतूनां प्रवरेण तु । सर्वपापविनाशाय त्वया स्वर्गप्रदर्शिना ॥3-71-3 सर्वकाममयो ह्येष संमतो ब्रह्मवादिनाम् । क्रतूनां प्रवरः श्रीमानश्वमेध इति श्रुतिः ॥3-71-4 सुवर्णशृङ्गो हि महानुभावो लोहक्षुरो वायुजवो महारथः । स्वर्गेक्षणः काञ्चनगर्भगौरः स विश्वयोनिः परमो हि मेध्यः ॥3-71-5 आस्थाय वै वाजिनमश्वमेध- मिष्ट्वा नरा दुष्कृतमुत्तरन्ति । आहुश्च यं वेदविदो द्विजेन्द्रा वैश्वानरं वाजिनमश्वमेधम् ॥3-71-6 यथाऽऽश्रमाणां प्रवरो गृहाश्रमो यथा नराणां प्रवरा द्विजातयः । यथासुराणां प्रवरो भवानिह तथा क्रतूनां प्रवरोऽश्वमेधः ॥3-71-7 वैशम्पायब उवाच एतच्छ्रुत्वा तु वचनं वामनेन समीरितम् । मुदा परमया युक्तः प्राह दैत्यपतिर्बलिः ॥3-71-8 बलिरुवाच कस्यासि ब्राह्मणश्रेष्ठ किमिच्छसि ददामि ते । वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥3-71-9 वामन उवाच न राज्यं न च यानानि न रत्नानि न च स्त्रियः । कामये यदि तुष्टोऽसि धर्मे च यदि ते मतिः ॥3-71-10 गुर्वर्थं मे प्रयच्छस्व पदानि त्रीणि दानव । त्वमग्निशरणार्थाय एष मे प्रवरो वरः । वामनस्य वचः श्रुत्वा प्राह दैत्यपतिर्बलिः ॥3-71-11 बलिरुवाच त्रिभिः किं तव विप्रेन्द्र पदैः प्रवदतां वर । शतं शतसहस्राणां पदानां मार्गतां भवान् ॥3-71-12 शुक्र उवाच मा ददस्व महाबाहो न त्वं वेत्सि महासुर । एष मायाप्रतिच्छन्नो भगवान् प्रवरो हरिः ॥3-71-13 वामनं रूपमास्थाय शक्रप्रियहितेप्सया । त्वां वञ्चयितुमायातो बहुरूपधरो विभुः ॥3-71-14 एवमुक्तः स शुक्रेण चिरं सञ्चिन्त्य वै बलिः । प्रहर्षेण समायुक्तः किमतः पात्रमिष्यते ॥3-71-15 प्रगृह्य हस्ते संभ्रान्तो भृङ्गारं कनकोद्भवम् । बलिरुवाच विप्रेन्द्र प्राञ्मुखस्तिष्ठ स्थितोऽस्मि कमलेक्षण ॥3-71-16 प्रतीच्छ देहि किं भूमिं किं मात्रा भोः पदत्रयम् । दत्तं च पातय जलं नैव मिथ्या भवेद्गुरुः ॥3-71-17 शुक्र उवाच भो न देयं कृतो दैत्य विज्ञातोऽयं मया ध्रुवम् । कोऽयं विष्णुरहो प्रीतिर्वञ्चितस्त्वं न वञ्चितः ॥3-71-18 बलिरुवाच कथं स नाथोऽयं विष्णुर्यज्ञे स्वयमुपस्थितः । दास्यामि देवदेवाय यद्यदिच्छत्ययं विभुः ॥3-71-19 को वान्यः पात्रभूतोऽस्माद्विष्णोः परतरो भवेत् । एवमुक्त्वा बलिः शीघ्रं पातयामास वै जलम् ॥3-71-20 वामन उवाच पदानि त्रीणि दैत्येन्द्र पर्याप्तानि ममानघ । यन्मया पूर्वमुक्तं हि तत्तथा न तदन्यथा ॥3-71-21 वैशम्पायन उवाच इत्येतद्वचनं श्रुत्वा वामनस्य महौजसः । कृष्णाजिनोत्तरीयं स कृत्वा वैरोचनिस्तदा ॥3-71-22 एवमस्त्विति दैत्येशो वाक्यमुक्त्वारिसूदनः । ततो वारिसमापूर्णं भृङ्गारं स परामृशत् ॥3-71-23 वामनो ह्यसुरेन्द्रस्य चिकीर्षुः कदनं महत् । क्षिप्रं प्रसारयामास दैत्यक्षयकरं करम् ॥3-71-24 प्राञ्मुखश्चापि दैत्येशस्तस्मै सुमनसा जलम् । दातुकामः करे यावत्तावत्तं प्रत्यषेधयत् ॥3-71-25 तस्य तद्रूपमालोक्य ह्यचिन्त्यं च महात्मनः । अभूतपूर्वं च हरेर्जिहीर्षोः श्रियमासुरीम् ॥3-71-26 इङ्गितज्ञोऽग्रतः स्थित्वा प्रह्रादस्त्वब्रवीद्वचः । प्रह्राद उवाच मा ददस्व जलं हस्ते वटोर्वामनरूपिणः ॥3-71-27 स त्वसौ येन ते पूर्वं निहतः प्रपितामहः । विष्णुरेष महाप्रज्ञस्त्वां वञ्चयितुमागतः ॥3-71-28 बलिरुवाच हन्त तस्मै प्रदास्यामि देवायेमं प्रतिग्रहम् । अनुग्रहकरं देवमीदृशं जगतः प्रभुम् ॥3-71-29 ब्रह्मणोऽपि गरीयांसं पात्रं लप्स्यामहे वयम् । अवश्यं चासुरश्रेष्ठ दातव्यं दीक्षितेन वै ॥3-71-30 इत्युक्त्वासुरसङ्घानां मध्ये वैरोचनिस्तद । देवाय प्रददौ तस्मै पदानि त्रीणि विष्णवे ॥3-71-31 प्रह्रादौवाच दानवेश्वर मा दास्त्वं विप्रायास्मै प्रतिग्रहम् । नेमं विप्रशिशुं मन्ये नेदृशो भवति द्विजः ॥3-71-32 रूपेणानेन दैत्येन्द्र सत्यमेव ब्रवीमि ते । नारसिंहमहं मन्ये तमेव पुनरागतम् ॥3-71-33 एवमुक्तस्तदा तेन प्रह्रादेनामितौजसा । प्रह्रादमब्रवीद्वाक्यमिदं निर्भर्त्सयन्निव ॥3-71-34 बलिरुवाच देहीति याचते यो हि प्रत्याख्याति च योऽसुर । उभयोरप्यलक्ष्म्या वै भागस्तं विशते नरम् ॥3-71-35 प्रतिज्ञाय तु यो विप्रे न ददाति प्रतिग्रहम् । स याति नरकं पापी मित्रगोत्रसमन्वितः ॥3-71-36 अलक्ष्मीभयभीतोऽहं ददाम्यस्मै वसुंधराम् । प्रतिग्रहीता चाप्यन्यः कश्चिदस्माद्द्विजोऽथ वै ॥3-71-37 नाधिको विद्यते यस्मात्तद्ददामि वसुंधराम् । हृदयस्य च मे तुष्टिः परा भवति दानव ॥3-71-38 दृष्ट्वा वामनरूपेण याचन्तं द्विजपुङ्गवम् । एष तस्मात्प्रदास्यामि न स्थास्यामि निवारितः ॥3-71-39 भूयश्च प्राब्रवीदेवं वामनं विप्ररूपिणम् । स्वल्पैः स्वल्ल्पमते किं ते पदैस्त्रिभिरनुत्तमम् ॥3-71-40 कृत्स्नां ददामि ते विप्र पृथिवीं सागरैर्वृताम् । वामन उवाच न पृथ्वीं कामये कृत्स्नां संतुष्टोऽस्मि पदैस्त्रिभिः । एष एव रुचिष्यो मे वरो दानवसत्तम ॥3-71-41 वैशम्पायन उवाच तथास्त्विति बलिः प्रोच्य स्पर्शयामास दानवः । पदानि त्रीणि देवाय विष्णवेऽमिततेजसे ॥3-71-42 तोये तु पतिते हस्ते वामनोऽभूदवामनः । सर्वदेवमयं रूपं दर्शयामास वै विभुः ॥3-71-43 भूः पादौ द्यौः शिरश्चास्य चन्द्रादित्यौ च चक्षुषी । पादाङ्गुल्यः पिशाचाश्च हस्ताङ्गुल्यश्च गुह्यकाः ॥3-71-44 विश्वेदेवाश्च जानुस्था जङ्घे साध्याः सुरोत्तमाः । यक्षा नखेषु संभूता लेखाश्चाप्सरसस्तथा ॥3-71-45 तडिद्वृष्टिः सुविपुला केशाः सूर्यांशवस्तथा । तारका रोमकूपाणि रोमाणि च महर्षयः ॥3-71-46 बाहवो विदिशश्चास्य दिशः श्रोत्रे तथैव च । अश्विनौ श्रवनौ चास्य नासा वायुर्महाबलः ॥3-71-47 प्रसादश्चन्द्रमाश्चैव मनो धर्मस्तथैव च । सत्यमस्याभवद्वाणी जिह्वा देवी सरस्वती ॥3-71-48 ग्रीवा दितिर्महादेवी तालुः सूर्यश्च दीप्तिमान् । द्वारं स्वर्गस्य नाभिर्वै मित्रस्त्वष्टा च वै भुवौ ॥3-71-49 मुखं वैश्वानरश्चास्य वृषणौ तु प्रजापतिः । हृदयं भगवान्ब्रह्मा पुंस्त्वं वै विश्वतो मुनिः ॥3-71-50 पृष्ठेऽस्य वसवो देवा मरुतः पादसन्धिषु । सर्वच्छन्दांसि दशना ज्योतींषि विमलाः प्रभाः ॥3-71-51 ऊरू रुद्रो महादेवो धैर्यं चास्य महार्णवः । ऊदरे चास्य गन्धर्वा भुजगाश्च महाबलाः ॥3-71-52 लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्या च वै कटिः । ललाटमस्य परमस्थानं च परमात्मनः ॥3-71-53 सर्वज्योतींषि यानीह तपः शक्रस्तु देवराट् । तस्य देवाधिदेवस्य तेजो ह्याहुर्महात्मनः ॥3-71-54 स्तनौ कक्षौ च वेदाश्च ओष्ठौ चास्य मखाः स्थिताः । इष्टयः पशुबन्धाश्च द्विजानां चेष्टितानि च ॥3-71-55 तस्य देवमयं रूपं दृष्ट्वा विष्णोर्महासुराः । अभ्यसर्पन्त सङ्क्रुद्धाः पतङ्गा इव पावकम् ॥3-71-56 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे विश्वरूपप्रकाशे एकसप्ततितमोऽध्यायः