##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 72  Bali Banished to the Netherworld 
i-translated by G. Schaufelberger schaufel @ wanadoo.fr
December 19, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
13, 14, 16, 18: तथा परे -> तथापरे??
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ द्विसप्ततितमोऽध्यायः
विष्णोरादेशात् बलेः पातालप्रवेशः तत्कृतविष्णुस्तवः 
बलिं प्रति गरुडस्य उक्तिप्रत्युक्ती वामनस्तवफलकथनं च



वैशम्पायन उवाच

शृणु नामानि सर्वेषां रूपाण्यभिजनानि च ।
आयुधानि च मुख्यानि दानवानां महात्मनाम् ॥3-72-1
विप्रचित्तिः शिबिः शङ्कुरयःशङ्कुस्तथैव च ।
अयःशिरा अश्वशिरा हयग्रीवश्च वीर्यवान् ॥3-72-2
वेगवान्केतुमानुग्रः सोग्रव्यग्रो महासुरः ।
पुष्करः पुष्कलश्चैव साश्वोऽश्वपतिरेव च ॥3-72-3
प्रह्रादोऽश्वशिराः कुम्भः संह्रादो गगनप्रियः ।
अनुह्रादो हरिहरौ वाराहः संहरो रुजः ॥3-72-4
वृषपर्वा विरूपाक्षो अतिचन्द्रः सुलोचनः ।
निष्प्रभः सुप्रभः श्रीमांस्तथैव च निरूदरः ॥3-72-5
एकवक्त्रो महावक्त्रो द्विवक्त्रः कालसंनिभः 
शरभः शलभश्चैव कुणपः कुलपः क्रथः ॥3-72-6
बृहत्कीर्तिर्महागर्भः शङ्कुकर्णो महाध्वनिः ।
दीर्घजिह्वोऽर्कवदनो मृदुबाहुर्मृदुप्रियः ॥3-72-7
वायुर्गविष्ठो नमुचिः शम्बरो विक्षरो महान् ।
चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च ॥3-72-8
कालकः कालकाक्षश्च वृत्रः क्रोधो विमोक्षणः ।
गविष्ठश्च हविष्ठश्च प्रलम्बो नरकः पृथुः ॥3-72-9
चन्द्रतापनवातापी केतुमान्बलदर्पितः ।
असिलोमा पुलोमा च बाष्कलः प्रमदो मदः ॥3-72-10
शृगालवदनश्चैव करालः केशिरेव च ।
एकाक्षश्चैकबाहुश्च तुहुण्डः सृमलः सृपः ॥3-72-11
एते चान्ये च बहवः क्रममाणं त्रिविक्रमम् ।
उपतस्थुर्महात्मानां विष्णुं दैत्यगणास्तदा ॥3-72-12
प्रासोद्यतकराः केचिद्व्यादितास्याः खरस्वनाः ।
शतघ्नीचक्रहस्ताश्च वज्रहस्तास्तथा परे ॥3-72-13
खड्गपट्टिशहस्ताश्च परश्वधधराः परे ।
प्रासमुद्गरहस्ताश्च तथा परिघपाणयः ॥3-72-14
महाशनिव्यग्रकरा मौशलास्तु महाबलाः ।
महावृक्षोद्यतकरास्तथैव च धनुर्धराः ॥3-72-15
गदाभुशुण्डिहस्ताश्च वज्रहस्तास्तथा परे ।
महापट्टिशहस्ताश्च तथा परिघपाणयः ॥3-72-16
असिकम्पनहस्ताश्च दानवा युद्धदुर्मदाः ।
नानाप्रहरणा घोरा नानावेषा महाबलाः ॥3-72-17
कूर्मकुक्कुटवक्त्राश्च हस्तिवक्त्रास्तथा परे ।
खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ॥3-72-18
भीमा मकरवक्त्राश्च शिशुमारमुखास्तथा ।
मार्जारशुकवक्त्राश्च दीर्घवक्त्राश्च दानवाः ॥3-72-19
गरुडाननाः खड्गमुखा मयूरवदनास्तथा ।
अश्ववक्त्रा बभ्रुवक्त्रा घोरा मृगमुखास्तथा ॥3-72-20
उष्ट्रशल्यकवक्त्राश्च दीर्घवक्त्राश्च दानवाः ।
नकुलस्येव वक्त्राश्च पारावतमुखास्तथा ॥3-72-21
चक्रवाकमुखाश्चैव गोधवक्त्रास्तथा परे ।
तथा मृगाननाः शूरा गोजादिमहिषाननाः ॥3-72-22
कृकलासमुखाश्चैव व्याघ्रवक्त्रास्तथा परे ।
ऋक्षशार्दूलवक्त्राश्च सिंहवक्त्रास्तथा परे ॥3-72-23
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ।
चीरसंवृतगात्राश्च तथा फलकवाससः ॥3-72-24
उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः ।
किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः ॥3-72-25
नानावेषधरा दैत्या नानामाल्यानुलेपनाः ।
स्वान्यायुधानि दीप्तानि प्रगृह्यासुरसत्तमाः ॥3-72-26
क्रममाणं हृषिकेशमुपातिष्ठन्त दानवाः ।
प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैः प्रभुः ॥3-72-27
रूपं कृत्वा महाकायं जहाराशु स मेदिनीम् ।
त्रैलोक्यं क्रममाणस्य द्युतिरादित्यसंभवा ॥3-72-28
तस्य विक्रमतो भूमिं चन्द्रादितौ स्तनान्तरे ।
नभः प्रक्रममाणस्य सक्थिदेशे व्यवस्थितौ ।
परं विक्रममाणस्य जानुदेशे व्यवस्थितौ ॥3-72-29
विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः ।
जित्वा लोकत्रयं कृत्स्नं हत्वा चासुरपुङ्गवान् ॥3-72-30
ददौ शक्राय वसुधां हरिर्लोकनमस्कृतः ।
सुतलं नाम पातालमधस्ताद्वसुधातले ॥3-72-31
बलेर्दत्तं भगवता विष्णुना प्रभविष्णुना ।
तदवाप्यासुरश्रेष्ठश्चकार मतिमुत्तमाम् ॥3-72-32
रसातलतले वासमकरोदसुराधिपः ।
तत्रस्थश्च महातेजा ध्यानं परममास्थितः ॥3-72-33
उवाच वचनं धीमान्विष्णुं लोकनमस्कृतम् ।
किं मया देव कर्तव्यं ब्रूहि सर्वमशेषतः ।
ततो दैत्याधिपं प्राह देवो विष्णुः सुरोत्तमः ॥3-72-34

विष्णुरुवाच

ददामि ते महाभाग परितुष्टोऽस्मि तेऽसुर ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥3-72-35
मा च शक्रस्य वचनं प्रतिहासीः कथंचन ।
अहमाज्ञापयामि त्वाम् श्रेयश्चैवमवाप्स्यसि ॥3-72-36
अथ दैत्याधिपं प्राह विष्णुर्देवाधिपानुजः ।
वाचा परमया देवो वरेण्यः प्रभुरीश्वरः ॥3-72-37
यत्त्वया सलिलं दत्तं गृहीतं पाणिना मया ।
तस्मात्ते दैत्य देवेभ्यो नास्ति जातु भयं क्वचित् ॥3-72-38
सुतलं नाम पातालं तत्र त्वं सानुगो वस ।
सर्वदैत्यगणैः सार्धं मत्प्रसादान्महासुर ॥3-72-39
न च ते देवदेवस्य शक्रस्यामिततेजसः ।
शासनं प्रतिहन्तव्यं स्मरता शासनं मम ॥3-72-40
देवताश्चापि ते सर्वाः पूज्या एव महासुर ।
भोगांश्च विविधन्सम्यग्यज्ञांश्च सहदक्षिणान् ॥3-72-41
प्राप्स्यसे च महाभाग दिव्यान्कामान्यथेप्सितान् ।
इह चामुत्र चाक्षय्यान्विविधांश्च परिच्छदान् ।
दैत्याधिपत्यं च सदा मत्प्रसादादवाप्स्यसि ॥3-72-42
यदा च तां मया प्रोक्तां मर्यादां चालयिष्यसि ।
वधिष्यन्ति तदा हि त्वां नागपाशैर्महाबलाः ॥3-72-43
नमस्कार्याश्च ते नित्यं महेन्द्राद्या दिवौकसः ।
मम ज्येष्ठः सुरश्रेष्ठ शासनं प्रतिगृह्यताम् ॥3-72-44

बलिरुवाच 

देवदेव महाभाग शङ्खचक्रगदाधर ।
सुरासुरगुरो श्रेष्ठ सर्वलोकमहेश्वर ।
तत्रासतो मे पाताले भागं ब्रूहि सुरोत्तम ॥3-72-45
ममान्नमशनं देव प्राशनार्थमरिंदम ।
तद्वदस्व सुरश्रेष्ठ तृप्तिर्येन ममाक्षया ॥3-72-46

श्रीभगवानुवाच 

	अश्रोत्रियं श्राद्धमधीतमव्रत-
		मदक्षिणं यज्ञमनर्त्विजा हुतं ।
	अश्रद्धया दत्तमसंस्कृतं हवि-
		रेते प्रदत्तास्तव दैत्य भागाः ॥3-72-47
पुण्यं मद्वेषिणां यच्च मद्भक्तद्वेषिणां तथा ।
क्रयविक्रयसक्तानां पुण्यं यच्चाग्निहोत्रिणाम् ॥3-72-48
अश्रद्धया च यद्दानं ददतां यजतां तथा ।
तत्सर्वं तव दैत्येन्द्र मत्प्रसादाद्भविष्यति VV3-72-49

वैशम्पायन उवाच

एतच्छ्रुत्वा तु वचनं बलिर्विष्णोर्महात्मनः ।
एवमस्त्विति तं प्रोक्त्वा पातालमसुरोत्तमः ।
प्रविवेश महानादो देवाज्ञां प्रतिपालयन् ॥3-72-50
एतस्मिन्नन्तरे चापि विष्णुस्त्रिदशपूजितः ।
भगवानपि राज्यानां प्रविभागांश्चकार ह ॥3-72-51
ददौ पूर्वां दिशं चैन्द्रीं शक्रायामिततेजसे ।
याम्यां यमाय देवाय पितृराज्ञे महात्मने ॥3-72-52
पश्चिमां तु दिशं प्रादाद्वरुणाय महात्मने ।
उत्तरां च कुबेराय यक्षाधिपतये दिशम् ॥3-72-53
अधःस्थां नागराजाय सोमायोर्ध्वां दिशं ददौ ।
एवं विभज्य त्रैलोक्यं विष्णुर्बलवतां वरः ॥3-72-54
जगाम त्रिदिवं देवः पूज्यमानो महर्षिभिः ।
वामनः सर्वभूतेशः प्रतिष्ठाप्य च वासवम् ॥3-72-55
तस्मिन्प्रयाते दुर्धर्षे वामनेऽमिततेजसि ।
सर्वे मुमुदिरे देवाः पुरस्कृत्य शतक्रतुम् ॥3-72-56

वैशम्पायन उवाच

गते तु त्रिदिवं कृष्णे बद्ध्वा वैरोचनिं बलिम् ।
नागैः सप्तशिरोभिश्च कम्बलाश्वतरादिभिः ॥3-72-57
नागबन्धनदुःखार्तं बलिं वैरोचनिं ततः ।
यदृच्छयासौ देवर्षिर्नारदः प्रत्यपद्यत ॥3-72-58
स तं कृच्छ्रगतं दृष्ट्वा कृपयाभिपरिप्लुतः ।
उवाच दानवश्रेष्ठं मोक्षोपायं ददामि ते ॥3-72-59
स्तवं देवाधिदेवस्य वासुदेवस्य धीमतः ।
अनादिनिधनस्यास्य अक्षयस्याव्ययस्य च ॥3-72-60
तमधीष्वाथ दैत्येन्द्र विशुद्धेनान्तरात्मना ।
तद्गतस्तन्मना भूत्वा द्रुतं मोक्षमवाप्स्यसि ॥3-72-61
ततो विरोचनसुतः प्रयतः प्राञ्जलिः शुचिः ।
मोक्षविंशकमव्यग्रो नारदात्समधीतवान् ॥3-72-62
तमधीत्य स्तवं दिव्यं नारदेन समीरितम् ।
पृथिवी चोद्धृता येन तं जजाप महासुरः ॥3-72-63
ओं नमोऽस्त्वनन्तपतये अक्षयाय महात्मने ।
जलेशयाय देवाय पद्मनभाय विष्णवे ॥3-72-64
सप्तसूर्यवपुः कृत्वा त्रीँल्लोकान्कान्तवानसि ।
भगवन्कालकालस्त्वं तेन सत्येन मोक्षय ॥3-72-65
नष्टचन्द्रार्कगगने क्षीणयज्ञतपःक्रिये ।
पुनश्चिन्तयसे लोकांस्तेन सत्येन मोक्षय ॥3-72-66
ब्रह्मरुद्रेन्द्रवाय्वग्निसरिद्भुजगपर्वताः ।
त्वत्स्था दृष्ट्वा द्विजेन्द्रेण तेन सत्येन मोक्षय ॥3-72-67
मार्कण्डेन पुरा कल्पे प्रविश्य जठरं तव ।
चराचरगतं दृष्टं तेन सत्येन मोक्षय ॥3-72-68
एको विद्यासहायस्त्वं योगी योगमुपागतः ।
पुनस्त्रैलोक्यमुत्सृज्य तेन सत्येन मोक्षय ॥3-72-69
जलशय्यामुपासीनो योगनिद्रामुपागतः ।
लोकांश्चिन्तयसे भूयस्तेन सत्येन मोक्षय ॥3-72-70
वाराहं रूपमास्थाय वेदयज्ञपुरस्कृतम् ।
धरा जलोद्धृता येन तेन सत्येन मोक्षय ॥3-72-71
उद्धृत्य दंष्ट्रया यज्ञांस्त्रीन्पिण्डान्कृतवानसि ।
त्वं पितॄणामपि हरे तेन सत्येन मोक्षय ॥3-72-72
प्रदुद्रुवुः सुराः सर्वे हिरण्याक्षभयार्दिताः ।
परित्रातास्त्वया देव तेन सत्येन मोक्षय ॥3-72-73 
दीर्घवक्त्रेण रूपेण हिरण्याक्षस्य संयुगे ।
शिरो जहार चक्रेण तेन सत्येन मोक्षय ॥3-72-74
भग्नमूर्धास्थिमस्तिष्को हिरण्यकशिपुः पुरा ।
हुंकारेण हतो दैत्यस्तेन सत्येन मोक्षय ॥3-72-75
दानवाभ्यां हृता वेदा ब्रह्मणः पश्यतः पुरा ।
परित्रातास्त्वया देव तेन सत्येन मोक्षय ॥3-72-76
कृत्वा हयशिरोरूपं हत्वा तु मधुकैटभौ ।
ब्रह्मणे तेऽर्पिता वेदास्तेन सत्येन मोक्षय ॥3-72-77
देवदानवगन्धर्वा यक्षसिद्धमहोरगाः ।
अन्तं तव न पश्यन्ति तेन सत्येन मोक्षय ॥3-72-78
अपान्तरतमा नाम जातो देवस्य वै सुतः ।
कृताश्च तेन वेदार्थास्तेन सत्येन मोक्षय ॥3-72-79
वेदयज्ञाग्निहोत्राणि पितृयज्ञहवींषि च ।
रहस्यं तव देवस्य तेन सत्येन मोक्षय ॥3-72-80
ऋषिर्दीर्घतमा नाम जात्यन्धो गुरुशापतः ।
त्वत्प्रसादाच्च चक्षुष्मांस्तेन सत्येन मोक्षय ॥3-72-81
ग्राहग्रस्तं गजेन्द्रं च दीनं मृत्युवशं गतम् ।
भक्तं मोक्षितवांस्त्वं हि तेन सत्येन मोक्षय ॥3-72-82
अक्षयश्चाव्ययश्च त्वं ब्रह्मण्यो भक्तवत्सलः ।
उच्छ्रितानां नियन्तासि तेन सत्येन मोक्षय ॥3-72-83
शङ्खं चक्रं गदां पद्मं शार्ङ्गं गरुडमेव च ।
प्रसादयामि  शिरसा ते बन्धान्मोक्षयन्तु माम् ॥3-72-84
शङ्खचक्रगदातूणशार्ङ्गं च गरुडादयः ।
प्रसादयामासुर्हरिं बलिं मोक्षय बन्धनात् ॥3-72-85
ततः प्रसन्नो भगवानादिदेश खगेश्वरम् ।
गरुडं नागहन्तारं बलिं मोक्षय बन्धनात् ॥3-72-86
ततो विक्षिप्य गरुडः पक्षावतुलविक्रमः ।
जगाम वसुधामूलं यत्रास्ते संयतो बलिः ॥3-72-87
आगमं तस्य विज्ञाय नागा मुक्त्वा महासुरम् ।
ययुः पुरीं भोगवतीं वैनतेयभयार्दिताः ॥3-72-88
मुक्तं कृष्णप्रसादेन चिन्तयानमधोमुखम् ।
भ्रष्टश्रियमुवाचेदं गरुत्मान्पन्नगाशनः ॥3-72-89

गरुड उवाच

दानवेन्द्र महाबाहो विष्णुस्त्वामब्रवीत्प्रभुः ।
मुक्तो निवस पाताले सपुत्रजनबान्धवः ॥3-72-90
इतस्त्वया न गन्तव्यं गव्यूतिमपि दानव ।
समयं यदि भिन्ध्यास्त्वं मूर्धा ते शतधा भवेत् ॥3-72-91
पक्षीन्द्रवचनं श्रुत्वा दानवेन्द्रोऽब्रवीदिदम् ।
स्थितोऽस्मि समये तस्य अनन्तस्य महात्मनः ॥3-72-92
जीव्योपायं तु भगवान्मम किञ्चित्करोतु सः ।
इहस्थोऽहं सुखासीनो येनाप्याये खगेश्वर ॥3-72-93
बलेस्तु वचनं श्रुत्वा गरुत्मानिदमब्रवीत् ।
पूर्वमेव कृतस्तेन जीव्योपायो महात्मना ॥3-72-94
वर्तयिष्यन्ति ये यज्ञा विधिहीना न ऋत्विजः ।
प्रायश्चित्तमजानन्तो यज्ञभागस्ततस्तव ॥3-72-95
न तेषां यज्ञभागं वै प्रतिगृह्णन्ति देवताः ।
अनेनाप्यायितबलः सुखमात्रं निवत्स्यसि ॥3-72-96

वैशम्पायन उवाच 

संदेशमेतं भगवान्दत्तवान्कश्यपात्मजः ।
दानवेन्द्र महाबाहो विष्णुस्त्रैलोक्यभावनः ॥3-72-97
इमं स्तवमनन्तस्य सर्वपापप्रमोचनम् ।
यः पठेत नरो भक्त्या तस्य नश्यति किल्बिषम् ॥3-72-98
गोहत्यायाः प्रमुच्येत ब्रह्मघ्नो ब्रह्महत्यया ।
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् ॥3-72-99
सद्यो गर्भात्प्रमुच्येत गर्भिणी जनयेत्सुतम् ।
ये च मोक्षैषिणो लोके योगिनः साङ्ख्यकापिलाः ॥3-72-100
स्तवेनानेन गच्छन्ति श्वेतद्विपमकल्मषाः ।
सर्वकामप्रदो ह्येष स्तवोऽनन्तस्य कीर्त्यते ॥3-72-101
यः पठेत्प्रातरुत्थाय शुचिः प्रयतमानसः ।
सर्वान्कामानवाप्नोति मानवो नात्र संशयः ॥3-72-102
एष वै वामनो नाम प्रादुर्भावो महात्मनः ।
वेदविद्भिर्द्विजैरेव पठ्यते वैष्णवं यशः ॥3-72-103
यस्त्विमं वामनं दिव्यं प्रादुर्भावं महात्मनः ।
शृणुयान्नियतो भक्त्या सदा पर्वसु पर्वसु ॥3-72-104
परान्विजयते राजा यथा विष्णुर्महाबलः ।
यशो विमलमाप्नोति विपुलं चाप्नुते वसु ॥3-72-105
प्रियो भवति भूतानां सर्वेषां वामनो यथा ।
पुत्रपौत्राश्च वर्धन्ते आरोग्यं गुणसंपदः ॥3-72-106
प्रीयते पठतश्चास्य देवदेवो जनर्दनः ।
सर्वकामयुतश्चैव कृष्णद्वैपायनोऽब्रवीत् ॥3-72-107

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
वामनप्रादुर्भावे द्विसप्ततितमोऽध्यायः