##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 72 Bali Banished to the Netherworld i-translated by G. Schaufelberger schaufel @ wanadoo.fr December 19, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. 13, 14, 16, 18: तथा परे -> तथापरे?? If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha द्विसप्ततितमोऽध्यायः विष्णोरादेशात् बलेः पातालप्रवेशः तत्कृतविष्णुस्तवः बलिं प्रति गरुडस्य उक्तिप्रत्युक्ती वामनस्तवफलकथनं च वैशम्पायन उवाच शृणु नामानि सर्वेषां रूपाण्यभिजनानि च । आयुधानि च मुख्यानि दानवानां महात्मनाम् ॥3-72-1 विप्रचित्तिः शिबिः शङ्कुरयःशङ्कुस्तथैव च । अयःशिरा अश्वशिरा हयग्रीवश्च वीर्यवान् ॥3-72-2 वेगवान्केतुमानुग्रः सोग्रव्यग्रो महासुरः । पुष्करः पुष्कलश्चैव साश्वोऽश्वपतिरेव च ॥3-72-3 प्रह्रादोऽश्वशिराः कुम्भः संह्रादो गगनप्रियः । अनुह्रादो हरिहरौ वाराहः संहरो रुजः ॥3-72-4 वृषपर्वा विरूपाक्षो अतिचन्द्रः सुलोचनः । निष्प्रभः सुप्रभः श्रीमांस्तथैव च निरूदरः ॥3-72-5 एकवक्त्रो महावक्त्रो द्विवक्त्रः कालसंनिभः शरभः शलभश्चैव कुणपः कुलपः क्रथः ॥3-72-6 बृहत्कीर्तिर्महागर्भः शङ्कुकर्णो महाध्वनिः । दीर्घजिह्वोऽर्कवदनो मृदुबाहुर्मृदुप्रियः ॥3-72-7 वायुर्गविष्ठो नमुचिः शम्बरो विक्षरो महान् । चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च ॥3-72-8 कालकः कालकाक्षश्च वृत्रः क्रोधो विमोक्षणः । गविष्ठश्च हविष्ठश्च प्रलम्बो नरकः पृथुः ॥3-72-9 चन्द्रतापनवातापी केतुमान्बलदर्पितः । असिलोमा पुलोमा च बाष्कलः प्रमदो मदः ॥3-72-10 शृगालवदनश्चैव करालः केशिरेव च । एकाक्षश्चैकबाहुश्च तुहुण्डः सृमलः सृपः ॥3-72-11 एते चान्ये च बहवः क्रममाणं त्रिविक्रमम् । उपतस्थुर्महात्मानां विष्णुं दैत्यगणास्तदा ॥3-72-12 प्रासोद्यतकराः केचिद्व्यादितास्याः खरस्वनाः । शतघ्नीचक्रहस्ताश्च वज्रहस्तास्तथा परे ॥3-72-13 खड्गपट्टिशहस्ताश्च परश्वधधराः परे । प्रासमुद्गरहस्ताश्च तथा परिघपाणयः ॥3-72-14 महाशनिव्यग्रकरा मौशलास्तु महाबलाः । महावृक्षोद्यतकरास्तथैव च धनुर्धराः ॥3-72-15 गदाभुशुण्डिहस्ताश्च वज्रहस्तास्तथा परे । महापट्टिशहस्ताश्च तथा परिघपाणयः ॥3-72-16 असिकम्पनहस्ताश्च दानवा युद्धदुर्मदाः । नानाप्रहरणा घोरा नानावेषा महाबलाः ॥3-72-17 कूर्मकुक्कुटवक्त्राश्च हस्तिवक्त्रास्तथा परे । खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ॥3-72-18 भीमा मकरवक्त्राश्च शिशुमारमुखास्तथा । मार्जारशुकवक्त्राश्च दीर्घवक्त्राश्च दानवाः ॥3-72-19 गरुडाननाः खड्गमुखा मयूरवदनास्तथा । अश्ववक्त्रा बभ्रुवक्त्रा घोरा मृगमुखास्तथा ॥3-72-20 उष्ट्रशल्यकवक्त्राश्च दीर्घवक्त्राश्च दानवाः । नकुलस्येव वक्त्राश्च पारावतमुखास्तथा ॥3-72-21 चक्रवाकमुखाश्चैव गोधवक्त्रास्तथा परे । तथा मृगाननाः शूरा गोजादिमहिषाननाः ॥3-72-22 कृकलासमुखाश्चैव व्याघ्रवक्त्रास्तथा परे । ऋक्षशार्दूलवक्त्राश्च सिंहवक्त्रास्तथा परे ॥3-72-23 गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः । चीरसंवृतगात्राश्च तथा फलकवाससः ॥3-72-24 उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः । किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः ॥3-72-25 नानावेषधरा दैत्या नानामाल्यानुलेपनाः । स्वान्यायुधानि दीप्तानि प्रगृह्यासुरसत्तमाः ॥3-72-26 क्रममाणं हृषिकेशमुपातिष्ठन्त दानवाः । प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैः प्रभुः ॥3-72-27 रूपं कृत्वा महाकायं जहाराशु स मेदिनीम् । त्रैलोक्यं क्रममाणस्य द्युतिरादित्यसंभवा ॥3-72-28 तस्य विक्रमतो भूमिं चन्द्रादितौ स्तनान्तरे । नभः प्रक्रममाणस्य सक्थिदेशे व्यवस्थितौ । परं विक्रममाणस्य जानुदेशे व्यवस्थितौ ॥3-72-29 विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः । जित्वा लोकत्रयं कृत्स्नं हत्वा चासुरपुङ्गवान् ॥3-72-30 ददौ शक्राय वसुधां हरिर्लोकनमस्कृतः । सुतलं नाम पातालमधस्ताद्वसुधातले ॥3-72-31 बलेर्दत्तं भगवता विष्णुना प्रभविष्णुना । तदवाप्यासुरश्रेष्ठश्चकार मतिमुत्तमाम् ॥3-72-32 रसातलतले वासमकरोदसुराधिपः । तत्रस्थश्च महातेजा ध्यानं परममास्थितः ॥3-72-33 उवाच वचनं धीमान्विष्णुं लोकनमस्कृतम् । किं मया देव कर्तव्यं ब्रूहि सर्वमशेषतः । ततो दैत्याधिपं प्राह देवो विष्णुः सुरोत्तमः ॥3-72-34 विष्णुरुवाच ददामि ते महाभाग परितुष्टोऽस्मि तेऽसुर । वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥3-72-35 मा च शक्रस्य वचनं प्रतिहासीः कथंचन । अहमाज्ञापयामि त्वाम् श्रेयश्चैवमवाप्स्यसि ॥3-72-36 अथ दैत्याधिपं प्राह विष्णुर्देवाधिपानुजः । वाचा परमया देवो वरेण्यः प्रभुरीश्वरः ॥3-72-37 यत्त्वया सलिलं दत्तं गृहीतं पाणिना मया । तस्मात्ते दैत्य देवेभ्यो नास्ति जातु भयं क्वचित् ॥3-72-38 सुतलं नाम पातालं तत्र त्वं सानुगो वस । सर्वदैत्यगणैः सार्धं मत्प्रसादान्महासुर ॥3-72-39 न च ते देवदेवस्य शक्रस्यामिततेजसः । शासनं प्रतिहन्तव्यं स्मरता शासनं मम ॥3-72-40 देवताश्चापि ते सर्वाः पूज्या एव महासुर । भोगांश्च विविधन्सम्यग्यज्ञांश्च सहदक्षिणान् ॥3-72-41 प्राप्स्यसे च महाभाग दिव्यान्कामान्यथेप्सितान् । इह चामुत्र चाक्षय्यान्विविधांश्च परिच्छदान् । दैत्याधिपत्यं च सदा मत्प्रसादादवाप्स्यसि ॥3-72-42 यदा च तां मया प्रोक्तां मर्यादां चालयिष्यसि । वधिष्यन्ति तदा हि त्वां नागपाशैर्महाबलाः ॥3-72-43 नमस्कार्याश्च ते नित्यं महेन्द्राद्या दिवौकसः । मम ज्येष्ठः सुरश्रेष्ठ शासनं प्रतिगृह्यताम् ॥3-72-44 बलिरुवाच देवदेव महाभाग शङ्खचक्रगदाधर । सुरासुरगुरो श्रेष्ठ सर्वलोकमहेश्वर । तत्रासतो मे पाताले भागं ब्रूहि सुरोत्तम ॥3-72-45 ममान्नमशनं देव प्राशनार्थमरिंदम । तद्वदस्व सुरश्रेष्ठ तृप्तिर्येन ममाक्षया ॥3-72-46 श्रीभगवानुवाच अश्रोत्रियं श्राद्धमधीतमव्रत- मदक्षिणं यज्ञमनर्त्विजा हुतं । अश्रद्धया दत्तमसंस्कृतं हवि- रेते प्रदत्तास्तव दैत्य भागाः ॥3-72-47 पुण्यं मद्वेषिणां यच्च मद्भक्तद्वेषिणां तथा । क्रयविक्रयसक्तानां पुण्यं यच्चाग्निहोत्रिणाम् ॥3-72-48 अश्रद्धया च यद्दानं ददतां यजतां तथा । तत्सर्वं तव दैत्येन्द्र मत्प्रसादाद्भविष्यति VV3-72-49 वैशम्पायन उवाच एतच्छ्रुत्वा तु वचनं बलिर्विष्णोर्महात्मनः । एवमस्त्विति तं प्रोक्त्वा पातालमसुरोत्तमः । प्रविवेश महानादो देवाज्ञां प्रतिपालयन् ॥3-72-50 एतस्मिन्नन्तरे चापि विष्णुस्त्रिदशपूजितः । भगवानपि राज्यानां प्रविभागांश्चकार ह ॥3-72-51 ददौ पूर्वां दिशं चैन्द्रीं शक्रायामिततेजसे । याम्यां यमाय देवाय पितृराज्ञे महात्मने ॥3-72-52 पश्चिमां तु दिशं प्रादाद्वरुणाय महात्मने । उत्तरां च कुबेराय यक्षाधिपतये दिशम् ॥3-72-53 अधःस्थां नागराजाय सोमायोर्ध्वां दिशं ददौ । एवं विभज्य त्रैलोक्यं विष्णुर्बलवतां वरः ॥3-72-54 जगाम त्रिदिवं देवः पूज्यमानो महर्षिभिः । वामनः सर्वभूतेशः प्रतिष्ठाप्य च वासवम् ॥3-72-55 तस्मिन्प्रयाते दुर्धर्षे वामनेऽमिततेजसि । सर्वे मुमुदिरे देवाः पुरस्कृत्य शतक्रतुम् ॥3-72-56 वैशम्पायन उवाच गते तु त्रिदिवं कृष्णे बद्ध्वा वैरोचनिं बलिम् । नागैः सप्तशिरोभिश्च कम्बलाश्वतरादिभिः ॥3-72-57 नागबन्धनदुःखार्तं बलिं वैरोचनिं ततः । यदृच्छयासौ देवर्षिर्नारदः प्रत्यपद्यत ॥3-72-58 स तं कृच्छ्रगतं दृष्ट्वा कृपयाभिपरिप्लुतः । उवाच दानवश्रेष्ठं मोक्षोपायं ददामि ते ॥3-72-59 स्तवं देवाधिदेवस्य वासुदेवस्य धीमतः । अनादिनिधनस्यास्य अक्षयस्याव्ययस्य च ॥3-72-60 तमधीष्वाथ दैत्येन्द्र विशुद्धेनान्तरात्मना । तद्गतस्तन्मना भूत्वा द्रुतं मोक्षमवाप्स्यसि ॥3-72-61 ततो विरोचनसुतः प्रयतः प्राञ्जलिः शुचिः । मोक्षविंशकमव्यग्रो नारदात्समधीतवान् ॥3-72-62 तमधीत्य स्तवं दिव्यं नारदेन समीरितम् । पृथिवी चोद्धृता येन तं जजाप महासुरः ॥3-72-63 ओं नमोऽस्त्वनन्तपतये अक्षयाय महात्मने । जलेशयाय देवाय पद्मनभाय विष्णवे ॥3-72-64 सप्तसूर्यवपुः कृत्वा त्रीँल्लोकान्कान्तवानसि । भगवन्कालकालस्त्वं तेन सत्येन मोक्षय ॥3-72-65 नष्टचन्द्रार्कगगने क्षीणयज्ञतपःक्रिये । पुनश्चिन्तयसे लोकांस्तेन सत्येन मोक्षय ॥3-72-66 ब्रह्मरुद्रेन्द्रवाय्वग्निसरिद्भुजगपर्वताः । त्वत्स्था दृष्ट्वा द्विजेन्द्रेण तेन सत्येन मोक्षय ॥3-72-67 मार्कण्डेन पुरा कल्पे प्रविश्य जठरं तव । चराचरगतं दृष्टं तेन सत्येन मोक्षय ॥3-72-68 एको विद्यासहायस्त्वं योगी योगमुपागतः । पुनस्त्रैलोक्यमुत्सृज्य तेन सत्येन मोक्षय ॥3-72-69 जलशय्यामुपासीनो योगनिद्रामुपागतः । लोकांश्चिन्तयसे भूयस्तेन सत्येन मोक्षय ॥3-72-70 वाराहं रूपमास्थाय वेदयज्ञपुरस्कृतम् । धरा जलोद्धृता येन तेन सत्येन मोक्षय ॥3-72-71 उद्धृत्य दंष्ट्रया यज्ञांस्त्रीन्पिण्डान्कृतवानसि । त्वं पितॄणामपि हरे तेन सत्येन मोक्षय ॥3-72-72 प्रदुद्रुवुः सुराः सर्वे हिरण्याक्षभयार्दिताः । परित्रातास्त्वया देव तेन सत्येन मोक्षय ॥3-72-73 दीर्घवक्त्रेण रूपेण हिरण्याक्षस्य संयुगे । शिरो जहार चक्रेण तेन सत्येन मोक्षय ॥3-72-74 भग्नमूर्धास्थिमस्तिष्को हिरण्यकशिपुः पुरा । हुंकारेण हतो दैत्यस्तेन सत्येन मोक्षय ॥3-72-75 दानवाभ्यां हृता वेदा ब्रह्मणः पश्यतः पुरा । परित्रातास्त्वया देव तेन सत्येन मोक्षय ॥3-72-76 कृत्वा हयशिरोरूपं हत्वा तु मधुकैटभौ । ब्रह्मणे तेऽर्पिता वेदास्तेन सत्येन मोक्षय ॥3-72-77 देवदानवगन्धर्वा यक्षसिद्धमहोरगाः । अन्तं तव न पश्यन्ति तेन सत्येन मोक्षय ॥3-72-78 अपान्तरतमा नाम जातो देवस्य वै सुतः । कृताश्च तेन वेदार्थास्तेन सत्येन मोक्षय ॥3-72-79 वेदयज्ञाग्निहोत्राणि पितृयज्ञहवींषि च । रहस्यं तव देवस्य तेन सत्येन मोक्षय ॥3-72-80 ऋषिर्दीर्घतमा नाम जात्यन्धो गुरुशापतः । त्वत्प्रसादाच्च चक्षुष्मांस्तेन सत्येन मोक्षय ॥3-72-81 ग्राहग्रस्तं गजेन्द्रं च दीनं मृत्युवशं गतम् । भक्तं मोक्षितवांस्त्वं हि तेन सत्येन मोक्षय ॥3-72-82 अक्षयश्चाव्ययश्च त्वं ब्रह्मण्यो भक्तवत्सलः । उच्छ्रितानां नियन्तासि तेन सत्येन मोक्षय ॥3-72-83 शङ्खं चक्रं गदां पद्मं शार्ङ्गं गरुडमेव च । प्रसादयामि शिरसा ते बन्धान्मोक्षयन्तु माम् ॥3-72-84 शङ्खचक्रगदातूणशार्ङ्गं च गरुडादयः । प्रसादयामासुर्हरिं बलिं मोक्षय बन्धनात् ॥3-72-85 ततः प्रसन्नो भगवानादिदेश खगेश्वरम् । गरुडं नागहन्तारं बलिं मोक्षय बन्धनात् ॥3-72-86 ततो विक्षिप्य गरुडः पक्षावतुलविक्रमः । जगाम वसुधामूलं यत्रास्ते संयतो बलिः ॥3-72-87 आगमं तस्य विज्ञाय नागा मुक्त्वा महासुरम् । ययुः पुरीं भोगवतीं वैनतेयभयार्दिताः ॥3-72-88 मुक्तं कृष्णप्रसादेन चिन्तयानमधोमुखम् । भ्रष्टश्रियमुवाचेदं गरुत्मान्पन्नगाशनः ॥3-72-89 गरुड उवाच दानवेन्द्र महाबाहो विष्णुस्त्वामब्रवीत्प्रभुः । मुक्तो निवस पाताले सपुत्रजनबान्धवः ॥3-72-90 इतस्त्वया न गन्तव्यं गव्यूतिमपि दानव । समयं यदि भिन्ध्यास्त्वं मूर्धा ते शतधा भवेत् ॥3-72-91 पक्षीन्द्रवचनं श्रुत्वा दानवेन्द्रोऽब्रवीदिदम् । स्थितोऽस्मि समये तस्य अनन्तस्य महात्मनः ॥3-72-92 जीव्योपायं तु भगवान्मम किञ्चित्करोतु सः । इहस्थोऽहं सुखासीनो येनाप्याये खगेश्वर ॥3-72-93 बलेस्तु वचनं श्रुत्वा गरुत्मानिदमब्रवीत् । पूर्वमेव कृतस्तेन जीव्योपायो महात्मना ॥3-72-94 वर्तयिष्यन्ति ये यज्ञा विधिहीना न ऋत्विजः । प्रायश्चित्तमजानन्तो यज्ञभागस्ततस्तव ॥3-72-95 न तेषां यज्ञभागं वै प्रतिगृह्णन्ति देवताः । अनेनाप्यायितबलः सुखमात्रं निवत्स्यसि ॥3-72-96 वैशम्पायन उवाच संदेशमेतं भगवान्दत्तवान्कश्यपात्मजः । दानवेन्द्र महाबाहो विष्णुस्त्रैलोक्यभावनः ॥3-72-97 इमं स्तवमनन्तस्य सर्वपापप्रमोचनम् । यः पठेत नरो भक्त्या तस्य नश्यति किल्बिषम् ॥3-72-98 गोहत्यायाः प्रमुच्येत ब्रह्मघ्नो ब्रह्महत्यया । अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् ॥3-72-99 सद्यो गर्भात्प्रमुच्येत गर्भिणी जनयेत्सुतम् । ये च मोक्षैषिणो लोके योगिनः साङ्ख्यकापिलाः ॥3-72-100 स्तवेनानेन गच्छन्ति श्वेतद्विपमकल्मषाः । सर्वकामप्रदो ह्येष स्तवोऽनन्तस्य कीर्त्यते ॥3-72-101 यः पठेत्प्रातरुत्थाय शुचिः प्रयतमानसः । सर्वान्कामानवाप्नोति मानवो नात्र संशयः ॥3-72-102 एष वै वामनो नाम प्रादुर्भावो महात्मनः । वेदविद्भिर्द्विजैरेव पठ्यते वैष्णवं यशः ॥3-72-103 यस्त्विमं वामनं दिव्यं प्रादुर्भावं महात्मनः । शृणुयान्नियतो भक्त्या सदा पर्वसु पर्वसु ॥3-72-104 परान्विजयते राजा यथा विष्णुर्महाबलः । यशो विमलमाप्नोति विपुलं चाप्नुते वसु ॥3-72-105 प्रियो भवति भूतानां सर्वेषां वामनो यथा । पुत्रपौत्राश्च वर्धन्ते आरोग्यं गुणसंपदः ॥3-72-106 प्रीयते पठतश्चास्य देवदेवो जनर्दनः । सर्वकामयुतश्चैव कृष्णद्वैपायनोऽब्रवीत् ॥3-72-107 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे द्विसप्ततितमोऽध्यायः