##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 76 Krishna goes to Badarika ashram 
Itranslated by G. Shchhaufelberger schhaufel@wanadoo.fr
July 18, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
अथ षट्सप्ततितमोऽध्यायः
श्रीकृष्णस्य बदरिकाश्रमगमनम्


वैशम्पायन उवाच

ततः संचिन्तयामास गरुडं पक्षिपुंगवम् ।
     आगच्छ त्वरितं तार्क्ष्य इति विष्णुर्जगत्पतिः ॥3-76-1
     ततः स भगवांस्तार्क्ष्यो वेदराशिरिति स्मृतः ।
     बलवान्विक्रमी योगी शास्त्रनेता कुरूद्वह ॥3-76-2
     यज्ञमूर्तिः पुराणात्मा साममूर्धा च पावनः ।
     ऋग्वेदपक्षवान्पक्षी पिङ्गलो जटिलाकृतिः ॥3-76-3
     ताम्रतुण्डः सोमहरः शक्रजेता महाशिराः ।           
     पन्नगारिः पद्मनेत्रः  साक्षाद्विष्णुरिवापरः ॥3-76-4
     वाहनं देवदेवस्य दानवीगर्भकृन्तनः ।            
     राक्षसासुरसङ्घानां जेता पक्षबलेन यः ॥3-76-5
     प्रादुरासीन्महावीर्यः केशवस्याग्रतस्तदा ।             
     जानुभ्यामपतद्भूमौ नमो विष्णो जगत्पते ॥3-76-6
     नमस्ते देवदेवेश हरे स्वामिन्निति ब्रुवन् ।        
     पस्पर्श पाणिना कृष्णः स्वागतं तार्क्ष्यपुंगवम् ॥3-76-7
     इत्युवाच तदा तार्क्ष्यं यास्ये कैलासपर्वतम् । 
     शूलिनम् द्रष्टुमिच्छामि शङ्करं शाश्वतं शिवम् ॥3-76-8
     बाडमित्यब्रवीत्तार्क्ष्य आरुह्यैनं जनार्दनः ।
     तिष्ठध्वमिति होवाच यादवान्पार्श्ववर्तिनः ॥3-76-9
     ततो ययौ जगन्नाथो दिशं प्रागुत्तरां हरिः ।
     रवेण महता तार्क्ष्यस्त्रैलोक्यं समकंपयत् ॥3-76-10
     सागरं क्षोभयामास पद्भ्यां पक्षी व्रजंस्तदा ।  
     पक्षेण पर्वतान्सर्वान्वहन्देवं जनार्दनम् ॥3-76-11
     ततो देवाः सगन्धर्वा आकाशेऽधिष्ठितास्तदा ।        
     तुष्टुवुः पुण्डरीकाक्षं वाग्भिरिष्टाभिरीश्वरम् ॥3-76-12
     जय देव जगन्नाथ जय विष्णो जगत्पते ।
     जयाजेय नमो देव भूतभावनभावन ॥3-76-13
     नमः परमसिंहाय दैत्यदानवनाशन ।            
     जयाजेय हरे देव योगिध्येय परागत ॥3-76-14
     नारायण नमो देव कृष्ण कृष्ण हरे हरे ।
     आदिकर्तः पुराणात्मन्ब्रह्मयोने सनातन ॥3-76-15
     नमस्ते सकलेशाय निर्गुणाय गुणात्मने ।
     भक्तिप्रियाय भक्ताय नमो दानवनाशन ॥3-76-16
     अचिन्त्यमूर्तये तुभ्यं नमस्ते सकलेश्वर ।        
     इत्यादिभिस्तदा देवं वाग्भिरीशानमव्ययम् ॥3-76-17
     तुष्टुवुर्देवगन्धर्वा ऋषयः सिद्धचारणाः ।
     शृण्वन्नेवं जगन्नाथः स्तुतिवाक्यानि तानि च ॥3-76-18
     ययौ सार्धं सुरगणैर्मुनिभिर्वेदपारगैः ।         
     यत्र पूर्वं स्वयं विष्णुस्तपस्तेपे सुदारुणम्  3-76-19
     लोकवृद्धिकरः श्रीमाँल्लोकानां हितकाम्यया ।         
     वर्षायुतं तपस्तप्तं  विष्णुना प्रभविष्णुना ॥3-76-20
     यत्र विष्णुर्जगन्नाथस्तपस्तप्त्वा सुदारुणम् ।
     द्विधाकरोत्स्वमात्मानं नरनारायणाख्यया  ॥3-76-21
     गङ्गा यत्र सरिच्छ्रेष्ठा मध्ये धावति पावनी ।
     यत्र शक्रः स्वयं हत्वा वृत्रं वेदार्थतत्त्वगम् ॥3-76-22
     ब्रह्महत्याविनाशार्थं तपो वर्षायुतं चरत् ।      
     यत्र सिद्धाश्च सिद्धाः स्युर्ध्यात्वा देवं जनार्दनम् ॥3-76-23
     यत्र हत्वा रणे रामो रावणं लोकरावणम् ।            
     एतच्छासनमिच्छंश्च तपो घोरमतप्यत ॥3-76-24
     देवाश्च मुनयश्चैव सिद्धिं यान्ति शुचिव्रताः ।      
     यत्र नित्यं जगन्नाथः साक्षाद्वसति केशवः ॥3-76-25
     यत्र यज्ञाः प्रवर्तन्ते नित्यं मुनिगणैः सह ।
     यस्याः स्मरणमात्रेण नरः स्वर्गं गमिष्यति ॥3-76-26
     स्वर्गसोपानमिच्छन्ति यां पुण्यां मुनिसत्तमाः ।     
     शत्रवो मित्रतां यान्ति यत्र नित्यं नृपोत्तमम् ॥3-76-27
     यामाहुः पुण्यशीलानां स्तानमुत्तमधर्मिणाम् ।         
     यत्र विष्णुं समाराध्य देवाः स्वर्गं समाययुः ॥3-76-28 
     सिद्धक्षेत्रमिदं प्राहुरृषयो वीतमत्सराः ।
     विशालां बदरीं विष्णुस्तां द्रष्टुं सकलेश्वरः ॥3-76-29
     सायाह्ने चामरगणैर्मुनिभिस्तत्त्वदर्शिभिः ।
     प्रविवेश महापुण्यमृषिजुष्टं तपोवनम् ॥3-76-30
     अग्निहोत्राकुले काले पक्षिव्याहारसंकुले ।
     नीडस्तेषु विहङ्गेषु दुह्यमानासु गोषु च  ॥3-76-31
     ऋषिष्वप्यथ तिष्ठत्सु मुनिवीरेषु सर्वतः ।
     समाधिस्थेषु सिद्धेषु चिन्तयत्सु जनार्दनम् ॥3-76-32
     अधिश्रितेषु हविषु ज्वाल्यमानेषु चाग्निषु ।
     हूयमानेषु तत्रैव पावकेषु समन्ततः ॥3-76-33
     अतिथौ पूज्यमाने च सम्ध्याविष्टे जगन्मये ।        
     स तस्यामथ वेलायां देवैः सह जनार्दनः ॥3-76-34
     विवेश बदरीं विष्णुर्मुनिजुष्टां तपोमयीम् ।
     आश्रमस्याथ मध्यं तु प्रविश्य हरिरीश्वरः ॥3-76-35
     गरुडादवरूह्याथ दीपिकादीपिते तदा ।               
     प्रवेशे पुन्डरीकाक्षः स्थितस्तावत्सहामरैः ॥3-76-36

इति श्रीमहाभारते खिलेषु हरिवंशे भविश्यपर्वणि 
कैलासयात्रायां षट्सप्ततितमोऽध्यायः