##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 76 Krishna goes to Badarika ashram Itranslated by G. Shchhaufelberger schhaufel@wanadoo.fr July 18, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha षट्सप्ततितमोऽध्यायः श्रीकृष्णस्य बदरिकाश्रमगमनम् वैशम्पायन उवाच ततः संचिन्तयामास गरुडं पक्षिपुंगवम् । आगच्छ त्वरितं तार्क्ष्य इति विष्णुर्जगत्पतिः ॥3-76-1 ततः स भगवांस्तार्क्ष्यो वेदराशिरिति स्मृतः । बलवान्विक्रमी योगी शास्त्रनेता कुरूद्वह ॥3-76-2 यज्ञमूर्तिः पुराणात्मा साममूर्धा च पावनः । ऋग्वेदपक्षवान्पक्षी पिङ्गलो जटिलाकृतिः ॥3-76-3 ताम्रतुण्डः सोमहरः शक्रजेता महाशिराः । पन्नगारिः पद्मनेत्रः साक्षाद्विष्णुरिवापरः ॥3-76-4 वाहनं देवदेवस्य दानवीगर्भकृन्तनः । राक्षसासुरसङ्घानां जेता पक्षबलेन यः ॥3-76-5 प्रादुरासीन्महावीर्यः केशवस्याग्रतस्तदा । जानुभ्यामपतद्भूमौ नमो विष्णो जगत्पते ॥3-76-6 नमस्ते देवदेवेश हरे स्वामिन्निति ब्रुवन् । पस्पर्श पाणिना कृष्णः स्वागतं तार्क्ष्यपुंगवम् ॥3-76-7 इत्युवाच तदा तार्क्ष्यं यास्ये कैलासपर्वतम् । शूलिनम् द्रष्टुमिच्छामि शङ्करं शाश्वतं शिवम् ॥3-76-8 बाडमित्यब्रवीत्तार्क्ष्य आरुह्यैनं जनार्दनः । तिष्ठध्वमिति होवाच यादवान्पार्श्ववर्तिनः ॥3-76-9 ततो ययौ जगन्नाथो दिशं प्रागुत्तरां हरिः । रवेण महता तार्क्ष्यस्त्रैलोक्यं समकंपयत् ॥3-76-10 सागरं क्षोभयामास पद्भ्यां पक्षी व्रजंस्तदा । पक्षेण पर्वतान्सर्वान्वहन्देवं जनार्दनम् ॥3-76-11 ततो देवाः सगन्धर्वा आकाशेऽधिष्ठितास्तदा । तुष्टुवुः पुण्डरीकाक्षं वाग्भिरिष्टाभिरीश्वरम् ॥3-76-12 जय देव जगन्नाथ जय विष्णो जगत्पते । जयाजेय नमो देव भूतभावनभावन ॥3-76-13 नमः परमसिंहाय दैत्यदानवनाशन । जयाजेय हरे देव योगिध्येय परागत ॥3-76-14 नारायण नमो देव कृष्ण कृष्ण हरे हरे । आदिकर्तः पुराणात्मन्ब्रह्मयोने सनातन ॥3-76-15 नमस्ते सकलेशाय निर्गुणाय गुणात्मने । भक्तिप्रियाय भक्ताय नमो दानवनाशन ॥3-76-16 अचिन्त्यमूर्तये तुभ्यं नमस्ते सकलेश्वर । इत्यादिभिस्तदा देवं वाग्भिरीशानमव्ययम् ॥3-76-17 तुष्टुवुर्देवगन्धर्वा ऋषयः सिद्धचारणाः । शृण्वन्नेवं जगन्नाथः स्तुतिवाक्यानि तानि च ॥3-76-18 ययौ सार्धं सुरगणैर्मुनिभिर्वेदपारगैः । यत्र पूर्वं स्वयं विष्णुस्तपस्तेपे सुदारुणम् 3-76-19 लोकवृद्धिकरः श्रीमाँल्लोकानां हितकाम्यया । वर्षायुतं तपस्तप्तं विष्णुना प्रभविष्णुना ॥3-76-20 यत्र विष्णुर्जगन्नाथस्तपस्तप्त्वा सुदारुणम् । द्विधाकरोत्स्वमात्मानं नरनारायणाख्यया ॥3-76-21 गङ्गा यत्र सरिच्छ्रेष्ठा मध्ये धावति पावनी । यत्र शक्रः स्वयं हत्वा वृत्रं वेदार्थतत्त्वगम् ॥3-76-22 ब्रह्महत्याविनाशार्थं तपो वर्षायुतं चरत् । यत्र सिद्धाश्च सिद्धाः स्युर्ध्यात्वा देवं जनार्दनम् ॥3-76-23 यत्र हत्वा रणे रामो रावणं लोकरावणम् । एतच्छासनमिच्छंश्च तपो घोरमतप्यत ॥3-76-24 देवाश्च मुनयश्चैव सिद्धिं यान्ति शुचिव्रताः । यत्र नित्यं जगन्नाथः साक्षाद्वसति केशवः ॥3-76-25 यत्र यज्ञाः प्रवर्तन्ते नित्यं मुनिगणैः सह । यस्याः स्मरणमात्रेण नरः स्वर्गं गमिष्यति ॥3-76-26 स्वर्गसोपानमिच्छन्ति यां पुण्यां मुनिसत्तमाः । शत्रवो मित्रतां यान्ति यत्र नित्यं नृपोत्तमम् ॥3-76-27 यामाहुः पुण्यशीलानां स्तानमुत्तमधर्मिणाम् । यत्र विष्णुं समाराध्य देवाः स्वर्गं समाययुः ॥3-76-28 सिद्धक्षेत्रमिदं प्राहुरृषयो वीतमत्सराः । विशालां बदरीं विष्णुस्तां द्रष्टुं सकलेश्वरः ॥3-76-29 सायाह्ने चामरगणैर्मुनिभिस्तत्त्वदर्शिभिः । प्रविवेश महापुण्यमृषिजुष्टं तपोवनम् ॥3-76-30 अग्निहोत्राकुले काले पक्षिव्याहारसंकुले । नीडस्तेषु विहङ्गेषु दुह्यमानासु गोषु च ॥3-76-31 ऋषिष्वप्यथ तिष्ठत्सु मुनिवीरेषु सर्वतः । समाधिस्थेषु सिद्धेषु चिन्तयत्सु जनार्दनम् ॥3-76-32 अधिश्रितेषु हविषु ज्वाल्यमानेषु चाग्निषु । हूयमानेषु तत्रैव पावकेषु समन्ततः ॥3-76-33 अतिथौ पूज्यमाने च सम्ध्याविष्टे जगन्मये । स तस्यामथ वेलायां देवैः सह जनार्दनः ॥3-76-34 विवेश बदरीं विष्णुर्मुनिजुष्टां तपोमयीम् । आश्रमस्याथ मध्यं तु प्रविश्य हरिरीश्वरः ॥3-76-35 गरुडादवरूह्याथ दीपिकादीपिते तदा । प्रवेशे पुन्डरीकाक्षः स्थितस्तावत्सहामरैः ॥3-76-36 इति श्रीमहाभारते खिलेषु हरिवंशे भविश्यपर्वणि कैलासयात्रायां षट्सप्ततितमोऽध्यायः