##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 77 Krishna welcomed at Badarika ashram Itranslated by G. Shchhaufelberger schhaufel@wanadoo.fr July 20, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- Atha सप्तसप्ततितमोऽध्यायः श्रीकृष्णस्य बदरिकाश्रमे आतिथ्यस्वीकारः वैशम्पायन उवाच ततो मुनिगणा दृष्ट्वा देवदेवमुपस्थितम् । समाप्य चाग्निहोत्राणि संपूज्यातिथिसत्तमान् ॥3-77-1 मुनयो दीर्घतपसः समाधौ कृतनिश्चयाः । जटिनो मुण्डिनः केचिच्छिराधमनिसंतताः ॥3-77-2 निर्मज्जा नीरसाः केचिद्वेताला इव केचन । अश्मकुट्टाशनपराः पर्णभक्षास्तथा परे ॥3-77-3 वेदविद्याव्रतस्नाता निराहारा महातपाः । स्मरन्तः सर्वदा विष्णुं तद्भक्तास्तत्परायणाः ॥3-77- 4 आसन्नमुक्तयः केचित्केचिद्ध्यानैकतत्पराः । ध्यानेन मनसा विष्णुं दृष्टवन्तस्तपोधनाः ॥3-77-5 संवत्सराशिनः केच्तित्केचिज्जलविचारिणः । शक्रस्य भयदातारः श्रुतिस्मृतिपरायनाः ॥3-77-6 वसिष्टो वामदेवश्च रैभ्यो धूम्रस्तथैव च । जाबालिः काश्यपः कण्वो भरद्वाजोऽथ गौतमः ॥3-77--7 अत्रिरश्वशिरा भद्रः शङ्खः शङ्खनिधिः कुणिः । पाराशर्यः पवित्राक्षो याज्ञवल्क्यो महामनाः ॥3-77-8 कक्षीवानङ्गिराश्चैव मुनिर्दीप्ततपास्तथा । असितो देवलस्तात वाल्मीकिश्च महातपाः ॥3-77-9 एते चान्ये च मुनयो द्रष्टुमीश्वरमव्ययम् । आदायार्घ्यं यथायोगमुटजात्स्वात्समाययुः ॥3-77-10 ते च गत्वा हरिं कृष्णं विष्णुमीशं जनार्दनम् । भक्तिनम्रास्तदा देवं प्रणेमुर्भक्तवत्सलम् ॥3-77-11 नमोऽस्तु कृष्ण कृष्णेति देवदेवेति केशवम् । प्रणवात्मञ्जगन्नाथ नताः स्म शिरसा हरे ॥3-77-12 कृष्ण विष्णो हृषीकेश केशवेति च सर्वदा । प्रणामप्रवणा विप्राः प्राहुरित्थं जगत्पतिम् ॥3-77-13 इदमर्घ्यमिदम् पाद्यमिदं विष्टरमेव च । कृतार्थाः सर्वदा देव प्रसन्नो नो जगत्पतिः ॥3-77-14 किं कुर्मः किं नु नः कृत्यं कश्चिद्रोषः प्रभो हरे । इति प्राञ्जलयः सर्वे प्राहुर्देवस्य पश्यतः ॥3-77-15 कृष्णोऽपि तद्यथायोगमुपयुज्य सहामरैः । कृतं सर्वं मुनिवरा वर्धतां तप उत्तमम् ॥3-77-16 इति ब्रुवन्पुराणात्मा प्रीतस्तेन गरुत्मता । आसनं लम्भयामास रात्रौ देवो जनार्दनः ॥3-77-17 कुशलं पृष्टवान्भ्हूया मुनीनां भावितात्मनाम् । अग्निहोत्रेषु तपसि तथा भृत्येषु सर्वतः ॥3-77-18 एवमादि जगन्नाथः पृष्टवानीश्वरस्तदा । सर्वत्र कुशलं तेऽत्र ब्रूयुः कृष्णस्य सर्वतः ॥3-77-19 आतित्थ्यं चक्रिरे ते तु नीवारैः फलमूलकैः । देवानामथ सर्वेषां विष्णोः कृष्णस्य यत्नतः । आतिथ्यमुपयुञ्जानस्ततः प्रीतोऽभवद्धरिः ॥3-77-20 ईति श्रीमहाभारते खिलेषु हरिवंषे भविष्यपर्वणि कैलासयात्रायां सप्तसप्ततितमोऽध्यायः