##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 77 Krishna welcomed at Badarika ashram 
Itranslated by G. Shchhaufelberger schhaufel@wanadoo.fr
July 20, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

आथ सप्तसप्ततितमोऽध्यायः
श्रीकृष्णस्य बदरिकाश्रमे आतिथ्यस्वीकारः



वैशम्पायन उवाच


   ततो मुनिगणा दृष्ट्वा देवदेवमुपस्थितम् ।
   समाप्य चाग्निहोत्राणि संपूज्यातिथिसत्तमान् ॥3-77-1
   मुनयो दीर्घतपसः समाधौ कृतनिश्चयाः  |    
   जटिनो मुण्डिनः केचिच्छिराधमनिसंतताः ॥3-77-2
   निर्मज्जा नीरसाः केचिद्वेताला इव केचन ।          
   अश्मकुट्टाशनपराः पर्णभक्षास्तथा परे ॥3-77-3
   वेदविद्याव्रतस्नाता निराहारा महातपाः ।            
   स्मरन्तः सर्वदा विष्णुं तद्भक्तास्तत्परायणाः ॥3-77- 4
   आसन्नमुक्तयः केचित्केचिद्ध्यानैकतत्पराः ।      
   ध्यानेन मनसा विष्णुं दृष्टवन्तस्तपोधनाः ॥3-77-5
   संवत्सराशिनः केच्तित्केचिज्जलविचारिणः ।        
   शक्रस्य भयदातारः श्रुतिस्मृतिपरायनाः ॥3-77-6
   वसिष्टो वामदेवश्च रैभ्यो धूम्रस्तथैव च ।
   जाबालिः काश्यपः कण्वो भरद्वाजोऽथ गौतमः ॥3-77--7
   अत्रिरश्वशिरा भद्रः शङ्खः शङ्खनिधिः कुणिः  |
   पाराशर्यः पवित्राक्षो याज्ञवल्क्यो महामनाः ॥3-77-8
   कक्षीवानङ्गिराश्चैव मुनिर्दीप्ततपास्तथा ।       
   असितो देवलस्तात वाल्मीकिश्च महातपाः ॥3-77-9
   एते चान्ये च मुनयो द्रष्टुमीश्वरमव्ययम् ।
   आदायार्घ्यं यथायोगमुटजात्स्वात्समाययुः ॥3-77-10
   ते च गत्वा हरिं कृष्णं विष्णुमीशं जनार्दनम् । 
   भक्तिनम्रास्तदा देवं प्रणेमुर्भक्तवत्सलम् ॥3-77-11
   नमोऽस्तु कृष्ण कृष्णेति देवदेवेति केशवम् ।
   प्रणवात्मञ्जगन्नाथ नताः स्म शिरसा हरे ॥3-77-12
   कृष्ण विष्णो हृषीकेश केशवेति च सर्वदा ।
   प्रणामप्रवणा विप्राः प्राहुरित्थं जगत्पतिम् ॥3-77-13
   इदमर्घ्यमिदम् पाद्यमिदं विष्टरमेव च ।       
   कृतार्थाः सर्वदा देव प्रसन्नो नो जगत्पतिः ॥3-77-14 
   किं कुर्मः किं नु नः कृत्यं कश्चिद्रोषः प्रभो हरे ।
   इति प्राञ्जलयः सर्वे प्राहुर्देवस्य पश्यतः ॥3-77-15
   कृष्णोऽपि तद्यथायोगमुपयुज्य सहामरैः ।
   कृतं सर्वं मुनिवरा वर्धतां तप उत्तमम् ॥3-77-16
   इति ब्रुवन्पुराणात्मा प्रीतस्तेन गरुत्मता ।
   आसनं लम्भयामास रात्रौ देवो जनार्दनः ॥3-77-17
   कुशलं पृष्टवान्भ्हूया मुनीनां भावितात्मनाम् । 
   अग्निहोत्रेषु तपसि तथा भृत्येषु सर्वतः ॥3-77-18
   एवमादि जगन्नाथः पृष्टवानीश्वरस्तदा ।
   सर्वत्र कुशलं तेऽत्र ब्रूयुः कृष्णस्य सर्वतः ॥3-77-19
   आतित्थ्यं चक्रिरे ते तु नीवारैः फलमूलकैः ।
   देवानामथ सर्वेषां विष्णोः कृष्णस्य यत्नतः ।
   आतिथ्यमुपयुञ्जानस्ततः प्रीतोऽभवद्धरिः ॥3-77-20
 
ईति श्रीमहाभारते खिलेषु हरिवंषे भविष्यपर्वणि
कैलासयात्रायां सप्तसप्ततितमोऽध्यायः