##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 78 Samadhi of Krishna Itranslated by G. Shchhaufelberger schhaufel@wanadoo.fr July 22, 2008## If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha अष्टसप्ततितमोऽध्यायः श्रीकृष्णस्य समाधिः कोलाहलश्च वैशम्पायन उवाच ततः स भगवान् विष्णुर्दुर्विज्ञेयगतिः प्रभुः । तत्र पूर्वं तपस्तप्तमात्मना यादवेश्वरः ॥3-78-1 गङ्गायाश्चोत्तरे तीरे देशं द्रष्टुमुपागतः । स्वयमेव हरिः साक्षात्प्रविवेश तपोवनम् ॥3-78-2 प्रविश्य सुचिरं देशं ददर्श च मनोरमम् । निषसाद ततस्तस्मिन्नाश्रमे पुण्यवर्द्धनः ॥3-78-3 समाधौ योजयामास मनः पद्मनिभेक्षणः । किमप्येष जगन्नाथो ध्यात्वा देवेश्वरः स्थितः ॥3-78-4 स्थिते देवगुरौ तत्र समाधौ दीपवद्धरौ । तत्र शब्दो महाघोरः प्रादुरासीत्समन्ततः ॥3-78-5 खाद खादता मोदेत यात यात मृगानिमान् । प्रेषयेह पुनः सर्वान्प्रसादाच्छार्ङ्गधव्ननः ॥3-78-6 एष विष्णुरयं कृष्णो हरिरीश इतोऽच्युतः । नमोऽस्तु विष्णो देवेश स्वामिन्माधव केशव ॥3-78-7 इत्यादिशब्दः सुमहानाविरासित्तदा निशि । ततश्च सुमहानादः सिंहानां मृगविद्द्विषाम् ॥3-78-8 धावताम् च शुनां राजन्मृगाणां विनर्दताम् । मृगानां भीतियुक्तानामृक्षाणां द्वीपिनां तथा ॥3-78-9 गजानाम् नदतां राजन्बृंहितं च ततस्ततः । महावातसमुद्भूतक्षुभितस्येव वारिधेः ॥3-78-10 नादस्त्रैलोक्यवित्रासः प्रादुरासीत्तदा निशि । श्रुत्वा शब्दं हरिर्देवस्तादृशं तत्र धिष्ठितः ॥3-78-11 समाधिक्षोभमासाद्य विश्वस्य च जगत्पतिः । ततः स चिन्तयामास कोऽयमेष महास्वनः ॥3-78-12 कस्यायमीदृशः शब्दः स्तुतियुक्तो मम त्विति । अहोऽस्मिन्मृगया शब्दः शुनां सञ्चरतां वने ॥3-78-13 मृगाणामथ सर्वेषां नादश्च सुमहानयम् । व्यामिश्रस्तुतियुक्ताभिर्वाग्भिर्मम समंततः ॥ 3-78-14 इति सञ्चिन्त्य मनसा दिशो विप्रेक्ष्य सर्वतः । तत आस्ते हरिस्तत्र ज्ञातुं तत्र समुद्भवं ॥3-78-15 ततो मृगः समाधावन्यत्र तिष्टति केशवः । तांश्चैवानुचरो राजन्सगणः समपद्यत ॥16 अथ वै दीपिका राजञ्छतशोऽथ सहस्रशः । ततस्तस्मोऽपि व्यनस्दाद्दिवेव समपद्यत ॥3-78-17 ततोंउ भूतसङ्घाश्च समदृश्यन्त तत्र ह । पिशाचाश्च महाघोरा नर्दन्तो बहु विस्वनम् ॥3-78-18 भक्षयन्तोऽथ पिशितं पिबन्तो रुधिरं बहु । प्रादुरासन्महाघोराः पिशाचा विकृताननाः ॥3-78-19 हन्यमाना हता राजन्पतन्तः पतिता मृगाः । इतश्चेतश्च धावन्तो बाणैर्विद्धा मृगा द्विपः ॥3-78-20 ततो मृगसहस्राणि समिदीर्णानि भारत । यत्रासौ तिष्ठते देवस्तत्र याता निरन्तरम् ॥3-78-21 अन्तरीकृत्य देवेशं स्थितानीत्यनुशुश्रुम । पिशाच्यो विकृताकाराः कराला रोमहर्षणाः ॥3-78-22 पुत्रवत्यः समापेतुर्यत्र तिष्ठति केशवः । श्वगणस्तत्र राजेन्द्र चरत्येव ततस्ततः ॥3-78-23 ततः स भगवान्विष्णुः सर्वमालोक्य विष्ठितः । विस्मयं परमं गत्वा पश्यन्नास्ते स्म केशवः ॥3-78-24 कस्यैषा विसृतो नादः कस्य वायं जनोऽपतत् । को नु मां स्तौति भक्त्या वै भविष्ये प्रीतिमानहं ॥3-78-25 कस्य मुक्तिः समायाता प्रीते मयि सुदुर्लभा । इति सञ्चिन्त्य भगवानास्ते प्राकृतवद्धरिः ॥3-78-26 इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां अष्टसप्ततितमोऽध्यायः