##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 78 Samadhi  of Krishna  
Itranslated by G. Shchhaufelberger schhaufel@wanadoo.fr
July 22, 2008##

If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ अष्टसप्ततितमोऽध्यायः
श्रीकृष्णस्य समाधिः कोलाहलश्च


वैशम्पायन उवाच

  ततः स भगवान् विष्णुर्दुर्विज्ञेयगतिः प्रभुः ।
  तत्र पूर्वं तपस्तप्तमात्मना यादवेश्वरः ॥3-78-1
  गङ्गायाश्चोत्तरे तीरे देशं द्रष्टुमुपागतः ।
  स्वयमेव हरिः साक्षात्प्रविवेश तपोवनम् ॥3-78-2
  प्रविश्य सुचिरं देशं ददर्श च मनोरमम् ।           
  निषसाद ततस्तस्मिन्नाश्रमे पुण्यवर्द्धनः ॥3-78-3
  समाधौ योजयामास मनः पद्मनिभेक्षणः ।      
  किमप्येष जगन्नाथो ध्यात्वा देवेश्वरः स्थितः ॥3-78-4
  स्थिते देवगुरौ तत्र समाधौ दीपवद्धरौ ।
  तत्र शब्दो महाघोरः प्रादुरासीत्समन्ततः ॥3-78-5
  खाद खादता मोदेत यात यात मृगानिमान् ।
  प्रेषयेह पुनः सर्वान्प्रसादाच्छार्ङ्गधव्ननः ॥3-78-6
  एष विष्णुरयं कृष्णो हरिरीश इतोऽच्युतः ।
  नमोऽस्तु विष्णो देवेश स्वामिन्माधव केशव ॥3-78-7
  इत्यादिशब्दः सुमहानाविरासित्तदा निशि ।
  ततश्च सुमहानादः सिंहानां मृगविद्द्विषाम् ॥3-78-8
  धावताम्  च  शुनां राजन्मृगाणां विनर्दताम् ।
  मृगानां भीतियुक्तानामृक्षाणां द्वीपिनां तथा ॥3-78-9
  गजानाम् नदतां राजन्बृंहितं च ततस्ततः ।
  महावातसमुद्भूतक्षुभितस्येव वारिधेः ॥3-78-10
  नादस्त्रैलोक्यवित्रासः प्रादुरासीत्तदा निशि ।          
  श्रुत्वा शब्दं हरिर्देवस्तादृशं तत्र धिष्ठितः ॥3-78-11
  समाधिक्षोभमासाद्य विश्वस्य च जगत्पतिः  |       
  ततः स चिन्तयामास कोऽयमेष महास्वनः ॥3-78-12
  कस्यायमीदृशः शब्दः स्तुतियुक्तो मम त्विति  |    
  अहोऽस्मिन्मृगया शब्दः शुनां सञ्चरतां वने  ॥3-78-13
  मृगाणामथ सर्वेषां नादश्च सुमहानयम् ।
  व्यामिश्रस्तुतियुक्ताभिर्वाग्भिर्मम समंततः ॥ 3-78-14
  इति सञ्चिन्त्य मनसा दिशो विप्रेक्ष्य सर्वतः ।         
  तत आस्ते हरिस्तत्र ज्ञातुं तत्र समुद्भवं ॥3-78-15
  ततो मृगः समाधावन्यत्र तिष्टति केशवः ।
  तांश्चैवानुचरो राजन्सगणः समपद्यत ॥16
  अथ वै दीपिका राजञ्छतशोऽथ सहस्रशः ।
  ततस्तस्मोऽपि व्यनस्दाद्दिवेव समपद्यत ॥3-78-17
  ततोंउ भूतसङ्घाश्च समदृश्यन्त तत्र ह ।
  पिशाचाश्च महाघोरा नर्दन्तो बहु विस्वनम् ॥3-78-18
  भक्षयन्तोऽथ पिशितं  पिबन्तो रुधिरं बहु ।
  प्रादुरासन्महाघोराः पिशाचा विकृताननाः ॥3-78-19
  हन्यमाना हता राजन्पतन्तः पतिता मृगाः ।
  इतश्चेतश्च  धावन्तो बाणैर्विद्धा मृगा द्विपः ॥3-78-20
  ततो मृगसहस्राणि समिदीर्णानि भारत  |       
  यत्रासौ तिष्ठते देवस्तत्र याता निरन्तरम् ॥3-78-21
  अन्तरीकृत्य देवेशं  स्थितानीत्यनुशुश्रुम ।        
  पिशाच्यो विकृताकाराः कराला रोमहर्षणाः ॥3-78-22
  पुत्रवत्यः समापेतुर्यत्र तिष्ठति केशवः ।         
  श्वगणस्तत्र राजेन्द्र चरत्येव ततस्ततः ॥3-78-23
  ततः स भगवान्विष्णुः सर्वमालोक्य विष्ठितः ।   
  विस्मयं परमं गत्वा पश्यन्नास्ते स्म केशवः ॥3-78-24
  कस्यैषा विसृतो नादः कस्य वायं जनोऽपतत् ।         
  को नु मां स्तौति भक्त्या वै भविष्ये प्रीतिमानहं ॥3-78-25
  कस्य मुक्तिः समायाता प्रीते मयि सुदुर्लभा ।
  इति सञ्चिन्त्य भगवानास्ते प्राकृतवद्धरिः ॥3-78-26     
  
इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि
कैलासयात्रायां अष्टसप्ततितमोऽध्यायः