##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 79 The arrival of the Pishachas Itranslated by G. Shchhaufelberger schhaufel @ wanadoo.fr July 24, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- अथैकोनाशीतितमोऽध्यायः पिशाचागमनम् वैशम्पायन उवाच तेषामनु महाघोरौ पिशाचौ विकृताननौ । प्रांशू पिङ्गलरोमाणौ दीर्घजिह्वौ महाहनू ॥3-79-1 लम्बकेशौ विरूपाक्षौ ही ही हा हेति वादिनौ । खादन्तौ मांसपिटकं पिबन्तौ रुधिरं बहु ॥3-79-2 अन्त्रवेष्टितसर्वाङ्गौ दीर्घौ कृशकृतोदरौ । लम्बमानमहाप्रान्तशूलप्रोतशिरोधरौ ॥3-79-3 कर्षन्तौ शवयूथानि बाहुभ्यां तत्र तत्र ह । हसन्तौ विविधं हासम् स्वजातिसदृशं नृप ॥3-79-4 वदन्तौ बहुरूपानि वचांसि प्राकृतानि च । कम्पयन्तौ महावृक्षानूरुपादप्रघट्टनैः ॥3-79-5 सृक्किणी लेलिहन्तौ च दन्तान्कटकटायिनौ । अस्थिस्नायुसमाकीर्णौ धमनीरज्जुसंततौ ॥ 3-79-6 वदन्तौ कृष्ण कृष्नेति माधवेति च संततम् । कदा नु द्रक्ष्यते विष्णुः स इदानीं क्व तिष्ठति ॥3-79-7 स्वामिनः कुत्र वसतिः कुतो द्रष्टुं यतामहे । अत्र वा कुत्र देवेशः कुतो नु स्थास्यते हरिः ॥3-79-8 कुतः पद्म्पलाशाक्षः साक्षादिन्द्रानुजो हरिः । यमाहुः पुण्डरीकाक्षं ब्रह्म ब्रह्मविदो जनाः ॥3-79-9 तमजं पुरुषं विष्णुं द्रष्टुमभ्युध्यता वयम् । अन्तकाले जगन्नाथं प्रविवेश जगत्त्रयम् ॥3-79-10 तमजं विश्वकर्तारं कुतो द्रक्ष्याम सांप्रतम् । यस्य विस्तार एवैष लोकः प्राणिनिवासिनः ॥3-79-11 तं द्रष्टुं देवमीशानं यतामः सांप्रतं हरिम् । दशा घोरतमा लोके विद्विष्टा सर्वजन्तुभिः ॥3-79-12 पैशाचीयं समुत्पन्ना कथं नौ प्राविशद्बलात् । नरमांसास्थिकलुषा सर्वभीतिप्रदायिनी ॥3-79-13 अहो नौ दुष्कृतं कर्म प्राक्तने कर्मसञ्चये । अत्रैव महती प्रीतिर्वर्तते सर्वदा तथा ॥3-79-14 यावन्नौ दुष्कृतं कर्म तावत्स्थास्यति तादृशी । दशा सा सर्वविद्विष्टा प्राणिपीडनकारिणी ॥3-79-15 सर्वथा दुष्कृतं कर्म बहुभिर्जन्मसञ्चयैः । तथा हि तत्फलं घोरमद्यापि न निवर्तते ॥3-79-16 यताः स्म प्राणिनो हन्तुं श्वगणैः सह सांप्रतम् । तथा हि प्राणिनो लोके बाल्यमादौ समास्थिताः ॥3-79-17 अज्ञानावृतचित्ताश्च कृत्याकृत्यं न जानते । तथा यौवनिनो भ्रान्ता विषयैर्बहुलीकृताः ॥3-79-18 यतन्ते श्रेयसे नैव ततो विषयसंस्थिताः । विषयाविष्टचित्ता हि मनुष्या न विजानते ॥3-79-19 तथा च वृद्धभावे तु व्याधिभिर्बहुभिर्वृताः । ज्वरादिभिर्महाघोरैर्नानादुःखविधायिभिः ॥ 3-79-20 यतन्ते न हि वै श्रेयो विनष्टेन्द्रियगोचराः । ततो मृता गर्भवासे वसन्ति सततं नराः ॥3-79-21 विण्मूत्रकलिले घोरे दुःखैर्बहुभिराचिताः । च्यवन्ते तु ततो घोराद्गर्भात्संसारमण्डले ॥3-79-22 परस्परं विहिंसन्तः कुर्वन्तः कर्मसंचयम् । महत्येवं सदा घोरे संसारे दुःखसङ्कुले ॥3-79-23 पापानि बहुरूपाणि कुर्वतेऽज्ञानतस्तदा । संसारस्यैष महिमा विस्तृतः सर्वजन्तुषु ॥3-79-24 अच्छेद्यः शस्त्रसंपातैरुपायैर्बहुभिः सदा । एतस्मान्न निवर्तन्ते मर्त्याः प्राकृतबुद्धयः ॥3-79-25 इमं हत्वा मनुष्येन्द्रमिदमस्माद्धराम्यहम् । चोरयित्वा धनमिदं हरिष्याम्याददाम्यहम् ॥3-79-26 निर्भर्त्स्यैनमिमं शान्तं हरिष्यामि धनं बली । इत्यादिव्याकुला मूर्खा यतन्ते प्राणिपीडनम् ॥3-79-27 अस्यैव दुःखमूलस्य संसारस्य सदा हरिः । भेषजं सर्वथा देवः शङ्खचक्रगदाधरः ॥3-79-28 आदिदेवः पुराणात्मा आत्मा ब्रह्मविदां सदा । ते वयं सर्वयत्नेन द्रक्ष्यामः सर्वथा हरिम् । इत्थं पिशाचौ भाशन्तौ प्रादुरास्तां हरेः पुरः ॥ 3-79-29 इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायामेकोनाशीतितमोऽध्यायः