##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 79  The arrival of the Pishachas 
Itranslated by G. Shchhaufelberger schhaufel @ wanadoo.fr
July 24, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथैकोनाशीतितमोऽध्यायः
पिशाचागमनम्


वैशम्पायन उवाच

तेषामनु महाघोरौ पिशाचौ विकृताननौ ।
प्रांशू पिङ्गलरोमाणौ दीर्घजिह्वौ महाहनू ॥3-79-1
लम्बकेशौ विरूपाक्षौ ही ही हा हेति वादिनौ ।
खादन्तौ मांसपिटकं पिबन्तौ रुधिरं बहु ॥3-79-2
अन्त्रवेष्टितसर्वाङ्गौ दीर्घौ कृशकृतोदरौ ।
लम्बमानमहाप्रान्तशूलप्रोतशिरोधरौ ॥3-79-3
कर्षन्तौ शवयूथानि बाहुभ्यां तत्र तत्र ह ।
हसन्तौ विविधं हासम् स्वजातिसदृशं नृप ॥3-79-4
वदन्तौ बहुरूपानि वचांसि प्राकृतानि च ।
कम्पयन्तौ महावृक्षानूरुपादप्रघट्टनैः ॥3-79-5
सृक्किणी लेलिहन्तौ च दन्तान्कटकटायिनौ ।
अस्थिस्नायुसमाकीर्णौ धमनीरज्जुसंततौ ॥ 3-79-6
वदन्तौ कृष्ण कृष्नेति माधवेति च संततम् ।
कदा नु द्रक्ष्यते विष्णुः स इदानीं क्व तिष्ठति ॥3-79-7
स्वामिनः कुत्र वसतिः कुतो द्रष्टुं यतामहे ।
अत्र वा कुत्र देवेशः कुतो नु स्थास्यते हरिः ॥3-79-8
कुतः पद्म्पलाशाक्षः साक्षादिन्द्रानुजो हरिः ।
यमाहुः पुण्डरीकाक्षं ब्रह्म ब्रह्मविदो जनाः ॥3-79-9
तमजं पुरुषं विष्णुं द्रष्टुमभ्युध्यता वयम् ।
अन्तकाले जगन्नाथं प्रविवेश जगत्त्रयम् ॥3-79-10
तमजं विश्वकर्तारं कुतो द्रक्ष्याम सांप्रतम् ।
यस्य विस्तार एवैष लोकः प्राणिनिवासिनः ॥3-79-11
तं द्रष्टुं देवमीशानं यतामः सांप्रतं हरिम् ।
दशा घोरतमा लोके विद्विष्टा सर्वजन्तुभिः ॥3-79-12 
पैशाचीयं समुत्पन्ना कथं नौ प्राविशद्बलात् ।
नरमांसास्थिकलुषा सर्वभीतिप्रदायिनी ॥3-79-13
अहो नौ दुष्कृतं कर्म प्राक्तने कर्मसञ्चये ।
अत्रैव महती प्रीतिर्वर्तते सर्वदा तथा ॥3-79-14
यावन्नौ दुष्कृतं कर्म तावत्स्थास्यति तादृशी ।
दशा सा सर्वविद्विष्टा प्राणिपीडनकारिणी ॥3-79-15
सर्वथा दुष्कृतं कर्म बहुभिर्जन्मसञ्चयैः । 
तथा हि तत्फलं घोरमद्यापि न निवर्तते ॥3-79-16
यताः स्म प्राणिनो हन्तुं श्वगणैः सह सांप्रतम् ।
तथा हि प्राणिनो लोके बाल्यमादौ समास्थिताः ॥3-79-17
अज्ञानावृतचित्ताश्च कृत्याकृत्यं न जानते ।
तथा यौवनिनो भ्रान्ता विषयैर्बहुलीकृताः ॥3-79-18
यतन्ते श्रेयसे नैव ततो विषयसंस्थिताः ।
विषयाविष्टचित्ता हि मनुष्या न विजानते ॥3-79-19
तथा च वृद्धभावे तु व्याधिभिर्बहुभिर्वृताः ।
ज्वरादिभिर्महाघोरैर्नानादुःखविधायिभिः ॥ 3-79-20
यतन्ते न हि वै श्रेयो विनष्टेन्द्रियगोचराः ।
ततो मृता गर्भवासे वसन्ति सततं नराः ॥3-79-21
विण्मूत्रकलिले घोरे दुःखैर्बहुभिराचिताः ।
च्यवन्ते तु ततो घोराद्गर्भात्संसारमण्डले ॥3-79-22
परस्परं विहिंसन्तः कुर्वन्तः कर्मसंचयम् ।
महत्येवं सदा घोरे संसारे दुःखसङ्कुले ॥3-79-23
पापानि बहुरूपाणि कुर्वतेऽज्ञानतस्तदा ।
संसारस्यैष महिमा विस्तृतः सर्वजन्तुषु ॥3-79-24
अच्छेद्यः शस्त्रसंपातैरुपायैर्बहुभिः सदा ।
एतस्मान्न निवर्तन्ते मर्त्याः प्राकृतबुद्धयः ॥3-79-25
इमं हत्वा मनुष्येन्द्रमिदमस्माद्धराम्यहम् ।
चोरयित्वा धनमिदं हरिष्याम्याददाम्यहम् ॥3-79-26
निर्भर्त्स्यैनमिमं शान्तं हरिष्यामि धनं बली ।
इत्यादिव्याकुला मूर्खा यतन्ते प्राणिपीडनम् ॥3-79-27
अस्यैव दुःखमूलस्य संसारस्य सदा हरिः ।
भेषजं सर्वथा देवः शङ्खचक्रगदाधरः ॥3-79-28
आदिदेवः पुराणात्मा आत्मा ब्रह्मविदां सदा ।
ते वयं सर्वयत्नेन द्रक्ष्यामः सर्वथा हरिम् ।
इत्थं पिशाचौ भाशन्तौ प्रादुरास्तां हरेः पुरः ॥ 3-79-29
 
 इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि
 कैलासयात्रायामेकोनाशीतितमोऽध्यायः