##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 80 Ghantakarna and Krishna meet; Ghantakarna enters Meditation Itranslated by G. Shchhaufelberger schhaufel@wanadoo.fr July, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- अथाशीतितमोऽध्यायः घण्टाकर्णकृता विष्णुस्तवप्रार्थना तस्य समाधिलाभश्च वैशम्पायन उवाच ततः स भगवान्विष्णुः पिशाचौ मांसभक्षकौ । ददर्शाथ महाघोरौ दीपिकाधारिणौ हरिः ॥3-80-1 विलोकयांचक्रतुस्तौ पिशाचौ देवकीसुतम् । स्थितं सुखासने विष्नुं दृष्ट्वा लोकेश्वरेश्वरम् ॥3-80-2 तौ च गत्वा समुद्देशं पिशाचौ केशवस्य ह । ततस्तावूचतुर्विष्णुमन्तरीकृत्य केशवम् ॥3-80-3 को भवान् कस्य वा मर्त्यः कुतश्चागम्यते त्वया । किमर्थमिह संप्राप्तो वने घोरे मृगाकुले ॥3-80-4 निर्मनुष्ये द्वीपिवृते पिशाचगणसेविते । श्वापदैः सेव्यमाने च विपिने व्याघ्रसङ्कुले ॥3-80-5 सुकुमारोऽनवद्याङ्गः साक्षाद्विष्णुरिवापरः । पद्मपत्रेक्षणः श्यामः पद्माभः श्रीपतिः स्वयम् ॥3-80-6 अस्मत्प्रीतिकरः साक्षात्प्राप्तो विष्णुरिवापरः । देवो वा यदि व यक्षो गन्धर्वः किन्नरोऽपि वा ॥3-80-7 इन्द्रो वा धनदो वापि यमोऽथ वरुणोऽपि वा । एकाकी विपिने घोरे ध्यानार्पितमना इव ॥3-80-8 ब्रूहि मर्त्य यथातत्त्वं ज्ञातुमिच्छामि मानद । एवं पृष्टः पिशाचाभ्यामाह विष्णुरुरुक्रमः ॥3-80-9 क्षत्रियोऽस्मीति मामाहुर्मनुष्याः प्रकृतिस्थिताः । यदुवंशे समुत्पन्नः क्षात्रं वृत्तमनुष्ठिताः ॥3-80-10 लोकानामथ पातास्मि शास्ता दुष्टस्य सर्वदा । कैलासं गन्तुकामोऽस्मि द्रष्टुं देवमुमापतिं ॥3-80-11 इत्येवं मम वृत्तान्तः कथ्यतां कौ युवामिति । युवामिह समायातौ किमर्थं ब्राह्मणाश्रमम् ॥3-80-12 एषा हि महती पुण्या नानाविप्रनिषेविता । बदरीयं समाख्याता न क्षुद्रैराश्रिता क्वचित् ॥3-80-13 तपस्विभिस्तपोयुक्तैर्जुष्टा सिद्धनिषेविता । श्वगणा नात्र दृश्यन्ते पिशाचा मांसब्जोजनाः ॥3-80-14 न हन्तव्या मृगाश्चात्र मृगया नात्र वर्तते । न तु क्षुद्रैः प्रवेष्टव्या न कृतघ्नैर्न नास्तिकैः ॥3-80-15 अहमस्य तु देशस्य रक्षिता नात्र संशयः । व्यतिक्रमो यदि भवेत्तस्य शास्तास्मि यत्नतः ॥3-80-16 कौ भवन्तौ क्व नु युवां कस्येयं महती चमूः । नातः परं प्रवेष्टव्यमृषयस्त्वत्र संस्थिताः ॥3-80-17 विघ्नस्तत्र प्रवर्तेत तपःसु च तपस्विनाम् । इहैव स्थीयतां तावद्वक्तव्यं च ततः सुखम् ॥3-80-18 अन्यथाहं निषेद्धा स्यां बलाद्वाक्यैस्तथैव च । वैशम्पायन उवाच एवं p^iShTau पिशाचौ तु वक्तुमेवोपचक्रतुः ॥3-80-19 तयोरेको महाघोरः पिशाचो दीर्घबाहुकः । उवाच वचनं तत्र यथा हृदि समर्पितम् ॥3-80-20 पिशाच उवाच श्रूयतामभिधास्यामि समाहितमना भव । नमस्कृत्य जगन्नाथं हरिं कृष्णं जगत्पतिम् ॥3-80-21 आदिदेवमजम् विष्णुं वरेण्यमनघं शुचिम् । वक्ष्यामि सकलं यद्वत्तया शृणु यदीच्छसि ॥3-80-22 घण्टाकर्णोऽस्मि नाम्नाहं पिशाचो घोरदर्शनः । मांसादो विकृतो घोरः साक्षान्मृत्युरिवापरः ॥3-80-23 धनदस्यानुगन्ताहं साक्षाद्रुद्रसखस्य च । ममायमनुजः साक्षादन्तकस्यान्तको ह्यहम् ॥3-80-24 मृगयेयं सुमहती विष्णोः पूजार्थमित्युत । ममेयं वर्तते सेना श्वगणोऽपि ममैव तु ॥3-80-25 आगतोऽहं महाशैलात्कैलासाद्भूतसेवितात् । अहं पिशाचवेषेण संविष्टः पापकर्मकृत् ॥3-80-26 सततं दूषयन्विष्णुं घण्टामाबध्य कर्णयोः । मम न प्रविशेन्नाम विष्णोरिति विचिन्तयन् ॥3-80-27 अहं कैलासनिलयमासाद्य वृषबध्वजम् । आराध्य तं महादेवमस्तुवम् सततं शिवम् ॥3-80-28 ततः प्रसन्नो मामाह वृणीश्वेति वरं हरः । ततो मुक्तिर्मया तत्र प्रार्थिता देवसन्निधौ ॥3-80-29 मुक्तिं प्रार्थयमानं मां पुनराह त्रिलोचनः । मुक्तिप्रदाता सर्वेषां विष्णुरेव न संशयः ॥3-80-30 तस्माद्गत्वा च बदरीं तत्राराध्य जनार्दनम् । मुक्तिम् प्राप्नुहि गोविन्दान्नरनारायणाश्रमे ॥3-80-31 इत्युक्तो देवदेवेन शूलिना ज्ञातवानहम् । तमेव परमं मत्वा गोविन्दं गरुडद्वजम् ॥3-80-32 तस्मात्प्रार्थयमानः सन्मुक्तिदेशममुं गतः । अन्यच्च शृणु मे कार्यं यदि कौतूहलं तव ॥3-80-33 पुरी द्वारवती नाम पश्चिमस्योदधेस्तटे । यदुवृष्णिसमाकीर्णां सागरोर्मिसमाकुलाम् ॥3-80-34 अध्यास्ते स हरिर्विष्णुस्तां पुरीं पुरुषोत्तमः । द्रष्टुं लोकहितार्थाय वसन्तं द्वारकापुरे ॥3-80-35 निर्गतः सांप्रतं मर्त्य वयमेतैः सहानुगैः । विष्णुः सर्वेश्वरः साक्षाद्द्रष्टव्योऽस्माभिरद्य वै ॥3-80-36 लोकानां प्रभवः पाता कर्ता हर्ता जगत्पतिः । आदिः स हि समस्तस्य प्रभवः कारणं हरिः ॥3-80-37 कर्ता समस्तस्य हरिः पुरातनः प्रभुः प्रभूणामपि यः सदात्मकः । तमादिदेवं वरदं वरेण्यं द्रष्टुं हरिं संप्रति संयताः स्मः ॥3-80-38 यस्य प्रसादाज्जगदेवमासी- त्सप्राणिगन्धर्वमहोरगौघम् । देवं जगद्योनिमजं जनार्दनं द्रष्टुं हरिं संप्रति संयताः स्मः ॥3-80-39 यस्योदयाद्विश्वमिदं प्रभूतं लयं च तस्मिन्समुपैति कल्पे । तस्यैव साक्षाद्वशवर्ति विश्वम् द्रक्ष्याम देवं पुरुषोत्तमं हरिम् ॥3-80-40 स्रष्टा च योऽसौ सकलस्य देवः पाता च हर्ता च हरिः स एव । द्रक्ष्याम नित्यं भुवनेश्वरं हरिं पुराणमाद्यं प्रभविष्णुमव्ययम् ॥3-80-41 अजस्य कर्ता भुवनस्य गोप्ता भुवश्च कर्ता हरिरेक एव । तं योगिनो योगविशुद्धबुद्धिं लभेम तेनैव मतिः समाकुला ॥3-80-42 निगीर्य विश्वं सकलं जगत्पतिः शेते शिशुत्वं समवाप्य साक्षात् । वटस्य पत्रे जगतां निवासः पादौ च विक्षिप्य करौ विधुन्वन् ॥3-80-43 यस्योदरे देवमुनिः पुरातनो ददर्श लोकानखिलान्स मायया । प्रविश्य विश्वं सकलं यथाव- द्बहिर्यथा भूतमभूदिदं महत् ॥3-80-44 निगीर्य विश्वं जगदादिकाले शेते महात्मा जलधेर्जलौघे । देव्या श्रिया चामरलोलहस्तत्या निषेव्यमाणः पुरुषोत्तमस्तदा ॥3-80-45 नाभश्च यस्याविरभूत्सपत्रं पद्मं महत्काञ्चनसप्रभं प्रभोः । जन्मास्पदं लोकगुरोर्यदासी- द्विस्तारि पद्मं जगदादिसृष्टौ ॥3-80-46 दधार यो भूतपतिर्महान्महीं दंष्ट्राग्रसंस्थापितरूढमूलाम् । नदन्महामेघ इवादिकाले कुर्वन्वराहो मुनिगीतमूर्तिः ॥3-80-47 हरिः पुराणः पुरुषोत्तमः प्रभुः कर्ता समस्तस्य समस्तसाक्षी । यज्ञात्मको यज्ञपतिर्जगत्पति- र्द्रष्टुं तमीशं वयमुद्यताः स्मः ॥3-80-48 केचिद्बहुत्वेन वदन्ति देव- मेकात्मना केचिदिमं पुराणम् । वेदान्तसंस्थापितसत्त्वयुक्तं द्रष्टुं तमीशं वयमुद्यताः स्मः ॥3-80-49 अनेकमेके बहुधा वदन्ति श्रुतिस्मृतिन्यायनिविष्टचित्ताः । आहुर्यमात्मानमजं पुराविदो द्रष्टुं तमीशं वयमुद्यताः स्मः ॥3-80-50 यं प्रहुरीड्यं वरदं वरेन्य- मेकान्ततत्त्वं मुनयः पुरातनाः । यं सर्वगं देवमजं जनार्दनं द्रष्टुं हरिं संप्रति संयताः स्मः ॥3-80-51 यस्मिन्विश्वमिदं प्रोतमादिकाले जगत्पिता । तं द्रष्टुमभिसंवृत्ताः किं नु वक्ष्याम सांप्रतम् ॥3-80-52 गच्छामो वयमन्यत्र गच्छ त्वं काममन्यतः । नियमोऽप्यस्ति नो मर्त्य यथेष्टं गच्छ साम्प्रतम् ॥3-80-53 रात्रिमध्यमनुप्राप्तं नात्र कार्या विचारणा । इत्युक्त्वा घोररूपोऽसौ पिशाचो विकृताननः ॥3-80-54 तस्मिन्नेव समे देशे पीत्वा च रुधिरं बहु । भक्षयित्वा यथाकामं मांसराशिं विचक्षणः ॥3-80-55 अपः संस्पृश्य तत्रैव पार्श्वे संस्थाप्य साधनम् । अन्त्रपाशं महाघोरं संस्थाप्य विपुलं महत् ॥3-80-56 आसनं कुशसंयुक्तं कृत्वा चाभ्युक्ष्य वारिणा । उत्सार्य श्वगणान्सर्वान्यत्नेन महता तदा ॥3-80-57 सुखासनं समास्थाय समधौ यतते श्वपः । एकचित्तस्तदा भूत्वा नमस्कृत्य च केशवम् । इमं मन्त्रं पठन्घोरः पिशाचो भक्तवत्सलम् ॥3-80-58 नमो भगवते तस्मै वासुदेवाय चक्रिणे । नमस्ते गदिने तुभ्यं वासुदेवाय धीमते ॥3-80-59 ओं नमो नारायणाय विष्णवे प्रभविष्णवे । मम भूयान्मनःशुद्धिः कीर्तनात्तव केशव ॥3-80-60 जन्मेदमीदृशं घोरं मा भून्मम दुरासदम् । देवदूतो भविष्यामि स्मरणात्तव गोपते ॥3-80-61 तव चक्रप्रहारेण कायो नश्यतु मामकः । मम भूयो भावो मा भूदेषा मे प्रार्थना विभो ॥3-80-62 अर्थिनां कल्पवृक्षोऽसि दाता सर्वस्य सर्वदा । यत्र यत्र भवेज्जन्म तत्र तत्र भवान्हृदि ॥3-80-63 वर्ततां मम देवेश प्रार्थनैषा ममापरा । नमस्तुभ्यं नमस्तुभ्यं भवत्वेवं सदा मम ॥3-80-64 निर्विघ्ना प्रार्थना देव नमस्तेऽस्तु सदा मम । यदा मे मरणं भूयात्तद मा भूत्स्मृतिभ्रमः ॥3-80-65 दिने दिने क्षणं चित्तं त्वयि संस्थं भविष्यति । एवं प्रेरय मां देव मा भूत्ते चित्तमीदृशं ॥3-80-66 नृशंसोऽयं पिशाचोऽयं दयास्मिन्का भवेदिति । एवं चिन्तय मां देव भृत्यो मह्यमिति प्रभो ॥3-80-67 परपीडा न मत्तोऽस्तु नमस्ते भगवन्प्रभो । इन्द्रियाणीन्द्रियार्थेषु मा भूवन्सांप्रतं हि मे ॥3-80-68 अन्तकाले ममाप्येवं प्रसादात्तव केशव । पृथिवी यातु मे घ्राणं रसनां यातु मे पयः ॥3-80-69 सूर्यश्च यातु मे चक्षुः स्पर्शं यातु च मारुतः । श्रोत्रमाकाशमप्येतु मनः प्राणं च गच्छतु ॥3-80-70 जलं मां रक्षतां नित्यं पृथिवी रक्षतां हरे । सुर्यो मां रक्षतां विष्णो नमस्ते सूर्यतेजसे ॥3-80-71 वायुर्मां रक्षतां दुःखादाकाशं च जनार्दन। न मनः सर्वगं देव रक्षतां विषयान्तरे ॥3-80-72 मनो विपर्यये घोरे पुरुषान्हन्ति नित्यशः । पापेषु योजयेत्पुंसः परपीडात्मकेषु च ॥3-80-73 मनस्तद्रक्षतां देव भूयो भूयो जनार्दन । मा भून्मनसि कालुश्यं मनो मे निर्मलं भवेत् ॥3-80-74 कलुशं तस्य यच्चित्तं नरके पातयत्यमुम् । बाह्यानि निर्मलान्येवमिन्द्रियानि भवन्त्युत ॥3-80-75 न तानि कार्यवन्तीह मनश्चेत्कलुशं भवेत् । नाङ्गानि मुष्टिनामेध्यं गृहीत्वा यो व्यवस्थितः ॥3-8-76 बहिः प्रक्षालनं कुर्वन्किं भवेत्तस्य केशव । व्यर्थो हि केवलं तस्य प्रग्रहो बाह्यगोचरः ॥3-80-77 तस्मात्सर्वप्रयत्नेन चित्तं रक्ष जनार्दन । बलवानिन्द्रियग्रामो वारयैनं जनार्दन ॥3-80-78 परीवादाज्जगन्नाथ वाचं रक्ष दुरुद्वहाम् । परद्रव्यान्मनो रक्ष परदाराज्जनार्दन । सर्वत्र मे दया भूयात्प्रसादात्तव केशव ॥3-80-79 त्वय्येव भक्तिरचला भूयाद्भूतेषु मे दया । बहुनात्र किमुक्तेन शृणुश्वेदं वचो मम ॥3-80-80 सुखे दुःखे च रागे च बोजने गमने तथा । जाग्रत्स्वप्नेषु सर्वत्र त्वय्येव रमतां मनः ॥3-80-81 मामकं देवदेवेश नमस्तेऽस्तु जनार्दन । इति ब्रुवन्घोरतमो जात्या हीनो न चित्ततः ॥3-80-82 पिशाचो भगवद्भक्तः समाधिं समपद्यत । दृढं बद्ध्वात्मनः कायमान्त्रपाशेन मांसपः ॥3-80-83 निश्चलेनैव मनसा सुखमास्ते स्म संयतः । ध्यायन्हरिं जगद्योनिं विष्णुं पीताम्बरं शिवं ॥3-80-84 मुकुन्दमादिपुरुषमेकाकारमनामयम् । नित्यं शुद्धं ज्ञानगम्यं कारणं सर्वदेहिनाम् ॥3-80-85 नासिकाग्रं समालोक्य पठन्ब्रह्म सनातनम् । निर्वातस्थो यथा दीपः प्रोच्चरन्प्रणतः सदा ॥3-80-86 प्रणवं वाचकं मत्वा वाच्यं ब्रह्मेति निश्चितः । एकाग्रं सततं कृत्वा चित्तं विष्णौ समर्पितम् ॥3-80-87 विकल्परहितं चित्तं हृदि मध्ये न्यवेशयत् । पुण्डरीके शुभदले समावेश्य जगत्पतिम् ॥3-80-88 आस्ते सुखं महायोगी पिशिताशस्तदा महान् । त्रिधामानं जपंस्तत्र स्मरन्विष्णुं सनातनम् ॥3-80-89 इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां घण्टाकर्णचित्तसमाधौ अशीतितमोऽध्यायः