##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 81  Ghantakarna Blessed with Vision of Vishnu
Itranslated by G. Shchhaufelberger schhaufel@wanadoo.fr
July, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ एकाशीतितमोऽध्यायः
घण्टाकर्णस्य विष्णुसाक्षात्कारलाभः


वैशम्पायन उवाच

ततः स भगवान्विष्णुः पिशाचं दृष्टवांस्तदा ।
चिन्तयन्तं स्वमात्मानं शुद्धिबुद्धिसमन्वितम् ॥3-81-1
आत्मन्यवस्थितं साक्षात्पठन्तं प्रणवं सकृत् ।
प्रार्थयन्तं स्वमात्मानमेकान्ते नियतं हरिः ॥3-81-2
अचिन्तयज्जगन्नाथः कारणं पुन्यसञ्चये ।
ध्यात्वा तु सुचिरं विष्णुः कारणं पुण्यकर्मणः ॥3-81-3
धनदस्योपदेशेन पठन्सुबहुशः क्षितौ ।
वासुदेवेति कृष्णेति माधवेति च मां सदा ॥3-81-4
जनार्दन हरे विष्णो भूतभावनभावन ।
नराकार जगन्नाथ नारायण परायण ॥3-81-5
इति मां नामभिर्नित्यं पठत्येव दिवानिशम् ।
स्वपञ्जाग्रांस्तथा तिष्ठन्भुञ्जन्गच्छंस्तथा वदन् ॥3-81-6
भक्षयन्मांसपिटकं पिबञ्च्छोणितमेव वा ।
बाधमानं च सुचिरं हत्वा चापि मृगान्बहून् ॥3-81-7
हनने भोजने चैष जाग्रत्स्वप्ने तथैव च ।
सर्वेष्वपि च कार्येषु कर्ताहमिति मन्यते ॥3-81-8
एतस्य कर्मणः पाक एष घोरस्य कर्मणः ।
निश्चित्यैवं जगन्नाथः प्रीतस्तस्य बभूव ह ॥3-81-9
अदर्शयत्स्वमात्मानमनन्यस्य जगत्पतिः ।
शुद्धेऽन्तःकरणे तस्य पिशाचस्यापि भूमिप ॥3-81-10
स च घोरः पिशाचोऽपि ददर्शात्मनि केशवम् ।
पीतकौशेयवसनं पद्माक्षं श्यामलं हरिं ॥3-81-11
शङ्खिनं चक्रिणं विष्णुं स्रग्विणं गदिनं विभुम् ।
किरीटिनं कौस्तुभिनं श्रीवत्साच्छादितोरसम् ॥3-81-12
नीलमेघनिभं कान्तं गरुडस्थं प्रभञ्जनम् ।
चतुर्भुजं शुभगिरं निश्चलं सर्वगं शिवम् ॥3-81-13
अनादिनिधनं नित्यं मायाविनममायिनम् ।
सत्ययुक्तं सदा शुद्धं बुद्धिगम्यं सदामलम् ॥3-81-14
मनस्येवं जगन्नाथं दृष्ट्वा विष्णुमनेकधा ।
अनुन्मील्यैव नयने कृतार्थोऽस्मीत्यमन्यत ॥3-81-15
अथ दृष्टो हरिर्विष्णुः साक्षात्सर्वत्रगः शुभः ।
प्रसन्नो हि हरिर्मह्यं तेनाहं दृष्टवान्हरिम् ॥3-81-16
सिद्धं मे जन्मनः कृत्यं किमतः कृत्यमस्ति मे ।
ग्रन्थयो मम निर्भिन्ना वश्यान्येवेन्द्रियाणि मे ॥3-81-17
प्रायेण जितमित्येव मनो मन्ये स्मृते हरौ ।
ईशणा च निरस्ता मे प्रसन्नोऽहम् tathAbhavamĀ ॥3-81-18
एतेभ्योऽपि पिशाचेभ्यो निर्मुक्तः सांप्रतं तथा ।
योऽसौ ममानुजः साक्षात्स च भक्तस्तथा हरौ ॥3-81-19
कालेन चैव निर्मुक्तो विष्णोः सायुज्यमाप्नुयात् ।
इत्येवं चिन्तयित्वा स आन्त्रपाशं विभिद्य च ॥3-81-20
क्रमेण प्राणानुन्मुच्य विलोक्य च दिशास्तथा ।
शरीरं सुगमं कृत्वा प्राविशत्स सुखेन ह ॥3-81-21

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां 
पिशाचस्य विष्णुत्साक्षात्कारे एकाशीतितमोऽध्यायः