##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 81 Ghantakarna Blessed with Vision of Vishnu Itranslated by G. Shchhaufelberger schhaufel@wanadoo.fr July, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha एकाशीतितमोऽध्यायः घण्टाकर्णस्य विष्णुसाक्षात्कारलाभः वैशम्पायन उवाच ततः स भगवान्विष्णुः पिशाचं दृष्टवांस्तदा । चिन्तयन्तं स्वमात्मानं शुद्धिबुद्धिसमन्वितम् ॥3-81-1 आत्मन्यवस्थितं साक्षात्पठन्तं प्रणवं सकृत् । प्रार्थयन्तं स्वमात्मानमेकान्ते नियतं हरिः ॥3-81-2 अचिन्तयज्जगन्नाथः कारणं पुन्यसञ्चये । ध्यात्वा तु सुचिरं विष्णुः कारणं पुण्यकर्मणः ॥3-81-3 धनदस्योपदेशेन पठन्सुबहुशः क्षितौ । वासुदेवेति कृष्णेति माधवेति च मां सदा ॥3-81-4 जनार्दन हरे विष्णो भूतभावनभावन । नराकार जगन्नाथ नारायण परायण ॥3-81-5 इति मां नामभिर्नित्यं पठत्येव दिवानिशम् । स्वपञ्जाग्रांस्तथा तिष्ठन्भुञ्जन्गच्छंस्तथा वदन् ॥3-81-6 भक्षयन्मांसपिटकं पिबञ्च्छोणितमेव वा । बाधमानं च सुचिरं हत्वा चापि मृगान्बहून् ॥3-81-7 हनने भोजने चैष जाग्रत्स्वप्ने तथैव च । सर्वेष्वपि च कार्येषु कर्ताहमिति मन्यते ॥3-81-8 एतस्य कर्मणः पाक एष घोरस्य कर्मणः । निश्चित्यैवं जगन्नाथः प्रीतस्तस्य बभूव ह ॥3-81-9 अदर्शयत्स्वमात्मानमनन्यस्य जगत्पतिः । शुद्धेऽन्तःकरणे तस्य पिशाचस्यापि भूमिप ॥3-81-10 स च घोरः पिशाचोऽपि ददर्शात्मनि केशवम् । पीतकौशेयवसनं पद्माक्षं श्यामलं हरिं ॥3-81-11 शङ्खिनं चक्रिणं विष्णुं स्रग्विणं गदिनं विभुम् । किरीटिनं कौस्तुभिनं श्रीवत्साच्छादितोरसम् ॥3-81-12 नीलमेघनिभं कान्तं गरुडस्थं प्रभञ्जनम् । चतुर्भुजं शुभगिरं निश्चलं सर्वगं शिवम् ॥3-81-13 अनादिनिधनं नित्यं मायाविनममायिनम् । सत्ययुक्तं सदा शुद्धं बुद्धिगम्यं सदामलम् ॥3-81-14 मनस्येवं जगन्नाथं दृष्ट्वा विष्णुमनेकधा । अनुन्मील्यैव नयने कृतार्थोऽस्मीत्यमन्यत ॥3-81-15 अथ दृष्टो हरिर्विष्णुः साक्षात्सर्वत्रगः शुभः । प्रसन्नो हि हरिर्मह्यं तेनाहं दृष्टवान्हरिम् ॥3-81-16 सिद्धं मे जन्मनः कृत्यं किमतः कृत्यमस्ति मे । ग्रन्थयो मम निर्भिन्ना वश्यान्येवेन्द्रियाणि मे ॥3-81-17 प्रायेण जितमित्येव मनो मन्ये स्मृते हरौ । ईशणा च निरस्ता मे प्रसन्नोऽहम् tathAbhavamĀ ॥3-81-18 एतेभ्योऽपि पिशाचेभ्यो निर्मुक्तः सांप्रतं तथा । योऽसौ ममानुजः साक्षात्स च भक्तस्तथा हरौ ॥3-81-19 कालेन चैव निर्मुक्तो विष्णोः सायुज्यमाप्नुयात् । इत्येवं चिन्तयित्वा स आन्त्रपाशं विभिद्य च ॥3-81-20 क्रमेण प्राणानुन्मुच्य विलोक्य च दिशास्तथा । शरीरं सुगमं कृत्वा प्राविशत्स सुखेन ह ॥3-81-21 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां पिशाचस्य विष्णुत्साक्षात्कारे एकाशीतितमोऽध्यायः