##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 83 Ghatakarna Attains Liberation 
Itranslated by G. Shchhaufelberger schhaufel@wanadoo.fr
August 2, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
अथ त्र्यशीतितमोऽध्यायः
घण्टाकर्णस्य मुक्तिः


वैशम्पायन उवाच

विहस्य विकृतं भूयः प्रनृत्य च यथाबलम् ।
ब्राह्मणस्य हतस्याथ शवमादाय सत्वरः ॥3-83-1
द्विधाकृत्य महाघोरम् पिशितं केशशाड्वलम् ।
ततः खण्डं समादाय अद्भिरभ्युक्ष्य यत्नतः ॥3-83-2
विधाय पात्रे सुशुभे नमस्कृत्य जनार्दनम् ।
इदं प्रोवाच देवेशं प्राञ्जलिः प्रणतः स्थितः ॥3-83-3
गृहाण मे जगन्नाथ भक्ष्यं योग्यं तव प्रभो ।
भवादृशैर्जगन्नाथ ग्राह्यं सर्वात्मना हरे ॥3-83-4
भक्तिनम्रा वयं विष्णो नात्र कार्या विचारणा ।
दत्तं यद्भक्तिनम्रेण ग्राह्यं तत्स्वामिना हरे ॥3-83-5
नवं सुसंस्कृतं भक्ष्यं ब्रह्मण्यं शवमुत्तमम् ।
अस्माकं पिशिताशानां शास्त्रे नियतमेव हि ॥3-83-6
तस्माद्गृहाण भगवन्यदि दोषो न विद्यते ।
इत्युक्त्वा विकृतं भूयो विहस्य स तु कामतः ॥3-83-7
दातुमैच्छत्तदा खण्डमस्पृश्यं तु शवस्य ह ।
ततः प्रीतोऽभवत्तस्मै मनसापूजयच्च तम् ॥3-83-8
अहोऽस्य स्नेहकारुण्यं मयि सर्वत्र वर्तते ।
इति सञ्चिन्त्य मनसा प्रोवाच यदुपुङ्गवः ॥3-83-9
अलमेतेन सर्वत्र पिशाच पिशिताशन ।
अस्पृश्यं मादृशैरेतद्ब्राह्मण्यं शवमुत्तमम् ॥3-83-10
ब्राह्मणः सर्वथा पूज्यो जन्तुभिर्धर्मकाङ्क्षिभिः ।
पिशाचा घोरकर्माणो यतन्ते ब्रह्महिंसने ॥3-83-11
न हन्तव्याः सदा विप्रास्तद्धिम्सा नरकावहा ।
तस्मादस्पृश्यमस्माभिर्नात्र कार्या विचारणा ॥3-83-12
भक्त्या प्रीतोऽस्मि भद्रं ते मनो निर्मलता मया ।
मनःशुद्धिं यदा यत्नं ततः प्रीतोऽस्मि मांसप ॥3-83-13
अस्मत्सङ्कीर्तनाच्छश्वच्छुद्धं हि करणं तव ।
अतीव मनसा प्रीत इत्युक्त्वा भगवान्हरिः ॥3-83-14
पस्पर्शाङ्गं तदा विष्णुः पिशाचस्याथ सर्वतः ।
करेण मृदुना देवः पापान्निर्मोचयद्धरिः ॥3-83-15
ततस्तस्याभवद्रूपं कामरूपसमप्रभम् ।
दीर्घकुञ्चितकेशाढ्यो दीर्घबाहुः सुलोचनः ॥3-83-16
समाङ्गुलिः समनखः समवक्त्रः समुन्नसः ।
पद्माक्षः पद्मवर्णाभः पद्मकेशरभूषणः ॥3-83-17
केयूरी चाङ्गदी चैव कौशेयवसनस्तदा ।
ज्ञानवान्सत्त्वसंपन्नः साक्षादिन्द्र इवापरः ॥3-83-18
गन्धर्व इव गायंस्तु सिद्धः सिद्ध इव स्वयम् ।
साक्षत्स्पृष्टं तदा विष्णोः करेण मृदुपूर्वकम् ॥3-83-19
न नूनं तादृशं रूपमासीत्कालान्तरेष्वापि ।
अद्यापि नैव मुनयो लभन्ते तादृशं वपुः ॥3-83-20
कृत्वा सुबहुशो घोरं तपः परमदरुणम् ।
यच्च लब्धं तदा तेन पिशाचेन नृपोत्तम ॥3-83-21
को नु नाम जगन्नाथमाश्रितः सीदते नृप ।
स हि सर्वत्र कल्याणो यो हि नित्यं जनार्दनम् ॥3-83-22
ध्यायन्पठञ्जपन्वापि तस्य किं नास्ति भूपते ।
ततः प्रोवाच भगवान्स्थितं काममिवापरम् ॥3-83-23
अक्षयः स्वर्गवासस्ते यवादिन्द्रो वसिष्यति ।
तावत्स्वर्गी भवानस्तु शासनान्मम नान्यतः ॥3-83-24
नष्ते चक्रे ततः स्वर्गात्सायुज्यं मम गच्छतु ।
योऽयं भ्राता तव स्वर्गी यावदिन्द्रो भवेत्तदा ॥3-83-25
वरं वरय भद्रं ते यस्ते मनसि वर्तते ।
दातास्मि सर्वं सर्वत्र नात्र कार्या विचारणा ॥3-83-26

घन्टाकर्ण उवाच

यश्चेमं सङ्गमं देव संस्मरन्नियतात्मवान् ।
भक्तिस्तस्याचला देव त्वयि भूयज्जनार्दन ॥3-83-27
मनःशुद्धिर्भवेत्तस्य मा भूत्कलुषता हरे ।
कालुष्यं मनसस्तस्य मा भूदेष वरो मम ॥3-83-28
एवमस्त्विति देवेशः स्वर्गं गच्छेति केशवः ।
इन्द्रातिथिर्भवानस्तु त्वां प्रतीक्ष्य हरिः स्थितः ॥3-83-29
इत्युक्त्वा भगवान्कृष्न उत्थाप्य ब्राह्मणं तदा ।
तेन स्तुतो जगन्नाथः पूजयित्वा च तं द्विजम् ॥3-83-30
ततो विसृज्य गोविंदस्तस्माद्देशादुपागमत् ।
यत्र ते मुनयः सिद्धा अग्निहोत्रसमन्विताः ॥3-83-31
स च स्वर्गी ततः स्वर्गमाज्ञया केशवस्य ह ।
तस्मात्पठ सदा राजन्मनःशुद्धिं यदीच्छसि ।
मनश्च शुद्धं भवति पठतस्ते जगत्पते ॥3-83-32

इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
घण्टाकर्णमुक्तिप्रदाने त्र्यशीतितमोऽध्यायः