##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 83 Ghatakarna Attains Liberation Itranslated by G. Shchhaufelberger schhaufel@wanadoo.fr August 2, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha त्र्यशीतितमोऽध्यायः घण्टाकर्णस्य मुक्तिः वैशम्पायन उवाच विहस्य विकृतं भूयः प्रनृत्य च यथाबलम् । ब्राह्मणस्य हतस्याथ शवमादाय सत्वरः ॥3-83-1 द्विधाकृत्य महाघोरम् पिशितं केशशाड्वलम् । ततः खण्डं समादाय अद्भिरभ्युक्ष्य यत्नतः ॥3-83-2 विधाय पात्रे सुशुभे नमस्कृत्य जनार्दनम् । इदं प्रोवाच देवेशं प्राञ्जलिः प्रणतः स्थितः ॥3-83-3 गृहाण मे जगन्नाथ भक्ष्यं योग्यं तव प्रभो । भवादृशैर्जगन्नाथ ग्राह्यं सर्वात्मना हरे ॥3-83-4 भक्तिनम्रा वयं विष्णो नात्र कार्या विचारणा । दत्तं यद्भक्तिनम्रेण ग्राह्यं तत्स्वामिना हरे ॥3-83-5 नवं सुसंस्कृतं भक्ष्यं ब्रह्मण्यं शवमुत्तमम् । अस्माकं पिशिताशानां शास्त्रे नियतमेव हि ॥3-83-6 तस्माद्गृहाण भगवन्यदि दोषो न विद्यते । इत्युक्त्वा विकृतं भूयो विहस्य स तु कामतः ॥3-83-7 दातुमैच्छत्तदा खण्डमस्पृश्यं तु शवस्य ह । ततः प्रीतोऽभवत्तस्मै मनसापूजयच्च तम् ॥3-83-8 अहोऽस्य स्नेहकारुण्यं मयि सर्वत्र वर्तते । इति सञ्चिन्त्य मनसा प्रोवाच यदुपुङ्गवः ॥3-83-9 अलमेतेन सर्वत्र पिशाच पिशिताशन । अस्पृश्यं मादृशैरेतद्ब्राह्मण्यं शवमुत्तमम् ॥3-83-10 ब्राह्मणः सर्वथा पूज्यो जन्तुभिर्धर्मकाङ्क्षिभिः । पिशाचा घोरकर्माणो यतन्ते ब्रह्महिंसने ॥3-83-11 न हन्तव्याः सदा विप्रास्तद्धिम्सा नरकावहा । तस्मादस्पृश्यमस्माभिर्नात्र कार्या विचारणा ॥3-83-12 भक्त्या प्रीतोऽस्मि भद्रं ते मनो निर्मलता मया । मनःशुद्धिं यदा यत्नं ततः प्रीतोऽस्मि मांसप ॥3-83-13 अस्मत्सङ्कीर्तनाच्छश्वच्छुद्धं हि करणं तव । अतीव मनसा प्रीत इत्युक्त्वा भगवान्हरिः ॥3-83-14 पस्पर्शाङ्गं तदा विष्णुः पिशाचस्याथ सर्वतः । करेण मृदुना देवः पापान्निर्मोचयद्धरिः ॥3-83-15 ततस्तस्याभवद्रूपं कामरूपसमप्रभम् । दीर्घकुञ्चितकेशाढ्यो दीर्घबाहुः सुलोचनः ॥3-83-16 समाङ्गुलिः समनखः समवक्त्रः समुन्नसः । पद्माक्षः पद्मवर्णाभः पद्मकेशरभूषणः ॥3-83-17 केयूरी चाङ्गदी चैव कौशेयवसनस्तदा । ज्ञानवान्सत्त्वसंपन्नः साक्षादिन्द्र इवापरः ॥3-83-18 गन्धर्व इव गायंस्तु सिद्धः सिद्ध इव स्वयम् । साक्षत्स्पृष्टं तदा विष्णोः करेण मृदुपूर्वकम् ॥3-83-19 न नूनं तादृशं रूपमासीत्कालान्तरेष्वापि । अद्यापि नैव मुनयो लभन्ते तादृशं वपुः ॥3-83-20 कृत्वा सुबहुशो घोरं तपः परमदरुणम् । यच्च लब्धं तदा तेन पिशाचेन नृपोत्तम ॥3-83-21 को नु नाम जगन्नाथमाश्रितः सीदते नृप । स हि सर्वत्र कल्याणो यो हि नित्यं जनार्दनम् ॥3-83-22 ध्यायन्पठञ्जपन्वापि तस्य किं नास्ति भूपते । ततः प्रोवाच भगवान्स्थितं काममिवापरम् ॥3-83-23 अक्षयः स्वर्गवासस्ते यवादिन्द्रो वसिष्यति । तावत्स्वर्गी भवानस्तु शासनान्मम नान्यतः ॥3-83-24 नष्ते चक्रे ततः स्वर्गात्सायुज्यं मम गच्छतु । योऽयं भ्राता तव स्वर्गी यावदिन्द्रो भवेत्तदा ॥3-83-25 वरं वरय भद्रं ते यस्ते मनसि वर्तते । दातास्मि सर्वं सर्वत्र नात्र कार्या विचारणा ॥3-83-26 घन्टाकर्ण उवाच यश्चेमं सङ्गमं देव संस्मरन्नियतात्मवान् । भक्तिस्तस्याचला देव त्वयि भूयज्जनार्दन ॥3-83-27 मनःशुद्धिर्भवेत्तस्य मा भूत्कलुषता हरे । कालुष्यं मनसस्तस्य मा भूदेष वरो मम ॥3-83-28 एवमस्त्विति देवेशः स्वर्गं गच्छेति केशवः । इन्द्रातिथिर्भवानस्तु त्वां प्रतीक्ष्य हरिः स्थितः ॥3-83-29 इत्युक्त्वा भगवान्कृष्न उत्थाप्य ब्राह्मणं तदा । तेन स्तुतो जगन्नाथः पूजयित्वा च तं द्विजम् ॥3-83-30 ततो विसृज्य गोविंदस्तस्माद्देशादुपागमत् । यत्र ते मुनयः सिद्धा अग्निहोत्रसमन्विताः ॥3-83-31 स च स्वर्गी ततः स्वर्गमाज्ञया केशवस्य ह । तस्मात्पठ सदा राजन्मनःशुद्धिं यदीच्छसि । मनश्च शुद्धं भवति पठतस्ते जगत्पते ॥3-83-32 इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि घण्टाकर्णमुक्तिप्रदाने त्र्यशीतितमोऽध्यायः