##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 84 Krishna's Penance Itranslated by G. Schaufelberger schaufel@wanadoo.fr August 3, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha चतुरशीतितमोऽध्यायः श्रीकृष्णतपोवर्णनम् वैशम्पायन उवाच ततः स भगवान्विष्णुर्मुनिभ्यस्तत्त्वमादितः । कथयामास यद्वृत्तं पिशाचस्य महात्मनः ॥3-84-1 तच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः । अहोऽस्य कर्मणः पाकस्तव संदर्शनादिति ॥3-84-2 अर्चितो मुनिभिः सर्वैः प्रीतः प्रीतिमतां प्रियः । ततः प्रभाते विमले सूर्ये चाभ्युदिते सति ॥3-84-3 आरुह्य गरुडं विष्णुर्ययौ कैलासमुत्तमम् । भवद्भिस्तत्र गन्तव्यमित्युक्त्वा मुनिसत्तमान् ॥3-84-4 यत्र विश्वेश्वराः सिद्धास्तपस्यन्ति यतव्रताः । यत्र वैश्रवणः साक्षादुपास्ते शङ्करं सदा ॥3-84-5 यत्र तन्माननसं नाम सरो हंसालयं महत् । यत्र भृङ्गीरिटिर्देवमुपास्ते शङ्करं शिवम् ॥3-84-6 गाणपत्यमवाप्याथ हरपार्श्वचरः सदा । यत्र सिंहा वराहाश्च द्विपद्वीपिमृगैः सह ॥3-84-7 क्रीडन्ति वन्यरतयः परस्परहिते रताः । यत्र नद्यः समुत्पन्ना गङ्गाद्याः सागरंगमाः ॥3-84-8 यत्र विश्वेश्वरः शम्भुरच्छिनद्भ्रह्मणः शिरः । यत्रोत्पन्ना महावेत्रा भूतानां दण्डतां ययुः ॥3-84-9 उमया यत्र सहितः शङ्करो नीललोहितः । ऋषिभिः प्रार्थितः पूर्वं ददौ यत्र गिरिः सुताम् ॥3-84-10 षङ्कराय जगद्धात्रे शिवाय जगतीपते । यत्र लेभे हरिश्चक्रमुपास्य बहुभिर्दिनैः ॥3-84-11 पुष्करैः शतपत्रैश्च नेत्रेण च जगत्पतिम् । गुहां यत्र समाश्रित्य क्रीडन्ते सिद्धकिन्नराः ॥3-84-12 प्रियाभिः सह मोदन्ते पिबन्ते मधु चोत्तमम् । यमुद्धृत्य भुजैः सर्वैः पौलस्त्यो विरराम ह ॥3-84-13 तमारुह्य महाशैलं देवकीनन्दनो हरिः । मानसस्योत्तरं तीरं जगाम यदुनन्दनः ॥3-84-14 तपश्चर्तुं किल हरिर्विष्णुः सर्वेश्वरः शिवः । जटी चीरी जगन्नाथो मानुषं वपुरास्थितः ॥3-84-15 तपसे धृतचित्तस्तु शुचौ भूमावुपाविशत् । अवरुह्य ततो यानाद्गरुडाद्वेदसंमितात् ॥3-84-16 द्वादशाब्दं तपश्चर्तुं मनो दध्ने ततो हरिः । फाल्गुनेन तु मासेन समारेभे जगत्पतिः ॥3-84-17 शाकभक्षो कृतजपो वेदाध्ययनतत्परः । किमुद्दिश्य जगन्नाथस्तपश्चरति मानवः ॥3-84-18 तं न विद्मो यथाकामं दुर्ज्ञेयेश्वरचिन्तना । त्पस्यति तदा विष्णौ पर्वते भूतसेविते ॥3-84-19 गरुडः कश्यपसुत इन्धनानि समाचिनोत् । होमार्थं वासुदेवस्य चरतस्तप उत्तमम् ॥3-84-20 चक्रराजोऽथ पुष्पाणि सञ्चिनोति तदा हरेः । दिक्षु सर्वासु सर्वत्र ररक्ष जलदस्तदा ॥3-84-21 खड्ग आहृत्य यत्नेन कुशान्सुबहुशस्तदा । गदा कौमोदकी चैव परिचर्यां चकार ह ॥3-84-22 धनुःप्रवरमत्युग्रं शार्ङ्गं दानवभीषणम् । स्थितं हि पुरतस्तस्य यथेष्टं भृत्यवत्स्वयम् ॥3-84-23 जुहोति भगवान्विष्णुरेधोभिर्बहुभिः सदा । आज्यादिभिस्तदा हव्यैरग्निं संपूज्य माधवः ॥3-84-24 सप्तार्चिषः समाप्तिं च समस्तव्यस्ततः कृती । एकस्मिन्नेकदा मासे भुञ्जानो नियतात्मवान् ॥3-84-25 द्वितीये त्वथ पर्याये भुञ्जन्नेकेन केशवः । एकस्मिन्वत्सरे भुञ्जंस्तथैवैकेन केनचित् ॥3-84-26 समाप्य तत्तपः सर्वमेवमेव जगत्पतिः । द्वादशाब्दे तथा पूर्णं ऊनमासे जगत्पतिः ॥3-84-27 जुह्वन्नग्निं समास्थाय पठन्मन्त्रं जनार्दनः । आरण्यकं पठन्विष्णुः साक्षात्सर्वेश्वरो हरिः । आस्ते ध्यानपरस्तत्र पठन्प्रणवमुत्तमम् ॥3-84-28 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां कृष्णतपोवर्णने चतुरशीतितमोऽध्यायः