##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 84  Krishna's  Penance
Itranslated by G. Schaufelberger schaufel@wanadoo.fr
August 3, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------
अथ चतुरशीतितमोऽध्यायः
श्रीकृष्णतपोवर्णनम्


वैशम्पायन उवाच

ततः स भगवान्विष्णुर्मुनिभ्यस्तत्त्वमादितः ।
कथयामास यद्वृत्तं पिशाचस्य महात्मनः ॥3-84-1
तच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः ।
अहोऽस्य कर्मणः पाकस्तव  संदर्शनादिति ॥3-84-2
अर्चितो मुनिभिः सर्वैः प्रीतः प्रीतिमतां प्रियः ।
ततः प्रभाते विमले सूर्ये चाभ्युदिते सति ॥3-84-3
आरुह्य गरुडं विष्णुर्ययौ कैलासमुत्तमम् ।
भवद्भिस्तत्र गन्तव्यमित्युक्त्वा मुनिसत्तमान् ॥3-84-4
यत्र विश्वेश्वराः सिद्धास्तपस्यन्ति यतव्रताः ।
यत्र वैश्रवणः साक्षादुपास्ते शङ्करं सदा ॥3-84-5
यत्र तन्माननसं नाम सरो हंसालयं महत् ।
यत्र भृङ्गीरिटिर्देवमुपास्ते शङ्करं शिवम् ॥3-84-6
गाणपत्यमवाप्याथ हरपार्श्वचरः सदा ।
यत्र सिंहा वराहाश्च द्विपद्वीपिमृगैः सह ॥3-84-7
क्रीडन्ति वन्यरतयः परस्परहिते रताः ।
यत्र नद्यः समुत्पन्ना गङ्गाद्याः सागरंगमाः ॥3-84-8
यत्र विश्वेश्वरः शम्भुरच्छिनद्भ्रह्मणः शिरः ।
यत्रोत्पन्ना महावेत्रा भूतानां दण्डतां ययुः ॥3-84-9
उमया यत्र सहितः शङ्करो नीललोहितः ।
ऋषिभिः प्रार्थितः पूर्वं ददौ यत्र गिरिः सुताम् ॥3-84-10
षङ्कराय जगद्धात्रे शिवाय जगतीपते ।
यत्र लेभे हरिश्चक्रमुपास्य बहुभिर्दिनैः ॥3-84-11
पुष्करैः शतपत्रैश्च नेत्रेण च जगत्पतिम् ।
गुहां यत्र समाश्रित्य क्रीडन्ते सिद्धकिन्नराः ॥3-84-12
प्रियाभिः सह मोदन्ते पिबन्ते मधु चोत्तमम् ।
यमुद्धृत्य भुजैः सर्वैः पौलस्त्यो विरराम ह ॥3-84-13
तमारुह्य महाशैलं देवकीनन्दनो हरिः ।
मानसस्योत्तरं तीरं जगाम यदुनन्दनः ॥3-84-14
तपश्चर्तुं किल हरिर्विष्णुः सर्वेश्वरः शिवः ।
जटी चीरी जगन्नाथो मानुषं वपुरास्थितः ॥3-84-15
तपसे धृतचित्तस्तु शुचौ भूमावुपाविशत् ।
अवरुह्य ततो यानाद्गरुडाद्वेदसंमितात् ॥3-84-16
द्वादशाब्दं तपश्चर्तुं मनो दध्ने ततो हरिः ।
फाल्गुनेन तु मासेन समारेभे जगत्पतिः ॥3-84-17
शाकभक्षो कृतजपो वेदाध्ययनतत्परः ।
किमुद्दिश्य जगन्नाथस्तपश्चरति मानवः ॥3-84-18
तं न विद्मो यथाकामं दुर्ज्ञेयेश्वरचिन्तना ।
त्पस्यति तदा विष्णौ पर्वते भूतसेविते ॥3-84-19
गरुडः कश्यपसुत इन्धनानि समाचिनोत् ।
होमार्थं वासुदेवस्य चरतस्तप उत्तमम् ॥3-84-20
चक्रराजोऽथ पुष्पाणि सञ्चिनोति तदा हरेः ।
दिक्षु सर्वासु सर्वत्र ररक्ष जलदस्तदा ॥3-84-21
खड्ग आहृत्य यत्नेन कुशान्सुबहुशस्तदा ।
गदा कौमोदकी चैव परिचर्यां चकार ह ॥3-84-22
धनुःप्रवरमत्युग्रं शार्ङ्गं दानवभीषणम् ।
स्थितं हि पुरतस्तस्य यथेष्टं भृत्यवत्स्वयम् ॥3-84-23
जुहोति भगवान्विष्णुरेधोभिर्बहुभिः सदा ।
आज्यादिभिस्तदा हव्यैरग्निं संपूज्य माधवः ॥3-84-24
सप्तार्चिषः समाप्तिं च समस्तव्यस्ततः कृती ।
एकस्मिन्नेकदा मासे भुञ्जानो नियतात्मवान् ॥3-84-25
द्वितीये त्वथ पर्याये भुञ्जन्नेकेन केशवः ।
एकस्मिन्वत्सरे भुञ्जंस्तथैवैकेन केनचित् ॥3-84-26
समाप्य तत्तपः सर्वमेवमेव जगत्पतिः ।
द्वादशाब्दे तथा पूर्णं ऊनमासे जगत्पतिः ॥3-84-27
जुह्वन्नग्निं समास्थाय पठन्मन्त्रं जनार्दनः ।
आरण्यकं पठन्विष्णुः साक्षात्सर्वेश्वरो हरिः ।
आस्ते ध्यानपरस्तत्र पठन्प्रणवमुत्तमम् ॥3-84-28


इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां
कृष्णतपोवर्णने चतुरशीतितमोऽध्यायः