##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 87 Krishna's Hymn to Shiva Itranslated by G. Schaufelberger schaufel @ wanadoo.fr August 7, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha सप्ताशीतितमोऽध्यायः श्रीविष्णुकृता शिवस्तुतिः वैशम्पायन उवाच एवं बहुविधैर्भूतैः पिशाचैरुरगैः सह । आगत्य भगवान्रुद्रः शङ्करो वृशवाहनः ॥3-87-1 ददर्श विष्णुं देवेशं तपन्तं तप उत्तमम् । जुह्वानमग्निं विधिवद्द्रव्यैर्मेध्यैर्जगत्पतिम् ॥3-87-2 गरुडाहृतकाष्ठं तु जटिलं चीरवाससम् । चक्रेणानीतकुसुमं खड्गाणीतकुशं तथा ॥3-87-3 गदाकृतसमाचारं देवदेवं जनार्दनम् । इन्द्राद्यैर्देवसङ्घैश्च वृतं मुनिगणैः सह ॥3-87-4 अचिन्त्यं सर्वभूतानां ध्यायन्तं किमपि प्रभुम् । अवरुह्य वृषाच्छर्वो भगवान्भूतभावनः ॥3-87-5 ततः प्रीतः प्रसन्नात्मा ललाटाक्ष उमापतिः । ततो भूतपिशाचाश्च राक्षसा गुह्यकास्तथा ॥3-87-6 मुनयो विप्रवर्याश्च जयशब्दं प्रचक्रिरे । जय देव जगन्नाथ जय रुद्र जनार्दन ॥3-87-7 जय विष्णो हृषीकेश नारायण परायण । जय रुद्र पुराणात्मञ्जय देव हरेश्वर ॥3-87-8 आदिदेव जगन्नाथ जय शङ्कर भावन । जय कौस्तुभदीप्ताङ्ग जय भस्मविराजित ॥3-87-9 जय चक्रगदापाणे जय शूलिंस्त्रिलोचन । जय मौक्तिकदीप्ताङ्ग जय नागविभूषण ॥3-87-10 इति ते मुनयः सर्वे प्रणामं चक्रिरे हरिम् । तत उत्थाय भगवान्दृष्ट्वा देवमवस्थितम् ॥3-87-11 वृषद्वजं विरूपाक्षं शङ्करं नीललोहितम् । ततो हृष्टमना विष्णुस्तुष्टाव हरमीश्वरम् ॥3-87-12 श्रीभगवानुवाच नमस्ते शितिकण्ठाय नीलग्रीवाय वेधसे । नमस्ते शोचिषे अस्तु नमस्ते उपवासिने ॥3-87-13 नमस्ते मीढुषे अस्तु नमस्ते गदिने हर । नमस्ते विश्वतनवे वृषाय वृषरूपिणे ॥3-87-14 अमूर्ताय च देवाय नमस्तेऽस्तु पिनाकिने । नमः कुब्जाय कूपाय शिवाय शिवरूपिणे ॥3-87-15 नमस्तुष्टाय तुण्डाय नमस्तुटितुटाय च । नमः शिवाय शान्ताय गिरिशाय च ते नमः ॥3-87-16 नमो हराय हिप्राय नमो हरिहराय च । नमोऽघोराय घोराय घोरघोरप्रियाय च ॥3-87-17 नमोऽघण्टाय घण्टाय नमो घटिघटाय च । नमः शिवाय शान्ताय गिरिशाय च ते नमः ॥3-87-18 नमो विरूपरूपाय पुराय पुरहारिणे । नम आद्याय बीजाय शुचयेऽष्टस्वरूपिणे ॥3-87-19 नमः पिनाकहस्ताय नमः शूलासिधारिणे । नमः खट्वाङ्गहस्ताय नमस्ते कृत्तिवाससे ॥3-87-20 नमस्ते देवदेवाय नम आकाशमूर्तये । हराय हरिरूपाय नमस्ते तिग्मतेजसे ॥3-87-21 भक्तप्रियाय भक्ताय भक्तानां वरदायिने । नमोऽभ्रमूर्तये देव जगन्मूर्तिधराय च ॥3-87-22 नमश्चन्द्राय देवाय सूर्याय च नमो नमः । नमः प्रधानदेवाय भूतानां पतये नमः ॥3-87-23 करालाय च मुण्डाय विकृताय कपर्दिने । अजाय च नमस्तुभ्यं भूतभावनभावन ॥3-87-24 नमोऽस्तु हरिकेशाय पिङ्गलाय नमो नमः । नमस्तेऽभीषुहस्ताय भीरुभीरुहराय च ॥3-87-25 हराय भीतिरूपाय घोराणां भीतिदायिने । नमो दक्षमखघ्नाय भगनेत्रापहारिणे ॥3-87-26 उमापते नमस्तुभ्यं कैलासनिलयाय च । आदिदेवाय देवाय भवाय भवरूपिणे ॥3-87-27 नमः कपालहस्ताय नमोऽजमथनाय च । त्र्यम्बकाय नमस्तुभ्यं त्र्यक्षाय च शिवाय च ॥3-87-28 वरदाय वरेण्याय नमस्ते चन्द्रशेखर । नम इध्माय हविषे ध्रुवाय च कृशाय च ॥3-87-29 नमस्ते शक्तियुक्ताय नागपाशप्रियाय च । विरूपाय सुरूपाय मद्यपानप्रियाय च ॥3-87-30 श्मशानरतये नित्यं जयशब्दप्रियाय च । खरप्रियाय खर्वाय खराय खररूपिणे ॥3-87-31 भद्रप्रियाय भद्राय भद्ररूपधराय च । विरूपाय सुरूपाय महाघोराय ते नमः ॥3-87-32 घण्टाय घण्टभूषाय घण्टभूषणभूषिणे । तीव्राय तीव्ररूपाय तीव्ररूपप्रियाय च ॥3-87-33 नग्नाय नग्नरूपाय नग्नरूपप्रियाय च । भूतावास नमस्तुभ्यं सर्वावास नमो नमः ॥3-87-34 नमः सर्वात्मने तुभ्यम् नमस्ते भूतिदायक । नमस्ते वामदेवाय महादेवाय ते नमः ॥3-87-35 का नु वाक्स्तुतिरूपा ते को नु स्तोतुं प्रशक्नुयात् । कस्य वा स्फुरते जिह्वा स्तुतौ स्तुतिमतां वर ॥3-87-36 क्षमस्व भगवन्देव भक्तोऽहं त्राहि मां हर । सर्वात्मन्सर्वभूतेश त्राहि मां सततम् हर॥3-87-37 रक्ष देव जगन्नाथ लोकान्सर्वात्मना हर । त्राहि भक्तान्सदा देव भक्तप्रिय सदा हर ॥3-87-38 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां विष्णुकृतेश्वरस्तुतौ सप्ताशीतितमोऽध्यायः