##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 89 Shiva's exhortation to the Rishis
Itranslated by G. Schaufelberger schaufel@wanadoo.fr
August 9, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------


अथ नवाशीतितमोऽध्यायः
महादेवेन कृष्णस्वरूपवर्णनम्


वैशम्पायन उवाच

इत्युक्त्वा देवदेवेशं मुनीनाह पुनः शिवः ।
एवं जानीत हे विप्रा ये भक्ता द्रष्टुमागताः ॥3-89-1
एतदेव परं वस्तु नैतस्मात्परमस्ति वः ।
एतदेव विजानीध्वमेतद्वः परमं तपः ॥3-89-2
एतदेव सदा विप्रा ध्येयं सततमानसैः ।
एतद्वः परमं श्रेय एतद्वः परमं धनम् ॥3-89-3
एतद्वो जन्मनः कृत्यमेतद्वस्तपसः फलम् ।
एष वः पुण्यनिलय एष धर्मः सनातनः ॥3-89-4
एष वो मोक्षदाता च एष मार्ग उदाहृतः ।
एष पुण्यप्रदः साक्षादेतद्वः कर्मणां फलम् ॥3-89-5
एतदेव प्रशंसन्ति विद्वांसो ब्रह्मवादिनः ।
एष त्र्ययीगतिर्विप्राः प्रार्थ्यो ब्रह्मविदां सदा ॥3-89-6
एतदेव प्रशंसन्ति साङ्ख्ययोगसमाश्रिताः ।
एष ब्रह्मविदां मार्गः कथितो वेदवादिभिः ॥3-89-7
एवमेष विजाणीत नात्र कार्या विचारणा ।
हरिरेकः सदा ध्येयो भवद्भिः सत्त्वमास्थितैः ॥3-89-8
नान्यो जगति देवोऽस्ति विष्णोर्नारायत्णापरः ।
ओमित्येवं सदा विप्रा पठत ध्यात केशवम् ॥3-89-9
ततो निःश्रेयसप्राप्तिर्भविश्यति न संशयः ।
एवम् ध्यातो हरिः साक्षात्प्रसन्नो वो भविश्यति ॥3-89-10
भवनाशमयं देवः करिश्यति दृढं हरिः ।
सदा ध्यात हरिं विप्रा यदीच्छा प्राप्तुमच्युतम् ॥3-89-11
एष संसारविभवं विनाशयति वो गुरुः ।
स्मरध्वं सततं विष्णुं पठध्वं त्रिशरीरिणम् ॥3-89-12
मनःसंयमनं विप्राः कुरुध्वं यत्नतः सदा ।
शुद्धेऽन्तःकरणे विष्णुः प्रसीदति तपोधनाः ॥3-89-13
ध्यात्वा मां सर्वयत्नेन ततो जानीत केशवम् ।
उपास्योऽहं सदा विप्रा उपास्योऽस्मिन्हरौ स्मृतः ॥3-89-14
उपायोऽयं मया प्रोक्तो नात्र संदेह इत्यपि ।
अयं मायी सदा विप्रा यतध्वमघनाशने ॥3-89-15
यथा वो बुद्धिरखिला शुद्धा भवति यत्नतः ।
तथा कुरुत विप्रेन्द्रा यथा देवः प्रसीदति ॥3-89-16

वैशम्पायन उवाच

एवमुक्तास्ततः सर्वे मुनयः पुण्यशीलिनः ।
यथावदुपगृह्णाना निरसन्सम्शयं नृप ॥3-89-17
एवमेवेति तं विप्राः प्राहुः प्राञ्जलयो हरम्।
छिन्नो नः संशयः सर्वे गृहीतोऽर्थः स तादृशः ॥3-89-18
एतदर्थं समायाता वयमद्य तवालयम् ।
सङ्गमाद्युवयोः सर्वो नष्टो मोहो महानिह ॥3-89-19
यथा वदसि देवेश तथा नः श्रेयसे परम् ।
यथाऽऽह भगवान्रुद्रो यतामः सततं हरौ ।
इति ते मुनयः प्रीताः प्रणेमुः केशवं हरिम् ॥3-89-20

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां
ऋष्युपदेशे नवाशीतितमोऽध्यायः