##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 89 Shiva's exhortation to the Rishis Itranslated by G. Schaufelberger schaufel@wanadoo.fr August 9, 2008## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha नवाशीतितमोऽध्यायः महादेवेन कृष्णस्वरूपवर्णनम् वैशम्पायन उवाच इत्युक्त्वा देवदेवेशं मुनीनाह पुनः शिवः । एवं जानीत हे विप्रा ये भक्ता द्रष्टुमागताः ॥3-89-1 एतदेव परं वस्तु नैतस्मात्परमस्ति वः । एतदेव विजानीध्वमेतद्वः परमं तपः ॥3-89-2 एतदेव सदा विप्रा ध्येयं सततमानसैः । एतद्वः परमं श्रेय एतद्वः परमं धनम् ॥3-89-3 एतद्वो जन्मनः कृत्यमेतद्वस्तपसः फलम् । एष वः पुण्यनिलय एष धर्मः सनातनः ॥3-89-4 एष वो मोक्षदाता च एष मार्ग उदाहृतः । एष पुण्यप्रदः साक्षादेतद्वः कर्मणां फलम् ॥3-89-5 एतदेव प्रशंसन्ति विद्वांसो ब्रह्मवादिनः । एष त्र्ययीगतिर्विप्राः प्रार्थ्यो ब्रह्मविदां सदा ॥3-89-6 एतदेव प्रशंसन्ति साङ्ख्ययोगसमाश्रिताः । एष ब्रह्मविदां मार्गः कथितो वेदवादिभिः ॥3-89-7 एवमेष विजाणीत नात्र कार्या विचारणा । हरिरेकः सदा ध्येयो भवद्भिः सत्त्वमास्थितैः ॥3-89-8 नान्यो जगति देवोऽस्ति विष्णोर्नारायत्णापरः । ओमित्येवं सदा विप्रा पठत ध्यात केशवम् ॥3-89-9 ततो निःश्रेयसप्राप्तिर्भविश्यति न संशयः । एवम् ध्यातो हरिः साक्षात्प्रसन्नो वो भविश्यति ॥3-89-10 भवनाशमयं देवः करिश्यति दृढं हरिः । सदा ध्यात हरिं विप्रा यदीच्छा प्राप्तुमच्युतम् ॥3-89-11 एष संसारविभवं विनाशयति वो गुरुः । स्मरध्वं सततं विष्णुं पठध्वं त्रिशरीरिणम् ॥3-89-12 मनःसंयमनं विप्राः कुरुध्वं यत्नतः सदा । शुद्धेऽन्तःकरणे विष्णुः प्रसीदति तपोधनाः ॥3-89-13 ध्यात्वा मां सर्वयत्नेन ततो जानीत केशवम् । उपास्योऽहं सदा विप्रा उपास्योऽस्मिन्हरौ स्मृतः ॥3-89-14 उपायोऽयं मया प्रोक्तो नात्र संदेह इत्यपि । अयं मायी सदा विप्रा यतध्वमघनाशने ॥3-89-15 यथा वो बुद्धिरखिला शुद्धा भवति यत्नतः । तथा कुरुत विप्रेन्द्रा यथा देवः प्रसीदति ॥3-89-16 वैशम्पायन उवाच एवमुक्तास्ततः सर्वे मुनयः पुण्यशीलिनः । यथावदुपगृह्णाना निरसन्सम्शयं नृप ॥3-89-17 एवमेवेति तं विप्राः प्राहुः प्राञ्जलयो हरम्। छिन्नो नः संशयः सर्वे गृहीतोऽर्थः स तादृशः ॥3-89-18 एतदर्थं समायाता वयमद्य तवालयम् । सङ्गमाद्युवयोः सर्वो नष्टो मोहो महानिह ॥3-89-19 यथा वदसि देवेश तथा नः श्रेयसे परम् । यथाऽऽह भगवान्रुद्रो यतामः सततं हरौ । इति ते मुनयः प्रीताः प्रणेमुः केशवं हरिम् ॥3-89-20 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां ऋष्युपदेशे नवाशीतितमोऽध्यायः