##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 97 Satyaki- Paundraka Battle continues i-translated by G. Schaufelberger schaufel @ wanadoo.fr January 3rd 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha सप्तनवतितमोऽध्यायः सात्यकिपौण्ड्रकयोर्युद्धम् वैशम्पायन उवाच ततः क्रुद्धो गदापाणिः सात्यकिर्वृष्णिनन्दनः । वासुदेवं जघानाशु गदया तीक्ष्णया नृप ॥3-97-1 सात्यकिं वासुदेवस्तु गदयाभ्यहनद्बली । तावुद्यतगदौ वीरौ शुशुभाते सुदारुणौ ॥3-97-2 दृप्तौ वने यथा सिंहौ परस्परवधैषिणौ । ततः स सात्यकिः क्रुद्धः सव्यं मण्डलमागमत् ॥3-97-3 दक्षिणं वासुदेवस्तु तं जघान स्तनान्तरे । युयुधानोऽथ वीरस्तु बाह्वोर्मध्यमताडयत् ॥3-97-4 दृढं स ताडितो वीरो जानुभ्यामपतद्भुवि । तत उत्थाय वीरस्तु ललाटेऽभ्यहनद्गदाम् ॥3-97-5 विषण्णः किञ्चिदास्थाय तत उत्थाय सत्वरम् । गदयाभ्यहनद्वीरः सात्यकिः पौण्ड्रसत्तमम् ॥3-97-6 वासुदेवो बलिर्वीरः साक्षान्मृत्युरिवापरः । जघान गदया वृष्णिं निर्दहन्निव चक्षुषा ॥3-97-7 स तया ताडितो वृष्णिर्गदया बाहुमुक्तया । आलम्ब्य भूमिं सहसा मृत्युरङ्कगतो यथा ॥3-97-8 संज्ञां पुनः समालम्ब्य पाणिभ्यां दृढमेव च । गदां तस्य महाराज गृहीत्वा प्रग्रहेण ह ॥3-97-9 द्विधा कृत्वा महागुर्वीं गदां कालायसीं शुभाम् । उत्सृज्य सहसा वीरः सिंहनादं व्यनीनदत् ॥3-97-10 तत उत्सृज्य राजा तु वासुदेवो महाबलः । सव्येन सात्यकिं गृह्य दक्षिणेन करेण ःअ ॥3-97-11 मुष्टिं कृत्वा महाघोरं वासुदेवः प्रतापवान् । ताडयामास मध्ये तु स्तनयोः सात्यकेर्नृप ॥3-97-12 शैनेयो वृष्णिवीरस्तु गदामुत्सृज्य सत्वरम् । तलेनाभ्यहनद्वीरो वासुदेवं रणाजिरे ॥3-97-13 तलेन वासुदेवोऽपि सात्यकिं सत्यसङ्गरम् । तयोरेवं महाघोरं तलयुद्धं प्रवर्तत ॥3-97-14 जानुभ्यां मुष्टिभिश्चैव बाहुभ्यां शिरसा तदा । उरसोरः समाहत्य जानुभ्यां जानुनी तथा ॥3-97-15 कराभ्यां करमाहत्य तौ युद्धं संप्रचक्रतुः । तालयोस्तत्र राजेन्द्र वृक्षयोः संनिकर्षयोः ॥3-97-16 वने यथा निरुत्पन्नस्तथैवाभून्महास्वनः । तावाजौ प्रथितौ वीरावुभौ पौण्ड्रकसात्यकी ॥3-97-17 निशि स्तिमितमूकायां शस्त्रं त्यक्त्वा महाबलौ । युयुधाते महारङ्गे मल्लौ द्वाविव विश्रुतौ ॥3-97-18 उभे सेने महाराज्ञोः संशयं जग्मतुस्तदा । किं नु स्यात्सात्यकिर्वीरो हतस्तेन भविष्यति ॥3-97-19 आहोस्विद्वासुदेवस्तु हतस्तेन महात्मना । अद्य वै तौ महावीरौ परस्परवधैषिणौ ॥3-97-20 युध्यमानौ महावीरौ तदा स्वर्गं गमिष्यतः । अन्यथा नोपरम्येतां युद्धाद्वीरौ सुनिश्चितौ ॥3-97-21 अहो वीर्यमहो धैर्यमेतयोर्बलशालिनोः । एतौ महाबलौ लोके एतौ प्रकृतिसत्तमौ ॥3-97-22 नैवं युद्धं महाघोरमासीद्देवासुरेष्वपि । न श्रुतो न च वा दृष्टः सङ्ग्रामोऽयं कदाचन ॥3-97-23 एते वै सैनिका ब्रूयुः सेनयोरुभयोरपि । रात्रौ निशीथे मेघौघे दृष्ट्वा युद्धं सुदारुणम् ॥3-97-24 अथ तौ बाहुभिर्वीरौ संनिपेततुरञ्जसा । दशभिर्मुष्टिभिर्जघ्ने सात्यकिः पौण्ड्रकं तदा ॥3-97-25 पञ्चभिः सात्यकिं पौण्ड्रः समाजघ्ने महाबलः । तयोश्चटचटाशब्दो ब्रह्माण्डक्षोभणो महान् । प्रादुरासीत्तु सर्वत्र सर्वान्विस्मापयन्निव ॥3-97-26 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां पौण्ड्रकसात्यकियुद्धे सप्तनवतितमोऽध्यायः