##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 99 The Battles Continue i-translated by G. Schaufelberger schaufel @ wanadoo.fr January 6 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha नवनवतितमोऽध्यायः पौण्ड्रकयुद्धम् वैशम्पायन उवाच क्रव्यादाः सर्व एवाशु भक्षयन्तस्तदा शवम् । हसन्तो विविधं घोरं नदयन्तो वसुंधराम् ॥3-99-1 राक्षसाश्च पिशाचाश्च पिबन्तः शोणितं बहु । आशिखं भुञ्जते राजञ्छवस्य पिशिताशनाः ॥3-99-2 नृत्यन्ति स्म तदा राजन्नगर्यां रणतोशिताः । काका बलाका गृध्राश्च श्येना गोमायवस्तथा ॥3-99-3 भक्षयन्तः प्रवर्तन्ते राक्षसाश्चैव दारुणाः । एतस्मिन्नन्तरे वीरो निषादो लब्धसंज्ञकः ॥3-99-4 हतान्सर्वान्समालोक्य निषादान्नगचारिणः । गदामादाय कुपितो राममेव जगाम ह ॥3-99-5 जघान गदया राजंश्छत्रदेशे निषादपः । ततो रामो गदी राजन्निषादं बाहुशालिनम् ॥3-99-6 आजघ्ने गदया क्रूरं मदमत्तो हलायुधः । तयोश्च तुमुलं युद्धं गदाभ्यां समवर्तत ॥3-99-7 आकाशे शब्द आसीत्तु तयोर्युद्धे महाभुज । समुद्राणां यथा घोषः सर्वेषां सन्निगच्छताम् ॥3-99-8 कल्पक्षये महाराज शब्दः सुतुमुलोऽभवत् । क्षोभितो नागराजश्च नागाः क्षोभं समाययुः ॥3-99-9 पृथिवी चान्तरिक्षं च सर्वं शब्दमयं बभौ । ततः स पौण्ड्रको राजा सात्यकिं वृष्णिनन्दनम् ॥3-99-10 गदयैव जघानाशु सत्वरं रणकोविदः । युयुधानो बली राजन्वासुदेवं जघान ह ॥3-99-11 तयोश्च तुमुलः शब्दः प्रादुरासीन्महारणे । चतुर्णां युद्यतां राजन्परस्परवधैषिणाम् ॥3-99-12 ब्रह्माण्डक्षोभणो राजन्छब्द आसीत्सुदारुणः । ततो रजः प्रादुरभूत्तस्मिन्सङ्ग्राममूर्धनि ॥3-99-13 नारका निष्प्रभा राजंस्तमस्येवं क्षयं गते । उषसि प्रतिबुद्धायां ततो निःशेषतां ययौ ॥3-99-14 उदितो भगवान्सूर्यश्चन्द्रश्च क्षयमाययौ । तयोर्युद्धं प्रादुरभूच्चतुर्णां बाहुशालिनाम् । देवासुरसमं राजन्नुदितो भास्करे महत् ॥3-99-15 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौण्ड्रकयुद्धे नवनवतितमोऽध्यायः