##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 100 Krishna Returns, and Engages Paundraka i-translated by G. Schaufelberger schaufel @ wanadoo.fr January 7 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha शततमोऽध्यायः द्वारकायां प्रत्यागतस्य श्रीकृष्णस्य पौण्ड्रकेण सह युद्धम् वैशम्पायन उवाच ततः प्रभाते विमले भगवान्देवकीसुतः । गन्तुमैच्छज्जगन्नाथः पुरं बदरिकाश्रमात् ॥3-100-1 नमस्कृत्य मुनीन्सर्वान्ययौ द्वारवतीं नृप । आरुह्य गरुडं विष्णुर्वेगेन महता प्रभुः ॥3-100-2 सुमहाञ्छुश्रुवे शब्दस्तेषां युद्धं प्रकुर्वताम् । गच्छता देवदेवेन पुरीं द्वारवतीं नृप ॥3-100-3 अचिन्तयज्जगन्नाथः को त्वयं शब्द उत्थितः । सङ्ग्रामसंभवो घोर आर्यशैनेयसंयुतः ॥3-100-4 व्यक्तमागतवान्पौण्ड्रो नगरीं द्वारकामनु । तेन युद्धं समभवत्पौण्ड्रकेण दुरात्मना ॥3-100-5 यदूनां वृष्णिवीराणां युद्ध्यतामितरेतरम् । शब्दोऽयं सुमहान्व्यक्तो नात्र कार्या विचारणा ॥3-100-6 इत्येवं चिन्तयित्वा तु दध्मौ शङ्खं महारवम् । पाञ्चजन्यं हरिः साक्षात्प्रीणयन्वृष्णिपुङ्गवान् ॥3-100-7 रोदसी पूरयामास तेन शब्देन केशवः । यादवा वृष्णयश्चैव श्रुत्वा शङ्खस्य ते रवम् ॥3-100-8 व्यक्तमायाति भगवान्पाञ्चजन्यरवो ह्ययम् । इति ते मेनिरे राजन्वृष्णयो यादवास्तथा ॥3-100-9 निर्भयाः समपद्यन्त वृष्णयो यादवाश्च ते । तस्मिन्नेव क्षणे दृष्टस्तार्क्ष्यश्च पततां वरः ॥3-100-10 ततश्च देवकीसूनुर्दृष्टस्तैर्यादवेश्वरः । सूताश्च मागधाश्चैव पुरो यान्ति जगत्पतेः ॥3-100-11 स्तुत्या स्तुतं हरिं viSnNumIshvaraM कमलेक्षणम् । गताश्च यादवाः सर्वे परिवव्रुर्जनार्दनम् ॥3-100-12 कृष्णस्तु गरुडं भूयो गच्छ त्वं नाकमुत्तमम् । इत्युक्त्वा गरुडं विष्णुर्विसृज्य यदुनन्दनः ॥3-100-13 दारुकं पुनराहेदं रथमानय मे प्रभो । स तथेति प्रतिज्ञाय रथमादाय सत्वरम् ॥3-100-14 रथोऽयं भगवन्देव किमतः कृत्यमस्ति मे । इत्युक्त्वा रथमादाय प्रणम्याग्रे स्थितो हरेः ॥3-100-15 गतेऽथ गरुडे विष्णू रथमारुह्य सत्वरम् । यत्र युद्धं समभवत्तत्र याति स्म केशवः ॥3-100-16 तत्र गत्वा महाराज युध्यतां च महात्मनाम् । पाञ्चजन्यं महाशङ्खं दध्मौ यदुवृषोत्तमः ॥3-100-17 पौण्ड्रोऽथ वासुदेवस्तु kR^ShNaM दृष्ट्वा रणोत्सुकम् । सात्यकिं पृष्ठतः कृत्वा वासुदेवमुपागमत् ॥3-100-18 क्रुद्धोऽथ सात्यकी राजन् वारयामास पौण्ड्रकम् । न गन्तव्यमितो राजन्नेष धर्मः सनातनः ॥3-100-19 जित्वा मां गच्छ राजेन्द्र परं योद्धुं महारणे । क्षत्रियोऽसि महावीर स्थिते मयि रणोत्सुके ॥3-100-20 एष ते गर्वमखिलं नाशयिष्यामि संयुगे । इत्युक्त्वा चाग्रतस्तस्थौ गच्छतो यादवेश्वरः ॥3-100-21 पौण्ड्रस्य शिनिनप्ता तु पश्यतः केशवस्य ह । अवज्ञाय शिनेः पौत्रं कृष्णमेव जगाम ह ॥3-100-22 निर्भर्त्स्य सहसा भूयः सात्यकिः क्रोधमूर्च्छितः । गदया प्राहरत्पौण्ड्रं वासुदेवस्य पश्यतः ॥3-100-23 यथाप्राणं यथायोगं सात्यकिः सत्यविक्रमः । दृष्ट्वाथ भगवानेवं सात्यकिं प्रशशंस ह ॥3-100-24 निवार्य सात्यकिं कृष्णो यथेष्टं क्रियतामसौ । उपारमद्यथायोगं सात्यकिः कृष्णवारितः ॥3-100-25 स ततः पौण्ड्रको राजा वासुदेवमुवाच ह । भो भो यादव गोपाल इदानीं क्व गतो भवान् ॥3-100-26 त्वां द्रष्टुमथ संप्राप्तो वासुदेवोऽस्मि सांप्रतम् । हत्वा त्वां सबलं कृष्ण बलैर्बहुभिरन्वितः ॥3-100-27 अहमेको भविष्यामि वासुदेवो महीतले । यच्चक्रं तव गोविन्द प्रथितं सुप्रभं महत् ॥3-100-28 अनेन तव चक्रेण पीडितोऽस्मि च तद्रणे । चक्रमस्तीति तद्वीर्यं तव माधव सांप्रतम् ॥3-100-29 नशयिष्यामि तत्सर्वं सर्वक्षत्रस्य पश्यतः । शार्ङ्गीति मां विजानीहि न त्वं शार्ङ्गीति सिष्यते ॥3-100-30 शङ्खी चाहं गदी चाहं चक्री चाहं जनार्दन ॥3-100-31 मामेव हि सदा ब्रूयुर्जानन्तो वीर्यशालिनः । आदौ त्वं बलवद्वृद्धान्हत्वा स्त्रीबालकान्बहून् ॥3-100-32 गाश्च हत्वा महागर्वस्तव संप्रति वर्तते । तत्तेऽहं व्यपनेष्यामि यदि तिष्ठसि मत्पुरः ॥3-100-33 शस्त्रं गृहाण गोविन्द यदि योद्धुं व्यवस्थितः । इत्युक्त्वा बाणमादाय तस्थौ पार्श्वे जगत्पतेः ॥3-100-34 एतद्वचनमाकर्ण्य वासुदेवेन भाषितम् । स्मितं कृत्वा हरिः कृष्णो बभाषे पौण्ड्रकं नृपम् ॥3-100-35 कामं वद नृप त्वं हि पातक्यस्मि सदा नृप । गोघाती बालघाती च स्त्रीहन्ता सर्वथा नृप ॥3-100-36 चक्री भव गदी राजञ्छार्ङ्गी च सततं भव । नामधेयं वृथा मह्यं वासुदेवेति च प्रभो ॥3-100-37 शार्ङ्गी चक्री गदी शङ्खीत्येवमादि वृथा मम । किं तु वक्ष्यामि किञ्चित्तु शृणुष्व यदि मन्यसे ॥3-100-38 क्षत्रिया बलिनो ये तु स्थिते मयि जगत्पतौ ॥3-100-38 तथानुब्रुवते त्वां हि जीवत्येव मयि प्रभो । यत्ते चक्रं महाघोरमसुरान्तकरं महत् ॥3-100-39 तत्तुल्यं मम चक्रं तु वृत्ततो न तु वीत्र्यतः । आयुधेष्वथ सर्वत्र शब्दसादृश्यमस्ति ते ॥3-100-40 गोपोऽहं सर्वदा राजन्प्राणिनां प्राणदः सदा । गोप्ता सर्वेषु लोकेषु शास्ता दुष्टस्य सर्वदा ॥3-100-41 कत्थनं सर्वकार्यं हि जित्वा शत्रून्नृपाधम । अजित्वा किं भवान्ब्रूते स्थिते मयि च शस्त्रिणि ॥3-100-42 हत्वा मां ब्रूहि राजेन्द्र यदि शक्तोऽसि पौण्ड्रक । स्थितोऽहं चक्रमाश्रित्य रथी चापी गदासिमान् ॥3-100-43 रथमारुह्य युद्धाय सन्नद्धो भव मानद । इत्युक्त्वा भगवान्विष्णुः सिंहनादं व्यनीनदत् ॥3-100-44 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कृष्णपौण्ड्रकयुद्धे शततमोऽध्यायः