##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 102 Ekalavya Hounded off i-translated by G. Schaufelberger schaufel @ wanadoo.fr January 15 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha द्व्यधिकशततमोऽध्यायः एकलव्यनिर्याणम् वैशम्पायन उवाच निषादेशं ततो रामः शक्त्या वीर्यवतां वरः । आजघान स्तनद्वन्द्वे सिंहनादं व्यनीनदत् ॥3-102-1 ततः क्रुद्धो निषादेशो रामं मत्तं महाबलं । गदया लोकविख्यातो जघान स्तनवक्षसि ॥3-102-2 आहतः स तु तेनाशु बलभद्रो महाबलः । उभाभ्यां चैव रामस्तु कराभ्यां वृष्णिपुङ्गवः ॥3-102-3 गदां गृह्य महाघोरामायान्तीं प्राणहारिणीम् । दुद्रावाथ निषादेशः समुद्रं मकरालयम् ॥3-102-4 धावत्येवं तदा राज्ञि एकलव्ये निषादपे । धावत्येवं च रामोऽपि यत्र यातो निषादपः ॥3-102-5 सागरं स प्रविश्याशु गत्वा योजनपञ्चकम् । भीत एव तदा राजन्नेकलव्यो निषादपः ॥3-102-6 किंचिद्द्वीपान्तरं राजन्प्रविश्य न्यवसत्तदा । ततो रामो निषादेशं जिगाय यदुनन्दनः ॥3-102-7 तां सभां मणिरत्नाढ्यां प्रविवेश हलायुधः । सात्यकिर्युद्धसंसक्तस्तां सभां प्रविवेश ह ॥3-102-8 अन्ये च यादवा राजन्तथायोगमुपस्थिताः । आसीनेषु च सर्वेषु वृष्णिवीरेषु सर्वतः ॥3-102-9 अभिवाद्य यथायोगं वृष्णीन्सर्वाश्च केशवः । उवाच वचनं काले भगवान्देवकीसुतः ॥3-102-10 दृष्टं कैलासशिखरं शङ्करो नीललोहितः । स तु मह्यं यदुवरः प्रीतिमांश्च ददौ वरम् ॥3-102-11 तत्र देवाः समायाता मुनयश्च तपोधनाः । दृष्ट्वा मां शङ्करश्चैव प्रीतः स्तुत्वा समाययौ ॥3-102-12 अत्यद्भुतं मया दृष्टं रात्रौ यादवसत्तमः । पिशाचौ द्वौ महाघोरौ वदन्तौ मामिकां कथाम् ॥3-102-13 मृगयां चक्रतुस्तौ तु चिन्तयन्तौ तु मां सदा । दृष्ट्वा मां तौ तु राजेन्द्राः प्रीतिमन्तौ तपस्विनौ ॥3-102-14 भक्तिनम्रौ महात्मानौ प्रणामं चक्रतुस्तदा । ततोऽहं सर्वथा प्रीतस्तौ नीतौ स्वर्गमुत्तमम् ॥3-102-15 तोषयित्वा महादेवं मया चाद्य समागतम् । वैशम्पायन उवाच ततस्ते वृष्णयः सर्वे देवदेवं शशंसिरे ॥3-102-16 सर्वथा कृतकृत्यास्ते वृष्णयः केशवाश्रयाः । यादवाः सर्व एवैते स्वं स्वं जग्मुर्यथालयम् ॥3-102-17 अभ्यन्तरे जगन्नाथः प्रविश्य हरिरीश्वरः । रुक्मिणीसत्यभामाभ्यामाचचक्षे यथाभवत् ॥3-102-18 ते प्रीते प्रीतियुक्तेन केशवेन समन्विते । एतत्ते सर्वमाख्यातं केशवस्य विचेष्टितम् ॥3-102-19 शशास पृथिवीं कृत्स्नां दुष्टान्हत्वा महाबलान् । नरकं घोरकर्मणं पौण्ड्रकं नृपसत्तमम् ॥3-102-20 हयग्रीवं निशुम्भं च तथा सुन्दोपसुन्दकौ । ररक्ष विप्रान्देवेशो मुनीन्मुनिवरार्चितः ॥3-102-21 विप्रेभ्यश्च ददौ वित्तं गाश्च दत्त्वा स केशवः । अग्निहोत्रं प्रयुञ्जानो ब्राह्मणांश्च सुतर्पयन् ॥3-102-22 मुनींश्च ब्रह्मचर्येण देवान्यज्ञैरनेकधा । स्वधया च पितॄन्सर्वान्प्रीणयन्नेव सर्वदा ॥3-102-23 तस्मिञ्छासति देवेशे राज्यं निष्कण्टकं प्रभो । सुखमेव प्रजाः सर्वा जीवन्ति ब्राह्मणादयः ॥3-102-24 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां पौण्ड्रकवधसमाप्तौ द्व्यधिकशततमोऽध्यायः