##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 107 Hamsa and Dimbhaka in Durvasa Ashrama i-translated by G. Schaufelberger schaufel @ wanadoo.fr January 16 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha सप्ताधिकशततमोऽध्यायः दुर्वासोदर्शनम् वैशम्पायन उवाच जनार्दनश्च धर्मात्मा हंसो डिम्भक एव च । सदः प्रविश्य सत्रस्य नमश्चक्रुर्मुनीश्वरान् ॥3-107-1 तानागतान्महात्मानो मुनयः शिष्यसंयुताः । अर्घ्यपाद्यासनादीनि चक्रुः पूजां प्रयत्नतः ॥3-107-2 तौ नृपौ स च विप्रेन्द्रः सपर्यां प्रतिगृह्य च । प्रीतात्मानो महात्मान आसते ससुखं नृप ॥3-107-3 ततो ःअंसो बभाषे तान्मुनीन्संयतवाञ्नृप । पिता हि नौ मुनिश्रेष्ठा यष्टुमैच्छत्ससाधनम् ॥3-107-4 गन्तव्यं तत्र युष्माभिः सत्रान्ते मुनिसत्तमाः । राजसूयेन यज्ञेन कृत्वा दिग्विजयं वयम् ॥3-107-5 याजयिष्याम हे विप्राः पितरं धार्मिकं नृपम् । आयान्तु तत्र विप्रेन्द्राः सशिष्याः सपरिच्छदाः ॥3-107-6 वयमद्यैव सहितौ दिशो जेष्यामहे वयम् । शक्ता वयमिहैवैतत्कर्तुं सैनिकसञ्चयैः ॥3-107-7 आवयोः पुरतः स्थातुं न शक्ता देवदानवाः । कैलासनिलयाद्देवाद्वरं लब्धाः स्म यत्नतः ॥3-107-8 अजय्यौ शत्रुसङ्घानामस्त्राणि विविधानि च । इत्युक्त्वा विररामैव हंसो मदबलान्वितः ॥3-107-9 मुनय ऊचुः यदि स्यात्तत्र गच्छामो वयं शिष्यैर्नृपोत्तम । आस्महे वान्यथा राजन्नित्यूचुः किलः तापसाः ॥3-107-10 वैशम्पायन उवाच ततो देशान्महाराज गन्तुं निश्चितमानसौ । पुष्करस्योत्तरं तीरं दुर्वासा यत्र तिष्ठति ॥3-107-11 यतयो नियता भूत्वा मन्त्रब्रह्मनिषेविणः । ब्रह्मसूत्रपदे सक्तास्तदर्थालोकतत्पराः ॥107-12 निर्ममा निरहङ्काराः कौपीनाच्छादनव्रताः । तमात्मानं जगद्योनिं विष्णुं विश्वेश्वरं विभुम् ॥3-107-13 ब्रह्मरूपं शुभं शान्तमक्षरं सर्वतोमुखम् । वेदान्तमूर्तिमव्यक्तमनन्तं शाश्वतं शिवम् ॥3-107-14 नित्ययुक्तं विरूपाक्षं भूताधारमनामयम् । ध्यायन्तं सर्वदा देवं मनसा सर्वतोमुखम् ॥3-107-15 दुर्वाससा सदोपास्यं वेदान्तैकरसं गुरुम् । तर्कनिश्चिततत्त्वार्था ज्ञाननिर्मलचेतसः ॥3-107-16 हंसाः परमहंसाश्च शिष्या दुर्वाससः प्रभो । गत्वा तत्र महात्मानौ तौ दृष्ट्वा तूर्ध्वरेतसम् ॥3-107-17 दुर्वाससं महाबुद्धिं विचिन्वानं परं पदम् । क्रुद्धो यदि स दुर्वासा दग्धुं लोकानिमान्क्षमः ॥3-107-18 देवा अपि च यं द्रष्टुं क्रुद्धं वै न क्षमाः सदा । रोषमूर्तिः सदा यस्तु रुद्रात्मा विश्वरूपधृक् ॥3-107-19 रक्तकौपीनवसनो हंसः परम एव च । दृष्ट्वैनं च तयोरेवं बुद्धिरासीन्महामते ॥3-107-20 को नामासौ महाभूतः काषायी वर्णवित्तमः । कश्चायमाश्रमो नाम विहाय च गृहाश्रमम् ॥3-107-21 गृहस्थ एव धर्मात्मा गृहस्थो धर्मवित्तमः । गृहस्थो धर्मरूपस्तु गृहस्थो वर्ण एव च ॥3-107-22 गृहस्थश्च सदा माता प्राणिनां जीविनं सदा । तं विनान्येन रूपेण वर्तते योऽति मूर्खवत् ॥3-107-23 उन्मत्तोऽयं विरूपोऽयमथ वा मूर्ख एव च । ध्यायन्निव सदा चायमास्ते वञ्चयितापि वा ॥3-107-24 किमेते प्राकृतज्ञाना ध्यायन्त इति किञ्चन । वयमेतान्दुरारोहानाश्रमानन्तरकल्पकान् ॥3-107-25 स्थापयिष्यामहे सर्वान्मन्दबुद्धीनिमान्गृहे । बलादेव द्विजानेतान्मूढविज्ञानतत्परान् ॥3-107-26 असद्ग्राहगृहीतांश्च बालिशान्दुर्मतीनिमान् । एषां शास्ता च को मूढो न विप्रो वयमत्र ह ॥3-107-27 धर्म्ये वर्त्मनि संस्थाप्य पुनर्यास्याव निर्वृतौ । इति सञ्चिन्त्य तौ वीरौ विप्रेण सहितौ नृप ॥3-107-28 जनार्दनेन राजानौ मोहाद्भाग्यक्षयान्नृप । समीपं तस्य राजेन्द्र यतेः संयतचेतसः ॥3-107-29 गत्वा च प्रोचतुरुभौ दुर्वाससमतीन्द्रियम् । यतींश्च नियतान्क्रुद्धौ राजानौ राजसत्तम ॥3-107-30 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने सप्ताधिकशततमोऽध्यायः