##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 108 Hamsa and Dimbhaka abuse Durvasa i-translated by G. Schaufelberger schaufel @ wanadoo.fr January 18 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- अथाष्टाधिकशततमोऽध्यायः संन्यासधर्मनिन्दा वैशम्पायन उवाच ज्ञानलेशाद्विहीनात्मन्किं ते व्यवसितं द्विज । कश्चायमाश्रमो विप्र भवता यः समाश्रितः ॥3-108-1 गृहमेधं परित्यज्य किं त्वया साधितं पदम् । दम्भ एव भवान्व्यक्तं शङ्के नास्त्यत्र कारणम् ॥3-108-2 लोकांश्चेमान्सदा मूढ नाशयिष्यसि निर्वृतः । एतान्सर्वान्विनेतासि नरके पातयिष्यसि ॥3-108-3 स्वयं नष्टः परान्मूर्ख नाशयिष्यसि यत्नतः । अहो शास्ता कथं नास्ति तव मन्दमतेर्द्विज ॥3-108-4 सर्वथा त्वद्विनेता च पापो नास्त्यत्र संशयः । त्यक्त्वेममाश्रमं विप्र गृही भव यतात्मवान् ॥3-108-5 पञ्च यज्ञान्सदा विप्र कुरु यत्नपरो भव । ततः स्वर्गं परं गत्वा स्वर्गे हि सुमहत्सुखम् ॥3-108-6 एष श्रेयः पथो विप्र जीविते चेत्स्पृहा तव । इत्युक्तवन्तौ धर्मात्मा श्रुत्वा विप्रो जनार्दनः ॥3-108-7 उवाच च यतिं दृष्ट्वा प्रणम्यासौ सुनीतवत् । मा ब्रूतमीदृशं वाक्यं राजानौ मन्दतेजसौ ॥3-108-8 अश्राव्यमीदृशं घोरं लोकयोरुभयोरपि । को वक्तुमीशो मन्दात्मा यदि जीवेत्सबान्धवः ॥3-108-9 सर्वथा काल एवायं युवयोर्मन्दचेतसोः । समाप्त आयुशः शेषो ब्रह्मदण्डहतौ युवाम् ॥3-108-10 एते हि यतयः शुद्धा ज्ञानदीपितचेतसः । ज्ञानाग्निदग्धकर्माणः प्राणान्प्राणेषु जुह्वति ॥3-108-11 ऋते वामीदृशं वाक्यं कः समर्थो ह्यनुब्रुवन् । सर्वथा ज्ञातमस्माभिः समाप्तमिह जीवितम् ॥3-108-12 चत्वार आश्रमाः पूर्वमृषिभिर्विहिता नृपौ । ब्रह्मचरी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ॥3-108-13 तेषामग्रश्चतुर्थोऽयमाश्रमे भिक्षुकः स्मृतः । आस्ते तस्मिन्महाबुद्धिः स हि पुण्यतरः स्मृतः ॥3-108-14 नोपासिता भवद्भ्यां च वृद्धः सम्यग्विनीतवत् । ज्ञानं नाप्तं तपस्विभ्यस्तथा चैवं वदेत कः ॥3-108-15 अश्राव्यमीदृशं घोरं मया प्राणभृता नृप । किं करिष्यामि मन्दात्मन्मित्रत्वाद्भवतो नृप ॥3-108-16 ज्ञानं यदाप्तं भवता गुरुभ्य- स्तदत्र दुःखाय हि केवलं नृप । ज्ञानं हि धर्मप्रभवं यथेष्टं बलाद्विपापस्य विधातृरूपम् ॥3-108-17 युवां विहाय यास्ये वा पतेयं वा शिलातलम् । पिबेयं वा विषं घोरं पतेयं वा महोर्मिषु ॥3-108-18 आत्मानं वात्र संत्यक्ष्ये पश्यतां शृण्वतां पुनः । इत्युक्त्वा विललापैवं म ब्रूतमिति तौ वदन् ॥3-108-19 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां हंसडिम्भकोपाख्याने अष्टाधिकशततमोऽध्यायः