##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 109 Durvasa Chides Hamsa and Dimbhaka i-translated by G. Schaufelberger schaufel @ wanadoo.fr January 18 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha नवाधिकशततमोऽध्यायः दुर्वाससो भाषणम् वैशम्पायन उवाच ततः क्रुद्धोऽथ दुर्वासा दक्षन्निव तयोरसून् । ekenAkSNAtha दुर्वासा रौद्रेणाग्नियुजा सदा ॥3-109-1 पश्यंस्तौ च दुरात्मानौ रोषव्याकुलितेन्द्रियः । कुर्वन्निव तदा लोकान्भस्मभूतानिमान्नृप ॥3-109-2 ब्राह्मणं चक्षुषा पश्यन्सौम्येनान्येन केवलम् । उवाच वचनं राजन्ध्वंसत ध्वंसतेति च ॥3-109-3 इतो गच्छत राजानौ किं विलम्बत मा चिरम् । न वां वचनसंभूतं रोषं धारयितुं क्षमे ॥3-109-4 अन्यथा वो महीपालान्सर्वान्दग्धुमहं क्षमः । किमतः साहसं वक्तुं कश्च शक्नोति मत्पुरः ॥3-109-5 दर्पं वा लोकविख्यातः शङ्खचक्रगदाधरः । व्यपनेष्यति मन्दज्ञौ किं वो वक्ष्यामि सांप्रतम् ॥3-109-6 तत उत्थाय धर्मात्मा गन्तुमैच्छद्यतीश्वरः । ततो निषेद्धुं हंसस्तं यतते स्म यतीश्वरं |||3-109-7 तस्य बाहुं समादाय हम्सो नृपवरोत्तमः । कौपीनं चिच्छेदे क्रूरः कृतान्त इव सत्तम ॥3-109-8 यथयोऽन्ये पलायन्ति दिशो दश विचेतसः । कष्टं हेति वदन्विप्रो मित्रभावाज्जनार्दनः ॥3-109-9 न्यवारयद्यथाशक्ति किमिदं साहसं त्विति । दुर्वासाः सत्यधर्मस्तु हन्तुमीशोऽपि तं ततः ॥3-109-10 मन्दं मन्दमुवाचेदं हंसं डिम्भकमेव च । शापेनाहं समर्थोऽपि हन्तुं राजकुलाधमौ ॥3-109-11 तथापि न करोम्यन्तं यतयो ह्यत्र ते वयम् । यो हि देवो जगन्नाथः केशवो यादवेश्वरः ॥3-109-12 शङ्खचक्रगदापाणिर्गर्वं वां व्यपनेष्यति । लोके तस्मिन्यदुश्रेष्ठं रक्षत्येवं जगत्पतौ ॥3-109-13 युवयोः सर्वथा जीवः सज्जीव इति मे मतिः । जरासन्धोऽपि वां बन्धुः स च वक्तुं न चेच्छति ॥3-109-14 ईदृशं लोकविद्विष्टं स हि धर्मपथे सदा । एतावता स वां बन्धुर्न हि भूयो भविष्यति ॥3-109-15 विद्वेषो ह्यस्तु वां तस्य मागधस्य महीपतेः । श्रुत्वेदं घोररूपं तु स हि बन्धुः सहेत चेत् ॥3-109-16 धर्मनाशो भवेत्तस्य नात्र कार्या विचारणा । इत्युक्त्वा गच्छ गच्छेति हंसं प्राह पुनः पुनः ॥3-109-17 जनार्दनमुवाचेदं दुर्वासा यतिसत्तमः । स्वस्त्यस्तु तव विप्रेन्द्र भक्तिरस्तु जनार्दने ॥3-109-18 सङ्गतिस्तव तस्यास्तु शङ्खचक्रगदाभृतः । अद्य श्वो वा परश्वो वा साधुरेव सदा भवान् ॥3-109-19 न हि साधोर्विनाशोऽस्ति लोकयोरुभयोरपि । गच्छ सर्वं पितुर्ब्रूहि ज्ञात्वा वृत्तं यथाखिलम् ॥3-109-20 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने दुर्वासोभाषणे नवाधिकशततमोऽध्यायः