##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 109 Durvasa  Chides  Hamsa  and  Dimbhaka
i-translated by G. Schaufelberger schaufel @ wanadoo.fr
January 18 2009##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ नवाधिकशततमोऽध्यायः
दुर्वाससो भाषणम्


वैशम्पायन उवाच

ततः क्रुद्धोऽथ दुर्वासा दक्षन्निव तयोरसून् ।
ekenAkSNAtha दुर्वासा रौद्रेणाग्नियुजा सदा ॥3-109-1
पश्यंस्तौ च दुरात्मानौ रोषव्याकुलितेन्द्रियः ।
कुर्वन्निव तदा लोकान्भस्मभूतानिमान्नृप ॥3-109-2
ब्राह्मणं चक्षुषा पश्यन्सौम्येनान्येन केवलम् ।
उवाच वचनं राजन्ध्वंसत ध्वंसतेति च ॥3-109-3
इतो गच्छत राजानौ किं विलम्बत मा चिरम् ।
न वां वचनसंभूतं रोषं धारयितुं क्षमे ॥3-109-4
अन्यथा वो महीपालान्सर्वान्दग्धुमहं क्षमः ।
किमतः साहसं वक्तुं कश्च शक्नोति मत्पुरः ॥3-109-5
दर्पं वा लोकविख्यातः शङ्खचक्रगदाधरः ।
व्यपनेष्यति मन्दज्ञौ किं वो वक्ष्यामि सांप्रतम् ॥3-109-6
तत उत्थाय धर्मात्मा गन्तुमैच्छद्यतीश्वरः ।
ततो निषेद्धुं हंसस्तं यतते स्म यतीश्वरं |||3-109-7
तस्य बाहुं समादाय हम्सो नृपवरोत्तमः ।
कौपीनं चिच्छेदे क्रूरः कृतान्त इव सत्तम ॥3-109-8
यथयोऽन्ये पलायन्ति दिशो दश विचेतसः ।
कष्टं हेति वदन्विप्रो मित्रभावाज्जनार्दनः ॥3-109-9
न्यवारयद्यथाशक्ति किमिदं साहसं त्विति ।
दुर्वासाः सत्यधर्मस्तु हन्तुमीशोऽपि तं ततः ॥3-109-10
मन्दं मन्दमुवाचेदं हंसं डिम्भकमेव च ।
शापेनाहं समर्थोऽपि हन्तुं राजकुलाधमौ ॥3-109-11
तथापि न करोम्यन्तं यतयो ह्यत्र ते वयम् ।
यो हि देवो जगन्नाथः केशवो यादवेश्वरः ॥3-109-12
शङ्खचक्रगदापाणिर्गर्वं वां व्यपनेष्यति ।
लोके तस्मिन्यदुश्रेष्ठं रक्षत्येवं जगत्पतौ ॥3-109-13
युवयोः सर्वथा जीवः सज्जीव इति मे मतिः ।
जरासन्धोऽपि वां बन्धुः स च वक्तुं न चेच्छति ॥3-109-14
ईदृशं लोकविद्विष्टं स हि धर्मपथे सदा ।
एतावता स वां बन्धुर्न हि भूयो भविष्यति ॥3-109-15
विद्वेषो ह्यस्तु वां तस्य मागधस्य महीपतेः ।
श्रुत्वेदं घोररूपं तु स हि बन्धुः सहेत चेत् ॥3-109-16 
धर्मनाशो भवेत्तस्य नात्र कार्या विचारणा ।
इत्युक्त्वा गच्छ गच्छेति हंसं प्राह पुनः पुनः ॥3-109-17
जनार्दनमुवाचेदं दुर्वासा यतिसत्तमः ।
स्वस्त्यस्तु तव विप्रेन्द्र भक्तिरस्तु जनार्दने ॥3-109-18
सङ्गतिस्तव तस्यास्तु शङ्खचक्रगदाभृतः ।
अद्य श्वो वा परश्वो वा साधुरेव सदा भवान् ॥3-109-19
न हि साधोर्विनाशोऽस्ति लोकयोरुभयोरपि ।
गच्छ सर्वं पितुर्ब्रूहि ज्ञात्वा वृत्तं यथाखिलम् ॥3-109-20

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
हंसडिम्भकोपाख्याने दुर्वासोभाषणे
नवाधिकशततमोऽध्यायः