##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 11 Durvasa complains to Krishna i-translated by G. Schaufelberger schaufel @ wanadoo.fr January 20 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- अथैकादशाधिकशततमोऽध्यायः श्रीकृष्णं प्रति दुर्वाससो वाक्यम् वैशम्पायन उवाच अथ सर्वेश्वरो विष्णुः पद्मकिंजल्कलोचनः । श्यामः पीताम्बरः श्रीमान्प्रलम्बाम्बरभूषणः ॥3-111-1 किरीटी श्रीपतिः कृष्णो नीलकुञ्चितमूर्धजः । अव्यक्तः शाश्वतो देवः सकलो निष्कलः शिवः ॥3-111-2 क्रीडाविहारोपगतः कदाचिदभवद्धरिः । कुमारैरपरैः सार्धं सात्यकिप्रमुखैर्नृप ॥3-111-3 गोलक्रीडां सुधर्माया मध्ये यादवसत्तमः । चकार प्रियकृत्कृष्णो युयुधानेन केशवः ॥3-111-4 ममायं प्रथमो गोलस्तव पश्चाद्भविष्यति । इति ब्रुवंस्तदा विष्णुः सात्यकिं कमलेक्षणः ॥3-111-5 पार्श्वस्था यादवास्तस्य वसुदेवपुरोगमाः । उद्धवप्रमुखा राजन्नासेदुः क्वचिदत्र वै ॥3-111-6 अन्यव्यापाररहितो भूतात्मा भूतभावनः । विजहार यथा रामः सुग्रीवेण पुरा नृप॥3-111-7 मध्यंदिने महाविष्णुः शैनेयेन सहाच्युतः । विक्रीड्य सुचिरं कृष्ण उपारंसीत्स यादवः ॥3-111-8 द्वास्थेन वारिताः पूर्वं द्वार्येव च समास्थिताः । इदमन्तरमित्येव विविशुस्तां सभां नृप ॥3-111-9 यतयो दीर्घतपसः पुरस्कृत्य तपोधनम् । दुर्वाससं सुमनसो ददृशुर्यादवेश्वरम् ॥3-111-10 गोलक्रीडासमासक्तं करसंस्थितगोलकम् । पद्मपत्रविशालाक्षं विष्णुं तं सात्यकिं हरिम् ॥3-111-11 एकेनाक्ष्णा ह्लादयन्तं परेणान्येन गोलकम् । यतयश्च महाराज प्रत्यदृश्यन्त तत्पुरः ॥3-111-12 वृष्णिपः पुण्डरीकाक्षः सात्यकिर्बलभद्रकः । वसुदेवस्तथाक्रूर उग्रसेनस्तथा नृप ॥3-111-13 अन्ये च यादवाः सर्वे संभ्रमं प्रतिपेदिरे । इदं किमिदमित्येवं व्याशङ्कमनसोऽभवन् ॥3-111-14 पृष्ठतोऽप्यनुगच्छन्ति दिधक्षन्तं जगत्त्रयम् । अर्धकौपीनवसनं स्मरन्तं कमपि द्विजम् ॥3-111-15 अन्तस्तापसमायुक्तं छिन्नदण्डधरं यतिम् । अन्तर्ज्वलन्तं रोषेण हंसासादितकल्मषम् ॥3-111-16 नेत्रोत्थितमहावह्निं प्रेक्षन्तं यादवेश्वरम् । दुर्वाससं ते ददृशुर्भीता यादवसत्तमाः ॥3-111-17 किंकरिष्यत्यसौ क्रुद्धः किं वा वक्ष्यति नः प्रभुः । इति प्राञ्जलयः सर्वे यादवाः प्रतिपेदिरे ॥3-111-18 इदमासनमित्येवं किंचिदूचुश्च वृष्णयः । ततः कृष्णो हृषीकेषः किंचिदुत्प्लुत्य तत्पुरः ॥3-111-19 इदमासनमित्येवं स्थीयतामिह निर्वृतः । अहमद्य स्थितो विप्र किंकरोऽस्मीति चाब्रवीत् ॥3-111-20 ततः किंचिदिवासीन आसने यतिविग्रहः । आसने संस्थिते तस्मिन्यतयो वीतमत्सराः ॥3-111-21 आसनानि यथायोगं भेजिरे निर्वृताः किल । अर्घ्यादिसमुदाचारं चक्रे कृष्णः किरीटभृत् ॥3-111-22 आह भूयो हृषीकेशो यातिं दुर्वाससं प्रभुं । किमर्थं ब्रूहि विप्रेन्द्र अस्मिन्प्रत्यागमो हि वः ॥3-111-23 दृष्टं वा ह्यथ वा किंचित्कारणं चास्ति वो महत् । संन्यासिनो द्विजश्रेष्ठा यूयं विगतकल्मषाः ॥3-111-24 निःस्पृहाश्च सदा यूयमस्मत्तो द्विजपुङ्गवाः । प्रार्थ्यं नाम न चैवास्ति स्पृहा नैवास्ति वो यतः ॥3-111-25 स्पृहाप्रेरितकर्माणः क्षत्रियान्यान्ति सुव्रताः । निरूप्यमाणमस्माभिर्विप्र किंचिन्न दृश्यते ॥3-111-26 न जाने कारणं ब्रह्मन्युष्मदागमनं प्रति । एतावता चानुमेयं किंचित्कारणमस्ति वै ॥3-111-27 तद्ब्रूहि यदि विद्येत त्वत्तो ज्ञास्यामहे वयम् । इत्युक्तवति देवेशे चक्रपाणौ जनार्दने ॥3-111-28 तस्यापि राजन्विप्रस्य भूयः कोपो महानभूत् । तस्मादभ्यधिकः पूर्वात्कोपः संजायते महान् ॥3-111-29 दिधक्षन्निव लोकांस्त्रीन्भक्षयन्निव पश्यतः । रोषरक्तेक्षणः क्रुद्धो हसन्निव दहन्निव ॥3-111-30 उवाच वचनं विष्णुं दुर्वासाः क्रोद्धमूर्च्छितः । न जाने इति कस्मात्त्वं ब्रूषे नो यादवेश्वर ॥3-111-31 जानामि त्वां महादेवं वञ्चयन्निव भाषसे । पुरातना वयं विष्णो पूर्ववृत्तान्तवेदिनः ॥3-111-32 यथा हि देवदेवोऽसि मायामानुषदेहवान् । निगूहसे प्रभुरतः कस्मान्नो जगतीपते ॥3-111-33 सोऽसि ब्रह्मविदां मूर्तिस्तवैतत् परमं पदम् । यदभ्यर्च्य पुरा ब्रह्मा यच्च ज्ञाता वयं पुरा ॥3-111-34 यतो विश्वमिदं भूतं तदेतत्परमं पदम् । यच्च स्थूलं विजानन्ति पुरा तत्त्वेन चेतसा ॥3-111-35 पुराविदोऽथ विश्वेश तदेतत्परमं वपुः । कर्मणा प्राप्यते यत्तु यत्स्मृत्वा निर्वृता वयम् ॥3-111-36 प्रत्यक्षमपि यद्रूपं नैव जानन्ति मानुषाः । न हि मूढधियो देव न वयं तादृशा हरे ॥3-111-37 न जाने इति यद्ब्रूषे किमतः साहसं वचः । ये हि मूलं विजानन्ति तेषां तु प्रविवेचनम् ॥3-111-38 कुर्वतः किं फलं देव तव केशिनिषूदन । वेदान्ते प्रथितं तेजस्तव चेदं विचार्यते ॥3-111-39 ये च विज्ञानतृप्तास्तु योगिनो वीतकल्मषाः । पश्यन्ति हृत्सरोजेऽपि तदेवेदं वपुः प्रभो ॥3-111-40 वेदैर्यद्गीयते तेजो ब्रह्मेति प्रतिपाद्य वै । तदेवेदं विजानेऽहं रूपमैश्वरमेव च |3-111-41 वैष्णवं परमं तेज इति वेदेषु पठ्यते । अवगच्छाम्यहं विष्णो तदेवेदं वपुस्तव ॥3-111-42 य ओमित्युच्यते शब्दो यस्य वागिति गीयते । स एवासि प्रभो विष्णो न जाने इति मा वद ॥3-111-43 परोक्षं यदि किंचित्स्यात्तव वक्तुं प्रयुज्यते । न जाने इति गोविन्द मा वादीः साहसं हरे ॥3-111-44 विश्वं यदा प्रादुरासीद्यस्मिँल्लीनं क्षये सति । इदं तदैश्वरं तेजस्त्ववगच्छामि केशव ॥3-111-45 कर्ता त्वं भूतभव्येश प्रतिभासि सदा हृदि । यद्यद्रूपं स्मरेन्नित्यं तत्तदेवासि मे हृदि ॥3-111-46 वायुरेव यदा विष्णुरिति मे धीयते मतिः । तदा तद्रूपमेवासि हृन्मध्ये संस्थितो विभो ॥3-111-47 आकाशो विष्णुरित्येव कदाचिद्धीयते मतिः । तदा तद्रूपमेवासि हृन्मध्ये संस्थितो विभो ॥3-111-48 पृथिवी विष्णुरित्येतत्कदाचिद्धीयते मतिः । तदा पार्थिवरूपस्त्वं प्रतिभासि सादा मम ॥3-111-49 रसोऽग्रं देव इत्येव कदाचिच्चिन्त्यते मया । तदा रसात्मान विष्णो हृन्मध्ये संस्थितो विभो ॥3-111-50 यदा त्वं तेज इत्येवं स्मर्ता स्यां पुरुषोत्तम । तदा तद्रूपसंपन्नः प्रतिभासि सदा hR^di ॥3-111-51 चन्द्रमा हरिरित्येवं तदा चान्द्रमसं वपुः । निरीक्ष्य चक्षुषा देव ततः प्रीतोऽस्मि केशव ॥3-111-52 यदा सौरं वपुरिति स्मर्ता स्यां जगतीपते । तदा तद्भावनायोगात्सूर्य एव विराजसे ॥3-111-53 तस्मात्सर्वं त्वमेवासि निश्चिता मतिरीदृशी । अतो न जानेऽहमिति वक्तुं नेशो जनार्दन ॥3-111-54 इत्यर्थे संस्थितो विष्णो पीडां नो नैव चिन्त्यसे । अत्यन्तदुःखिता विष्णो वयं त्वामनुसंस्थिताः ॥3-111-55 ईदृशीयमवस्था नो नैतां स्मरसि केशव । एतत्पुनर्भाग्यमतो नष्टमित्येव चिन्तये ॥3-111-56 मन्दभाग्या वयं विष्णो यतो नो न स्मरेः प्रभो । कौचित्क्षत्रियदायादौ गिरीशवरगर्वितौ ॥3-111-57 नाम्ना हंसडिम्भकौ च बाधेते नो जनार्दन । गार्हस्थ्यं हि सदा श्रेयो वदन्ताविति केशव ॥3-111-58 इतस्ततश्च धावन्तौ वदन्तौ बहु किल्बिषम् । अयुक्तं बहु भाषन्तौ धर्षयन्तौ च नः सदा ॥3-111-59 इदमन्यत्कृतं देव असह्यं पापमुच्यते । पश्येदं बहुधा देव भिन्नं भिन्नं सहस्रशः ॥3-111-60 शिक्यं च दारवं पात्रं द्विदलान्वेणुकान्बहून् । इदमप्यपरं पश्य तयोः साहसचेष्टितम् ॥3-111-61 कौपीनं बहुधा छिन्नं तदस्माकं महद्धनम् । कृतं कपालमात्रेण कमण्डलु जगत्प्रभो ॥3-111-62 त्वं तु नो रक्षसे नित्यं क्षात्रं वै व्रतमास्थितः । चित्रं चित्रमिदं देव रक्षस्यसि सदानिशम् ॥3-111-63 किं करिष्यामि मन्दात्मा मन्दभाग्या वयं विभो । किन्नः शरणमद्यैव तद्ब्रूहि जगतां पते ॥3-111-64 जीवन्तौ तौ यदि स्यातां नष्टा लोका इमे त्रयः । न विप्रा न च राजनो न वैश्या न च पादजाः ॥3-111-65 अत्यन्तबलिनौ मत्तौ तीक्ष्णदण्डधरौ नृप । ते तयोः पुरतः स्थातुं शक्ता देवाः सवासवाः ॥3-111-66 न च भीष्मो न वा राजा बाह्लीको भीमविक्रमः । यो हि वीरो जरासन्धः क्षत्रियाणां भयंकरः ॥3-111-67 नैव च प्रायशः स्थातुं गिरीशवरदर्पिणोः । तयोः कृष्ण हरे शक्तो नित्यमप्रतिसङ्गिनोः ॥3-111-68 तस्मात्त्वं जहि तौ वीरौ रक्ष लोकानिमान्प्रभो । अन्यथा रक्षसीत्येवं व्यर्थः शब्दोऽत्र जायते ॥3-111-69 बहुनात्र किमुक्तेन रक्ष रक्ष जगत्त्रयम् । इत्युक्त्वा विररामैव दुर्वासाः क्रोद्धमूर्च्छितः ॥3-11-70 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने दुर्वासःसमागमे एकादशाधिकशततमोऽध्यायः