##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 113 Hamsa and Dimbhaka intent on Rajasuya i-translated by G. Schaufelberger schaufel @ wanadoo.fr January 23 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha त्रयोदशाधिकशततमोऽध्यायः हंसडिम्भकयोर्दूतप्रेषणम् वैशम्पायन उवाच दुर्वासास्त्वथ तत्रैव नारदेन महात्मना । चिन्तयन्ब्रह्मणस्तत्त्वं विजहार यथासुखम् ॥3-113-1 भगवानपि गोविन्दस्तयोर्वासममन्यत । ततस्तौ हंसडिम्भकौ तस्मिन्काले महीपतिम् ॥3-113-2 ब्रह्मदत्तं महीपालं पितरं वीर्यशालिनम् । प्रावोचतामिदं वाक्यं समन्ताज्जनसंसदि ॥3-113-3 राजसूयं महायज्ञं पितः कुरु सुयत्नतः । अस्मिन्मासि नृपश्रेष्ठ यतावो यज्ञसिद्धये ॥3-113-4 आवां तेऽद्य महाराज दिशां विजयतत्परौ । यतिष्यावो बलैः सार्धं गजैरश्वै रथैरपि ॥3-113-5 संभारा यज्ञसिद्ध्यर्थमानेतव्या नृपोत्तम । तथेति स महाबाहो ब्रह्मदत्तोऽब्रवीत्तदा ॥3-113-6 जनार्दनस्तु विप्रेन्द्रो दृष्ट्वा साहसतत्परौ । अशक्यमिति मन्वानो वयस्यं हंसमब्रवीत् ॥3-113-7 शृणु हंस वचो मह्यं श्रुत्वा निश्चित्य वीर्यवान् । आयुष्मान्साहसं कर्तुमुद्यतोऽसि नृपोत्तम ॥3-113-8 स्थिते भीष्मे जरासंधे बाह्लिके च नृपोत्तमे । किं च वीरेषु सर्वेषु यादवेषु नृपोत्तम ॥3-113-9 भीष्मो हि बलवान्वृद्धः सत्यसन्धो जितेन्द्रियः । त्रिःसप्तकृत्वः पृथिवीं यो जिगाय भृगूत्तमः ॥3-113-10 तं युद्धे जितवान्भीष्मः सर्वक्षत्रस्य पश्यतः । जरासंधस्य यद्वीर्यं तद्भवान्वेत्ति संयुगे ॥3-113-11 वृष्णिवीरास्तु ते सर्वे कृतास्त्रा युद्धदुर्मदाः । तत्र kR^iSHNo हृषीकेशो जितशत्रुः कृती सदा ॥3-113-12 जरासन्धेन सहितः सदा युद्धे जितश्रमः । प्रमुखे तस्य न स्थातुं शक्तो जीवन्नृपोत्तमः ॥3-113-13 बलभद्रस्तथा मत्तः क्रुद्धो यदि भवेद्बली । लोकानिमान्समाहर्तुं शक्नोतीति मतिर्मम ॥3-113-14 तथा च सात्यकिर्वीरः शक्तो जेतुं रणे रिपून् । तथान्ये यादवाः सर्वे कृष्णमाश्रित्य दंशितः ॥3-113-15 अस्माभिश्च कृतः पूर्वं विरोधो यतिभिः सह । दुर्वासा यतिभिः सार्धं गतो द्रष्टुं स केशवम् ॥3-113-16 इति श्रुतं नृपश्रेष्ठ ब्राह्मनाद्भोक्तुमागतात् । तथा सति यथा सिद्ध्येत्तथा चिन्त्यं च मन्त्रिभिः ॥3-113-17 ततः पश्चाद्विधास्यामो राजसूयं महाक्रतुं । हंस उवाच को नाम भीष्मो मन्दात्मा वृद्धो हीनबलः सदा ॥3-113-18 आवयोः पुरतः स्थातुं शक्तः स किल वृद्धकः । यादवा इति चित्रं नः शक्ताः स्थातुं रणे द्विज ॥3-113-19 कश्च कृष्णः पुरः स्थातुं बलदेवश्च मत्तकः । शैनेयश्चापि विप्रेन्द्र स्थातुं न इति चिन्तय ॥3-113-20 जरासंधस्तु धर्मात्मा बन्धुरेव सदा मम । गच्छ विप्र यदुश्रेष्ठं ब्रूहि मद्वचनात्त्वरन् ॥3-113-21 दीयतां करसर्वस्वं यज्ञार्थं सुन्दरं बहु । लवणानि बहून्यद्य गृह्य केशव मा चिरम् ॥3-113-22 आगच्छ त्वरितं कृष्ण न ते कार्यं विलम्बनम् । ईति ब्रूहि यदुश्रेष्ठं याहि त्वरितविक्रमः ॥3-113-23 न ब्रूयाश्चोत्तरं विप्र शपेयं त्वां प्रियोऽसि मे । मित्रभावादिदं ब्रूहि पश्यामि त्वां पुनः पुनः ॥3-113-24 इति सञ्चोदितो विप्रो नोत्तरं प्रत्यभाषत । मित्रभावात्तथा राजन्स्नेहाच्च जनमेजय ॥3-113-25 जनार्दनस्तु धर्मात्मा नित्यं गन्तुं समुद्यतः । अद्य श्वो वा परश्वो वा गच्छामीति यतेत सः ॥3-113-26 देवं द्रष्टुं जगद्योनिं शङ्खचक्रगदाधरम् । एक एव च धर्मात्मा हयमारुह्य सत्वरम् ॥3-113-27 प्रातरेव जगामाशु द्रष्टुं द्वारवतीं द्विजः । हरिं k^iShNaM हृषीकेशं मनसा संस्मरन्द्विजः ॥3-113-28 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने त्रयोदशाधिकशततमोऽध्यायः