##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 114 i-translated by G. Schaufelberger schaufel @ wanadoo.fr January 23 2009## If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha चतुर्दशाधिकशततमोऽध्यायः जनार्दनाख्यदूतस्य द्वारवतीप्रयाणम् वैशम्पायन उवाच ततः प्रायाद्धरिं विष्णुं ब्राह्मणो ब्रह्मवित्तमः । हयेनैकेन राजेन्द्र त्वरितं स ययौ नृप ॥3-114-1 यथा निदाघसमये सूर्यांशुपरिपीडितः । पान्थो याति जलं दृष्ट्वा त्वरितं तत्पिपासया ॥3-114-2 धावत्येव तथा विप्रो हरिं द्रष्टुं जनार्दनः । गच्छन्स चिन्तयामास चोदयन्हयमुत्तमम् ॥3-114-3 हंस एव विप्रो मह्यं कुर्यात्प्रियहितं मम । तथा हि प्रेषितस्तेन हरिं पश्याम्यहं प्रभुम् ॥3-114-4 अहमेव सदा धन्यो मत्तो ह्यभ्यधिको न हि । यतो द्रक्ष्याम्यहं विष्णुं वसन्तं द्वारकापुरे ॥3-114-5 सा हि मे जननी धन्या हरिं दृष्ट्वा पुनर्गतम् । कृतार्थं सर्वदा देवी द्रक्षत्येषा मनस्विनी ॥3-114-6 मुखमुन्निद्रहेमाब्जकिञ्जल्कसदृशप्रभम् । द्रक्ष्यामि देवदेवस्य चक्रिणः शार्ङ्गधन्वनः ॥3-114-7 वपुर्द्रक्ष्याम्यहं विष्णोर्नीलोत्पलदलच्छविः । शाङ्खचक्रगदाशार्ङ्गवनमालाविभूषितम् ॥3-114-8 नेत्रे ते देवदेव्स्य पद्मकिञ्जल्कसप्रभे । पश्याम्यहमदीनात्मा नष्टदुःखोऽस्मि निर्वृतः ॥3-114-9 अपि द्रक्ष्यति योगात्मा सौम्येनैव स्वचक्षुषा । अपि वा मत्प्रियं ब्रूयात्स्वस्ति चेति च वा वदेत् ॥3-114-10 द्रक्ष्यामि चक्रिणो वर्ष्म ततस्त्रैलोक्यसन्निभम् । पादाब्जं चक्रिणो द्रष्टुं त्वरत्येव च मे मनः ॥3-114-11 वक्षःस्थलं सदा विष्णोः स्फुरद्रत्नप्रभायुतम् । पश्यन्निव च गच्छामि स्मरंश्चानिशमीश्वरम् ॥3-114-12 पीतकौशेयवसनं लम्बहारविभूषितम् । ईषत्स्मिताधरं विष्णुं पश्यामि च पुनः पुनः ॥3-114-13 स्मरतश्च हरे रूपं रोहमर्षोऽयमीदृशः । गच्छतश्च पुरो भाति शाङ्खचक्रगदासिमान् ॥3-114-14 यातीव च पुरे भाति मह्यं देवो जगद्गुरुः । एषोऽयमिति मे वक्तुं जिह्वा प्रस्फुरतीव तं ॥3-114-15 इदं दुःखतरं मन्ये करं देहीति मद्वचः । इदं तत्साहसं मन्ये तद्वचस्तस्य भूपतेः ॥3-114-16 हंसस्य करदो विष्णुस्तदाज्ञापरिचारकः । तस्य सर्वम् पुरो गत्वा वक्ताहं किल निर्दयः ॥3-114-17 मूढानामग्रणीरस्मि निर्लज्जश्च तथा वदन् । करं देहि हरे विष्णो हंसस्य यदुपुङ्गवः ॥3-114-18 लवणानि बहून्याशु दातव्हानि करात्मना । इति वक्तुं न मे युक्तं पुरतस्तस्य शार्ङ्गिणः ॥3-114-19 तथापि मित्रभावात्तु वक्तव्यं गोरमीदृशम् । कष्टो ह्ययं मित्रभावो मनुष्याणां कृतात्मनाम् ॥3-114-20 अथवा सर्वविद्विष्णुः सर्वस्य हृदि संस्थितम् । जानात्येव सदा भावं प्राणिनां शोभने रतः ॥3-114-21 तथा सति न मे दोषो मित्रभावो यतो ह्ययम् । सर्वथा रक्षतां विष्णुर्घोरं वक्तुं यतस्य मे ॥3-114-22 द्रक्ष्याम्यहं जगन्नाथं नीलकुञ्चितमूर्धजम् । कम्बुग्रीवधरं विष्णुं स्रीवत्साच्छादितोरसम् ॥3-114-23 स्फुरत्पद्ममहाबाहुं रत्नच्छायाविराजितम् । द्रक्ष्यामि केशवं विष्णुं चक्रिणं यादवेश्वरम् ॥3-114-24 अचिन्त्यविभवं देवं भूतभव्यभवत्प्रभुं । आत्मेच्छया जगद्रक्षं द्रक्ष्यामि जलशायिनम् ॥3-114-25 कृतार्थः सर्वथा चाहं भवामि विगतज्वरः । अद्य मे सफलं जन्म साक्षाद्दृष्टवतो हरिम् ॥3-114-26 अद्य मे सफला यज्ञाः साक्षात्कृतवतो हरिं । नेत्रे मे सफले विष्णुं पश्यतश्च जगन्मयम् ॥3-114-27 प्रीतिमानस्तु मे विष्णुर्वक्तुर्घोरस्य कर्मणः । उन्मिषन्नेत्रयुग्मेन द्रक्ष्यामि सकृदीश्वरम् ॥3-114-28 आमूलमसकृद्विष्णुं पश्यामि च पुनः पुनः । पिबामि नेत्रयुग्मेन वपुः कृष्णस्य केवलम् ॥3-114-29 धारयिष्याम्यहं पांसुं तत्पादप्रभवं शिवम् । ततः कृतार्थतां यास्ये स्वर्गमार्गो हि तद्रजः ॥3-114-30 मेघगम्भीरनिर्घोषं श्रोष्यामि च हरेः स्वरम् । पादाब्जं चक्रिणो विष्णोः पश्यामि च जगत्पतेः ॥3-114-31 पश्यामि च हरेर्वक्त्रं पूर्णेन्दुसदृशप्रभम् । हरेरिदं जगद्रूपं पश्यामीव च सर्वतः ॥3-114-32 प्रसीदतु सदा विष्णुरयुक्तं वक्तुमिच्छतः । आलोलकुण्डलयुतं हरिचन्दनचर्चितम् ॥3-114-33 स्फुरत्केयूररत्नार्चिर्बाहुद्वयवीराजितम् । सव्ये द्योतन्महाशखंरश्मिजालविराजितम् ॥3-114-34 प्रोद्यद्भास्करवर्णभं चक्रज्वालाविराजितम् । प्रोज्ज्वलत्कङ्कणयुतं तप्तजम्बूनदाङ्गदम् ॥3-114-35 पीतकौशेयवसनं विस्तीर्णोरस्कमच्युतं । कदा द्रक्ष्यामि देवेशमिदाणीमथवान्यदा ॥3-114-36 सर्वथा kr^itakR^ityo.ahaM यद्वपुर्द्रष्टुमुद्यतः । नमो मह्यं नमो मह्यं यतो द्रष्टुमहं हरिम् ॥3-114-37 उद्यतोऽस्मि जगन्नाथं बलभद्रकृतास्पदम् । द्रक्ष्याम्यवश्यमद्यैव जिष्णुं विष्णुं जगद्गुरुम् ॥3-114-38 श्रीकौस्तुभोद्भवरुचिं स्फुरितोरुवक्षः पीतामबरं मकरकुण्डलपङ्कजाक्षम् । कृष्णं किरीटवरचक्रगदोर्ध्वहस्तं तेजोमयं मम हरेर्वपुरस्तु भूत्यै ॥3-114-39 वेदोदधौ विशदशास्त्रमहाहियोगे निष्णातशुद्धमतिमन्दरमथ्यमाने । उद्योतमानममरैरनिशं निषेव्यं नारायणाख्यममृतं प्रपिबामि वाद्य ॥3-114-40 ध्येयं मुमुक्षुभिरमेयमनाद्यनन्तं स्थूलं सुसूक्ष्मतरमेकमनेकमाद्यम् । ज्योतिस्त्रिलोकजनकं त्रिदशैकवन्द्य- मक्ष्णोर्ममास्तु सततम् हृदयेऽच्युताख्यम् ॥3-114-41 चिन्तयन्निति विप्रेन्द्रो ययौ द्वारवतीं पुरीम् । मत्वा कृतार्थमात्मनां वाहयन्हयमुत्तमम् ॥3-114-42 इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने विप्रस्य द्वारवतीगमने चतुर्दशाधिकशततमोऽध्यायः