##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 119 i-translated by G. Schaufelberger schaufel @ wanadoo.fr January 28 2009## If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- अथैकोनविंशाधिकशततमोऽध्यायः सात्यकिप्रतिप्रयाणम् वैशम्पायन उवाच ततः क्रुद्धो महाराज हंसो डिम्भक एव च । इदं वै प्रोचतुर्वाक्यं रोषव्याकुलितेक्षणौ ॥3-119-1 दिधक्षन्तौ दिशाः सर्वाः सर्वान्वीक्ष्य नृपोत्तमान् । करेण निष्पीड्य करं स्मरन्तौ तद्वचो महत् ॥3-119-2 क्व नु क्व वा नन्दसूनुः क्व वा रामो बलोत्कटः । इति ब्रुवाणौ साक्षेपौ सात्यकिं सत्यसङ्गरम् ॥3-119-3 अरे यादवदायाद किं ब्रूषे नः पुरोगतः । इतो निर्गच्च मन्दात्मन्दूतस्त्वमसि सांप्रतम् ॥3-119-4 अन्यथा वध्य एव त्वं प्रलपन्परुषं वचः । सत्यं निर्लज्ज एवासि यद्ब्रूया ईदृशं वचः ॥3-119-5 आवामिदं जगत्सर्वं शासितुं संयतौ नृपौ । को नाम मानुषे लोके करदो नैव जीवति ॥3-119-6 हत्वा गोपालकान्सर्वान्बद्ध्वा यादवकान्बहून् । गृह्णीमः करसर्वस्कं ततो गच्छ नराधम ॥3-119-7 अवध्यो दूततां प्राप्तो बह्वबद्धं प्रभाषसे । ईश्वरो नौ वरं दाता ह्यस्त्राणामपि च प्रभुः ॥3-119-8 रक्षितारौ महाभूतौ सङ्ग्रामं गच्छतोश्च नौ । पितरं याजयिष्यावो जित्वा गोपालकं रणे ॥3-119-9 एते प्रोक्ता भृशं युद्धे कातराः सर्वे एव ते । हत्वा तान्सबलान्युद्धे पुनर्जेष्यामि केशवम् ॥3-119-10 संहर्तव्या महासेना प्रगृहीतशरासना । गृहीतप्रासमुशला गृहीतकवचा सदा ॥3-119-11 आरूढरथसाहस्रा गदापरिघसङ्कुला । सुप्रभूतेन्धनवती प्रभूतबलसाधना ॥3-119-12 चाल्पतां वाहिनी घोरा बलाध्यक्षा समन्ततः । अवध्य एव गच्छ त्वं न ते मरणतो भयम् ॥3-119-13 सङ्ग्रामः पुष्करेऽस्माकं श्वः परश्वोऽपि वा नृप । ततो ज्ञास्यामहे वीर्यम् केशवस्य बलस्य च । ये त्वयोक्ता nR^pAH सङ्ख्ये तेषामपि च यद्बलम् ॥3-119-14 सात्यकिरुवाच हंसागच्छामि वां हन्तुं श्वः परश्वोऽपि वा नृप । अद्यैव हि मया वध्यौ न चेद्दूतो भवाम्यहम् ॥3-119-15 नहि श्वो वा परश्वो वा युवाम् कटुकभाषिणौ । दौत्ये हि दुःखमतुलं वहाम्येव सदा नृणाम् ॥3-119-16 अन्यथाहं युवां हत्वा ततो यास्यामि निर्वृतिम् । स्ववीर्यं बाहुदर्पं च दर्शयन्वां नृपाधमौ ॥3-119-17 शङ्खचक्रगदापाणिः शार्ङ्गधन्वा किरीटभृत् । नीलकुञ्चितकेशाढ्यो लम्बबहुः श्रिया वृतः ॥3-119-18 स सर्वलोकप्रभवो निश्वरूपः सरूपवान् । दैत्यदानवहन्तासौ योगिध्येयः पुरातनः ॥3-19-19 पद्मकिञ्जल्कनयनः श्यामलः सिंहविक्रमः । सृष्टिस्थितिलयेष्वेकः कर्ता त्रिजगतो गुरुः ॥3-119-20 शरेण निशितेनाजौ दर्पम् वां व्यपनेष्यति । इत्युक्त्वा रथमारुह्य प्रययौ सात्यकिः किल ॥3-129-21 इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भको सात्यकिप्रतिप्रयाणे एकोनविंशाधिकशततमोऽध्यायः