##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 123 Vichakra Killed i-translated by G. Schaufelberger schaufel @ wanadoo.fr January 29 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha त्रयोविंशाधिकशततमोऽध्यायः विचक्रवधः वैशम्पायन उवाच एतस्मिन्नन्तरे राजन्द्वन्द्वयुद्धमवर्तत । विचक्रं योधयामास शार्ङ्गधन्वा गदाधरः ॥3-123-1 बलभद्रोऽथ हंसेन डिम्भकेन च सात्यकिः । वसुदेवोग्रसेनाभ्यां हिडिम्बः पुरुषादकः ॥3-123-2 षेशाश्च षेशै राजेन्द्र चक्रुर्युद्धमदीनगाः । वासुदेवस्त्रिसप्तत्या दैत्यं वक्षस्यताडयत् ॥3-123-3 शरैर्निशितधाराग्रैर्विस्मयं दर्शयन्रणे । दानवो देवदेवेशं दृढेन निशितेन च ॥3-123-4 शरेणाकर्णमाकृष्य धनुःप्रवरमीश्वरम् । जघान स्तनमध्ये च पश्यतस्तु शचीपते ॥3-123-5 तेन विद्धोऽथ भगवान्वक्षोदेशे जनार्दनः । अवमच्छोणितं विष्णुरादिकाले यथा प्रजाः ॥3-123-6 ततः क्रुद्धो हृषीकेशः क्षुरप्रेणाहनद्ध्वजम् । अश्वांश्च चतुरो हत्वा सारथिं च शरैस्त्रिभिः ॥3-123-7 ततो दध्मौ महाशङ्खं यथा तारामये रणे । रथादुत्प्लुत्य सहसा दानवः क्रोधमूर्च्छितः ॥3-123-8 गदां गृह्य महाघोरां दुःसहां वीर्यशालिनीं । तया जघान दैत्येन्द्रः किरीटे केशवस्य ह ॥3-123-9 ललाटे च पुनर्विष्णुं सिंहनादं व्यनीनदत् । ततः शिलां च महतीं प्रगृह्य दनुजः किल ॥3-123-10 भ्रामयित्वा दशगुणं प्राहरत्केशवोरसि । तामापतन्तीं संप्रेक्ष्य हस्तेनादाय केशवः ॥3-123-11 जघान च तथा दैत्यं स पपातार्दितः क्षितौ । गतासुरिव सम्जज्ञे श्वसन्निव पपात ह ॥3-123-12 प्राप्य संज्ञां ततो दैत्यः क्रोद्धाद्द्विगुणमाबभौ । आदाय परिघं घोरमिदमाह जनार्दान्म् ॥3-123-13 अनेन तव गोविन्द दर्पजातं निहन्म्यहम् । विक्रमज्ञस्तदा चासि मम देवासुरे रणे ॥3-123-14 तावेव विपुलौ बाहू स एवास्मि जनार्दन । तथापि युध्यसे वीर ज्ञात्वा त्वं मामकं बलम् ॥3-123-15 वारयैनं महाबाहो परिघं बाहुनिःसृतम् । इत्युक्त्वा देवदेवेशं शङ्खचक्रगदाधरम् । चिक्षेप दैत्यो लोकेशं सर्वलोकस्य पश्यतः ॥3-123-16 तं गृह्य बाहुना कृष्णो हतोऽसीति वदन्हरिः । खण्डशः कारयामास खड्गेन निशितेन ह ॥3-123-17 उत्पाट्य वृक्षं दैत्येशः शतशाखं महाशिखम् । तेन संपोथयामास विष्टरश्रवसं विभुं ॥3-123-18 छित्त्वा तं चापि खड्गेन तिलशश्च चकार ह । विक्रीड्य सुचिरं विष्णुस्तेन दैत्येन माधवः ॥3-123-19 हन्तुमैच्छत्तदा दैत्यमादाय निशितं शरम् । आग्नेयास्त्रेण संयोज्य जघानैनं महान् हरिः ॥3-123-20 संदह्य स शरो दैत्यं सर्वलोकस्य पश्यतः । यथा पूर्वं जगामाशु करं भगवतः पुनः ॥3-123-21 हतशिष्टास्ततो दैत्याः पलायन्तो दिशो दश । अद्यापि न निवर्तन्ते गच्छन्तो वै महोदधिम् ॥3-123-22 इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने कृष्णस्योत्कर्षे त्रयोविंश्त्यधिकशततमोऽध्यायः