##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 126 Balarama  Kills    Hidimba
i-translated by G. Schaufelberger schaufel @ wanadoo.fr
January 31 2009##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ षड्विंशत्यधिकशततमोऽध्यायः
हिडिम्बेन साकं वसुदेवोग्रसेनयोर्युद्धम्
बलभद्रेण हिडिम्बपराभवश्च


वैशम्पायन उवाच 

वसुदेवोग्रसेनौ च वृद्धौ युद्धे सुनिर्व्रतौ ।
जराजरितसर्वांगौ पलिताङ्गशिरोरुहौ ॥3-126-1
ज्ञानविज्ञानसंपन्नौ राजमार्गविशारदौ ।
युयुधाते महारङ्गे राक्षसेन दुरात्मना ॥3-126-2
शरैरनेकसाहस्रैरर्दयामासतू रणे ।
राक्षसेन्द्रं दुरात्मानं हिडिम्बं पुरुषादकम् ॥3-126-3
हिडिम्बो राक्षसेन्द्रस्तु भक्षयन्सर्वतो नरान् ।
अतिप्रवृद्धो दुष्टात्मा लम्बबाहुर्महाहनुः ॥3-126-4
लम्बोदरो विरूपाक्षः पिङ्गकेशो विलोचनः ।
श्येननासो महारौद्र ऊर्ध्वरोमा महाभुजः ॥3-126-5
पर्वताकारवर्ष्मा च दीर्घदंष्ट्रः शिवाननः ।
लम्बोदरो दीर्घदन्तो जगद्ग्रासपरस्तथा ॥3-126-6
उत्तुङ्गांसो महोरस्को दीर्घग्रीवो गजोपमः ।
भक्षयन्मांसपिटकं पिबञ्शोणितसञ्चयम् ॥3-126-7
गजान्नागैः समाहत्य हयैरश्वान्नृपोत्तम ।
रथान्रथैः समाहत्य सादिनः सादिभिस्तथा ॥3-126-8
मनुश्यान्स पुरो दृष्ट्वा नास्यग्रासं चकार सः ।
कांश्चिद्धत्वा महाराज वृष्णिपालान्समन्ततः ॥3-126-9
भक्षयमास सहसा हिडिम्बः पुरुषादकः ।
यान्पश्यन्पुरतो रक्षस्ताञ्जघान विरूपधृक् ॥3-126-10
भक्षयन्नपरान्वृष्णीन्यादवान्राक्षसेश्वरः ।
चिक्षेप सहसा कांश्चिद्धिडिम्बः पुरुषादकः ॥3-126-11
अन्तकाले यथा क्रुद्धो रुद्रः प्राणभृतो नृप ।
क्षणेनैकेन सर्वांस्तान्भक्षयामास राक्षसः ॥3-126-12
केचिद्भीता दिशः प्रापुर्वृष्णयो वीर्यशालिनः ।
केचित्तु भक्षितास्तेन रक्षसा वृष्णिपुङ्गवाः ॥3-126-13
कुम्भकर्णो यथा राजन्भक्षयामस वानरान् ।
निश्चेश्टं वृष्णिसैन्यं तु स्थितं चित्रपटे यथा ॥3-126-14
एतस्मिन्नन्तरे क्रुद्धौ वृद्धौ यादवपुङ्गवौ ।
धनुर्गृह्य महाघोरं राक्षसस्य पुरः स्थितौ ॥3-126-15
यथा क्रुद्धस्य सिंहस्य मृगौ वृद्धतमाविव ।
व्यादायास्यं महारक्षस्तौ वृद्धावभ्यधावत ॥3-126-16
चिखादिषुर्विरूपाक्षः पातालतलसन्निभः ।
ततो रक्षः पर्यधावत्खादत्खादत्कलेवरम् ॥3-126-17
पूरयामासतुर्वीरौ शरैर्यदुवृषौ नृप ।
हिडिम्बस्य महाघोरं व्यादितास्यमिवान्तकम् ॥3-126-18
सर्वांस्तान्वारयामास देवशत्रुर्विरूपधृक् ।
धावति स्म ततो रक्षो व्यादितास्यं भयानकम् ॥3-126-19
तयोर्गृहीत्वा धनुषी बभञ्ज युद्धि सत्वरम् ।
बाहू प्रसार्य दुष्टात्मा राक्षसो विकृताननः ॥3-126-20
वसुदेवं महीपालं राजानं वृद्धसेविनम् ।
ग्रहीतुं राक्षसश्रेष्ठो यतते नृपसंसदि ॥3-126-21

हिडिम्ब उवाच

एष वां भक्षयिष्यामि वसुदेवं त्वया सह ।
उग्रसेन किमर्थं त्वं तिष्ठसे मत्पुरोगमः ॥3-126-22
आगच्छ प्रविशास्यं मे ग्रासभूतौ तु वां मम ।
विधिना निर्मितो वृद्धो वसुदेवो हरेः पिता ॥3-126-23
बुभुक्षितः श्रमार्तश्च युद्धे त्वरितविक्रमः ।
मन्मुखान्नैष गच्छेतां प्रविशेतां त्वरान्वितौ ॥3-126-24
युवयोः शोणितं पीत्वा तृप्तिं यास्यामि निर्वृतः ।
खादामि च पुनर्मांसं वृद्धयोर्युवयोः सुखम् ॥3-126-25
इति ब्रुवंस्तथा रक्षो व्यादितास्यं महाहनुः ।
धावति स्म तदा क्षिप्रं हिडिम्बो राक्षसेश्वरः ॥3-126-26
वसुदेवोग्रसेनौ च भीतौ विप्रेक्ष्य सर्वतः ।
दिशोऽभ्यभजतां राजन्निःशस्त्रौ वृष्णिपुङ्गवौ ॥3-126-27
एतस्मिन्नन्तरे दृष्ट्वा बलभद्रः प्रतापवान् ।
दृष्ट्वा च तौ तथाभूतौ वसुदेवोग्रसेनकौ ॥3-126-28
वासुदेवे समादिश्य हंसं युध्यन्तमीश्वरे ।
निर्गत्य चान्तरं तस्य राक्षसस्य दुरात्मनः ॥3-126-29
मा कृथाः साहसं रक्षो मुञ्चैतौ राजसत्तमौ ।
स्थितोऽस्मि युध्यतां रक्षो मया शत्रुजिघांसता ॥3-126-30
अहमेव हनिष्ये त्वां का चेयम् तव भीषिका ।
इति ब्रुवाणं हलिनं तौ विसृज्य महारणे ॥3-16-31
महानयमसौ दुष्टो भक्षयाम्येनमग्रतः ।
विदार्य पूर्ववद्वक्त्रं बलभद्रमुपाद्रवत् ॥3-126-32
viSR^ijya सशरं चापं राक्षसस्य पुरः स्थितः ।
मुष्टिं प्रगृह्य बलवान्स्फोटयन्बाहुमुत्तमम् ॥3-126-33
हिडिम्बस्त्वथ दुष्टात्मा मुष्टिं कृत्वा भयानकम् ।
जघान वक्षो रामस्य व्यादित्यास्य इवान्तकः ॥3-126-34
क्रुद्धोऽथ बलभद्रस्तु मुष्टिना तेन ताडितः ।
जघान मुष्टिना तेन राक्षसेशमनिन्दितः ॥3-126-35
मुष्टियुद्धं समभवन्नरराक्षसवीरयोः ।
युद्ध्यतोर्युद्धरङ्गेऽथ नरराक्षससिंहयोः ॥3-126-36
तयोश्चटचटाशब्दः प्रादुरासीद्भयानकः ।
अथ राक्षसराजस्तु मुष्टिना राममाहवे ॥3-126-37
जघान वक्षोदेशे तु वज्रेणेव पुरंदरः ।
अथ रामो बली साक्षान्मुष्टिं संवर्त्य यत्नतः ॥3-126-38
हिडिम्बं ताडयामास वक्षस्यमरविद्विषम् ।
तलाभ्यामथ रामस्तु चक्रे हत्वा स राक्षसम् ॥3-126-39
आहतस्तलघातेन हिडिम्बो राक्षसेश्वरः ।
जानुभ्यामपतद्भूमौ गतासुर्वीरराक्षसः ॥3-126-40
तत उत्पत्य रामस्तु दोर्भ्यां सङ्गृह्य राक्षसं ।
आदाय बहुवेगेन भ्रामयित्वा पदात्पदम् ॥3-126-41
व्याविध्यत्सुचिरं रामो दर्शयन्नात्मनो बलम् ।
उत्क्षिप्य राक्षसेन्द्रं तं सर्वलोकस्य पश्यतः ॥3-126-42
गव्यूतिमात्रं चिक्षेप ततो देशाद्धलयुधः ।
गतासू राक्षसश्रेष्ठस्ततो देशान्निराक्रमत् ॥3-126-43
ये केचिद्राक्षसास्तत्र हतशेशा महारणे ।
बलभद्रात्ततो भीता जग्मुश्चैवं दिशो दश ॥3-126-44
	अथांशुमाली भगवान्दिनेशः
		संहृत्य तेजांसि सहस्ररश्मिः ।
	अस्तं ययौ चक्षुरपि प्रजाना-
		मीषत्तमश्चापि समाविवेश ॥3-126-45
	तस्मिन्प्रविष्टेऽथ समुद्रतोयं
		प्रजापतौ विश्वमुखे जगद्गुरौ ।
	नक्षत्रनाथः समुपाजगाम 
		संध्यातमोऽपि व्यनशन्नृपोत्तम ॥3-126-46
	प्रभातकाले नृपसत्तमो रणो 
		गोवर्धने किन्नरगीतनादिते ।
	इति ब्रुवन्तो नृपसत्तमास्तदा
		व्युपारमंस्तत्र रणोत्सवे नृप ॥3-126-47

इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
हंसडिम्भकोपाख्याने हिडिम्बपराभवे
षड्विंशत्यधिकशततमोऽध्यायः