##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 126 Balarama Kills Hidimba i-translated by G. Schaufelberger schaufel @ wanadoo.fr January 31 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha षड्विंशत्यधिकशततमोऽध्यायः हिडिम्बेन साकं वसुदेवोग्रसेनयोर्युद्धम् बलभद्रेण हिडिम्बपराभवश्च वैशम्पायन उवाच वसुदेवोग्रसेनौ च वृद्धौ युद्धे सुनिर्व्रतौ । जराजरितसर्वांगौ पलिताङ्गशिरोरुहौ ॥3-126-1 ज्ञानविज्ञानसंपन्नौ राजमार्गविशारदौ । युयुधाते महारङ्गे राक्षसेन दुरात्मना ॥3-126-2 शरैरनेकसाहस्रैरर्दयामासतू रणे । राक्षसेन्द्रं दुरात्मानं हिडिम्बं पुरुषादकम् ॥3-126-3 हिडिम्बो राक्षसेन्द्रस्तु भक्षयन्सर्वतो नरान् । अतिप्रवृद्धो दुष्टात्मा लम्बबाहुर्महाहनुः ॥3-126-4 लम्बोदरो विरूपाक्षः पिङ्गकेशो विलोचनः । श्येननासो महारौद्र ऊर्ध्वरोमा महाभुजः ॥3-126-5 पर्वताकारवर्ष्मा च दीर्घदंष्ट्रः शिवाननः । लम्बोदरो दीर्घदन्तो जगद्ग्रासपरस्तथा ॥3-126-6 उत्तुङ्गांसो महोरस्को दीर्घग्रीवो गजोपमः । भक्षयन्मांसपिटकं पिबञ्शोणितसञ्चयम् ॥3-126-7 गजान्नागैः समाहत्य हयैरश्वान्नृपोत्तम । रथान्रथैः समाहत्य सादिनः सादिभिस्तथा ॥3-126-8 मनुश्यान्स पुरो दृष्ट्वा नास्यग्रासं चकार सः । कांश्चिद्धत्वा महाराज वृष्णिपालान्समन्ततः ॥3-126-9 भक्षयमास सहसा हिडिम्बः पुरुषादकः । यान्पश्यन्पुरतो रक्षस्ताञ्जघान विरूपधृक् ॥3-126-10 भक्षयन्नपरान्वृष्णीन्यादवान्राक्षसेश्वरः । चिक्षेप सहसा कांश्चिद्धिडिम्बः पुरुषादकः ॥3-126-11 अन्तकाले यथा क्रुद्धो रुद्रः प्राणभृतो नृप । क्षणेनैकेन सर्वांस्तान्भक्षयामास राक्षसः ॥3-126-12 केचिद्भीता दिशः प्रापुर्वृष्णयो वीर्यशालिनः । केचित्तु भक्षितास्तेन रक्षसा वृष्णिपुङ्गवाः ॥3-126-13 कुम्भकर्णो यथा राजन्भक्षयामस वानरान् । निश्चेश्टं वृष्णिसैन्यं तु स्थितं चित्रपटे यथा ॥3-126-14 एतस्मिन्नन्तरे क्रुद्धौ वृद्धौ यादवपुङ्गवौ । धनुर्गृह्य महाघोरं राक्षसस्य पुरः स्थितौ ॥3-126-15 यथा क्रुद्धस्य सिंहस्य मृगौ वृद्धतमाविव । व्यादायास्यं महारक्षस्तौ वृद्धावभ्यधावत ॥3-126-16 चिखादिषुर्विरूपाक्षः पातालतलसन्निभः । ततो रक्षः पर्यधावत्खादत्खादत्कलेवरम् ॥3-126-17 पूरयामासतुर्वीरौ शरैर्यदुवृषौ नृप । हिडिम्बस्य महाघोरं व्यादितास्यमिवान्तकम् ॥3-126-18 सर्वांस्तान्वारयामास देवशत्रुर्विरूपधृक् । धावति स्म ततो रक्षो व्यादितास्यं भयानकम् ॥3-126-19 तयोर्गृहीत्वा धनुषी बभञ्ज युद्धि सत्वरम् । बाहू प्रसार्य दुष्टात्मा राक्षसो विकृताननः ॥3-126-20 वसुदेवं महीपालं राजानं वृद्धसेविनम् । ग्रहीतुं राक्षसश्रेष्ठो यतते नृपसंसदि ॥3-126-21 हिडिम्ब उवाच एष वां भक्षयिष्यामि वसुदेवं त्वया सह । उग्रसेन किमर्थं त्वं तिष्ठसे मत्पुरोगमः ॥3-126-22 आगच्छ प्रविशास्यं मे ग्रासभूतौ तु वां मम । विधिना निर्मितो वृद्धो वसुदेवो हरेः पिता ॥3-126-23 बुभुक्षितः श्रमार्तश्च युद्धे त्वरितविक्रमः । मन्मुखान्नैष गच्छेतां प्रविशेतां त्वरान्वितौ ॥3-126-24 युवयोः शोणितं पीत्वा तृप्तिं यास्यामि निर्वृतः । खादामि च पुनर्मांसं वृद्धयोर्युवयोः सुखम् ॥3-126-25 इति ब्रुवंस्तथा रक्षो व्यादितास्यं महाहनुः । धावति स्म तदा क्षिप्रं हिडिम्बो राक्षसेश्वरः ॥3-126-26 वसुदेवोग्रसेनौ च भीतौ विप्रेक्ष्य सर्वतः । दिशोऽभ्यभजतां राजन्निःशस्त्रौ वृष्णिपुङ्गवौ ॥3-126-27 एतस्मिन्नन्तरे दृष्ट्वा बलभद्रः प्रतापवान् । दृष्ट्वा च तौ तथाभूतौ वसुदेवोग्रसेनकौ ॥3-126-28 वासुदेवे समादिश्य हंसं युध्यन्तमीश्वरे । निर्गत्य चान्तरं तस्य राक्षसस्य दुरात्मनः ॥3-126-29 मा कृथाः साहसं रक्षो मुञ्चैतौ राजसत्तमौ । स्थितोऽस्मि युध्यतां रक्षो मया शत्रुजिघांसता ॥3-126-30 अहमेव हनिष्ये त्वां का चेयम् तव भीषिका । इति ब्रुवाणं हलिनं तौ विसृज्य महारणे ॥3-16-31 महानयमसौ दुष्टो भक्षयाम्येनमग्रतः । विदार्य पूर्ववद्वक्त्रं बलभद्रमुपाद्रवत् ॥3-126-32 viSR^ijya सशरं चापं राक्षसस्य पुरः स्थितः । मुष्टिं प्रगृह्य बलवान्स्फोटयन्बाहुमुत्तमम् ॥3-126-33 हिडिम्बस्त्वथ दुष्टात्मा मुष्टिं कृत्वा भयानकम् । जघान वक्षो रामस्य व्यादित्यास्य इवान्तकः ॥3-126-34 क्रुद्धोऽथ बलभद्रस्तु मुष्टिना तेन ताडितः । जघान मुष्टिना तेन राक्षसेशमनिन्दितः ॥3-126-35 मुष्टियुद्धं समभवन्नरराक्षसवीरयोः । युद्ध्यतोर्युद्धरङ्गेऽथ नरराक्षससिंहयोः ॥3-126-36 तयोश्चटचटाशब्दः प्रादुरासीद्भयानकः । अथ राक्षसराजस्तु मुष्टिना राममाहवे ॥3-126-37 जघान वक्षोदेशे तु वज्रेणेव पुरंदरः । अथ रामो बली साक्षान्मुष्टिं संवर्त्य यत्नतः ॥3-126-38 हिडिम्बं ताडयामास वक्षस्यमरविद्विषम् । तलाभ्यामथ रामस्तु चक्रे हत्वा स राक्षसम् ॥3-126-39 आहतस्तलघातेन हिडिम्बो राक्षसेश्वरः । जानुभ्यामपतद्भूमौ गतासुर्वीरराक्षसः ॥3-126-40 तत उत्पत्य रामस्तु दोर्भ्यां सङ्गृह्य राक्षसं । आदाय बहुवेगेन भ्रामयित्वा पदात्पदम् ॥3-126-41 व्याविध्यत्सुचिरं रामो दर्शयन्नात्मनो बलम् । उत्क्षिप्य राक्षसेन्द्रं तं सर्वलोकस्य पश्यतः ॥3-126-42 गव्यूतिमात्रं चिक्षेप ततो देशाद्धलयुधः । गतासू राक्षसश्रेष्ठस्ततो देशान्निराक्रमत् ॥3-126-43 ये केचिद्राक्षसास्तत्र हतशेशा महारणे । बलभद्रात्ततो भीता जग्मुश्चैवं दिशो दश ॥3-126-44 अथांशुमाली भगवान्दिनेशः संहृत्य तेजांसि सहस्ररश्मिः । अस्तं ययौ चक्षुरपि प्रजाना- मीषत्तमश्चापि समाविवेश ॥3-126-45 तस्मिन्प्रविष्टेऽथ समुद्रतोयं प्रजापतौ विश्वमुखे जगद्गुरौ । नक्षत्रनाथः समुपाजगाम संध्यातमोऽपि व्यनशन्नृपोत्तम ॥3-126-46 प्रभातकाले नृपसत्तमो रणो गोवर्धने किन्नरगीतनादिते । इति ब्रुवन्तो नृपसत्तमास्तदा व्युपारमंस्तत्र रणोत्सवे नृप ॥3-126-47 इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हिडिम्बपराभवे षड्विंशत्यधिकशततमोऽध्यायः