##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 127 Krishna - Hamsa  Battle
i-translated by G. Schaufelberger schaufel @ wanadoo.fr
February 1st 2009##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ सप्तविंशाधिकशततमोऽध्यायः
श्रीकृष्णहंसयोर्युद्धम्


वैशम्पायन उवाच 
उभौ तौ हंसडिम्भकौ रात्रावेव महागिरिम् ।
जग्मतुः सहितौ राजन् गोवर्धनमथो नृप ॥3-127-1
अथ प्रभाते विमले सूर्ये चाभ्युदिते सति ।
गोवर्धनं जगामाशु केशवः केशिसूदनः ॥3-127-2
शैनेयो बलबद्रश्च यादवाः सारणादयः 
गन्धर्वैरप्सरोभिश्च नादितं बहुधा गिरिम् ॥3-127-3
जग्मतुः सहितौ राजन् गोवर्धनमथो गिरिम् ।
गोधनैरथ सैन्यैश्च नादितं बहुधा गिरिम् ॥3-127-4
तस्योत्तरं नृपश्रेष्ठ पार्श्वं संप्राप्य यादवाः ।
निकषा यमुनां राजंस्ततो युद्धमवर्तत ॥3-127-5
विव्याध हंसडिम्भकौ वसुदेवश्च सप्तभिः 
सारणः पञ्चविंशत्या दशभिः कङ्क एव च ॥3-127-6
हंसेन डिम्भकेनाथ यादवैश्च समन्ततः ।
उग्रसेनस्त्रिसप्तत्या शराणां नतपर्वणाम् ॥3-127-7
विराटस्त्रिंशता राजन्सात्यकिश्चापि सप्तभिः ।
अशीत्या विपृथू राजन्नुद्धवो दशभिः शरैः ॥3-127-8
प्रद्युम्नस्त्रिंशता राजन्साम्बश्चापि च सप्तभिः ।
अनाधृष्टिस्त्वेकषष्ट्या शराणां नतपर्वाणाम् ॥3-127-9
एवं ते सहिता राजंश्चक्रुर्युद्धमदीनवत् ।
अत्यद्भूतं महाघोरम् यादवाः सर्व एव हि ॥3-127-10
चक्रुस्ताभ्यां महायुद्धं वासुदेवस्य पश्यतः ।
सर्वानपि महाराज यादवान्बलदर्पितान् ॥3-127-11
तावुभौ हंसडिम्भकौ नृपांस्तान्प्रत्यविध्यताम् ।
प्रत्येकं दशभिर्विद्ध्वा बाणैर्निशितकोमलैः ॥3-127-12
जघ्नतुश्च शरैस्तीक्ष्णैरत्यर्थं यादवेश्वरान् ।
व्यथिताः सर्व एवैते वमन्तः शोणितं बहु ॥3-127-13
माधवे किंशुका राजन्पुष्पिता इव ते बबुः ।
भीताश्च यादवा राजन्पलायनपरायणाः ॥3-127-14
एतास्मन्नतरे राजन्वसुदेवात्मजो नृप ।
वासुदेवो बली युद्धे प्रमुखे धन्विनौ तयोः ॥3-127-15
चक्रतुर्युध्धमतुलं स्कन्दशक्राविवाम्बरे ।
तयोरेव सगन्धर्वाः सिद्धा यक्षा महर्षयः ॥3-127-16
विमानस्थाश्च ददृशुर्युद्धं देवासुरोपमम् ।
ततः प्रादुरभूतां तौ दूतौ भूतेश्वरौ नृप ॥3-127-17
शूलिना प्रेषितौ युद्धे रक्षार्थं बलिनोस्तयोः ।
हंसोऽथ वासुदेवश्च युद्धं चक्रतुरीश्वरौ ॥3-127-18
रामश्च डिम्भकश्चैव सम्युक्तौ युद्धकाङ्क्षया ।
विशून्याः सर्व एवैते ह्यस्त्रे शस्त्रे तथा बले ॥3-127-19
शङ्खान्दध्मुः पृथग्घ्नादं स्वे स्वे सर्वे स्थिताः ।
अथ कृष्णो हृषीकेशः पाञ्चजन्यं महारवम् ॥3-127-20
दध्मौ पद्मपलाशाक्षः सर्वान्विस्मापयन्निव ।
अथ भूतौ महाघोरौ लम्बोदरशरीरिणौ ॥3-127-21
दुद्रुवतुर्माहराज शूलमादाय केशवम् ।
शूलेन पोथयां राजञ्चक्रतुर्यादवेश्वरम् ॥3-127-22
ताभ्यां समाहतो विष्णुर्देवगन्धर्वसंनिधौ ।
ईशत्स्मिताधरो देवः किञ्चिदुत्प्लुत्य सत्वरम् ॥3-127-23
रथाद्रथिवरश्रेष्ठस्तौ प्रगृह्य जनार्दनः ।
भ्रामयित्वा शतगुणमलातमिव केशवः ॥3-127-24
कैलासं च समुद्दिश्य प्रचिक्षेप ततो हरिः ।
तावुपेत्य गिरेः शृङ्गम् कैलासस्य महामते ॥3-217-25
दृष्ट्वा तत्कर्म देवस्य विस्मयं जग्मतुः परम् ।
हंसश्च दृष्ट्वा तत्कर्म रोषताम्रायतेक्षणः ॥3-127-26
उवाच वचनं हंसः शृण्वतां त्रिदिवौकसाम्।
किमर्थं राजसूयस्य विघ्नं चरसि केशव ॥3-127-27
ब्रह्मदत्तो महीपालो यष्टा तस्य महाक्रतोः ।
करं दिश यथायोगं यदि प्राणान्हि रक्षसि ॥3-127-28
अथ वा त्वं क्षणं तिष्ठ ततो ज्ञात्वा परं बहु ।
ददासि त्वं नन्दपुत्र ततो यष्टा स मे गुरुः ॥3-127-29
ईश्वरोऽहं सदा राज्ञां देवानामिव शूलभृत् ।
एष ते वीर्यमतुलं नाशयिष्यामि संयुगे ॥3-27-30
इत्युक्त्वा सशरं चापं शालतालोपमं नृप ।
आकृष्य च यथाप्राणं नाराचेन च केशवम् ॥3-127-31
ललाटे चिक्षिपे हंसो ललाम इव सोऽभवत् ।
उवाच सात्यलिं कृष्णो रथं वाहय मे प्रभो ॥3-127-32
दारुकं पृष्ठवाहं तं कृत्वा देशं तमीश्वरः ।
अथ तेन समादिष्टः सात्यकिर्वाहयन्रथम् ॥3-127-33
मण्डलानि बहून्याजौ दर्शयामास सत्वरम् ।
अथ विद्धो दृढं तेन शरेण हरिरीश्वर्ः ॥3-127-34
आग्नेयमस्त्रं संयोज्य शरं कस्मिंश्चिदव्ययः ।
उवाच हंसं राजेन्द्र सात्यकिं प्रेरयन्रणे ॥3-127-35
अनेन त्वां दहे पाप यदि शक्तोऽसि वारय ।
अलं ते बह्वबद्धेन क्षत्रियोऽसि सदा शठ ॥3-127-36
मत्तश्चेत्करमिच्छेस्त्वं दर्शयाद्य पराक्रमम् ।
यतयो बाधिता हंस पुष्करे संस्थितास्त्वया ॥3-127-37
शास्ता त्वं खलु विप्राणां स्थिते मयि नराधम ।
स्थिते मयि जगन्नाथे हत्वा क्षत्रियकण्टकान् ॥3-127-38
शास्तास्म्यथो सतां लोके दुष्टानां ब्रह्मविद्विषाम् ।
शापेन यतिमुख्यानां हत एव नराधम ॥3-127-39
मृत्यवे त्वाम् निवेद्याद्य रक्षिता ब्राह्मणानहम् ।
इति ब्रुवंस्तदस्त्रं तु मुमोच युधि केशवः ॥3-127-40
तदस्त्रं वारुणेनाथ हंसोऽपि प्रत्यषेधयत् ।
वायव्यमथ गोविन्दो मुमोच युधि हंसके ॥3-127-41
तदस्त्रं वारयामास माहेन्द्रेण नृपोत्तमः ।
अथ माहेश्वरं कृष्णो मुमोचात्युग्रमाहवे ॥3-127-42
रौद्रेण तत्ततो हंसो वारयामास तत्क्षणात् ।
गान्धर्वं राक्षसं चैव पैशाचमथ केशवः |3-127-43
ब्रह्मास्त्रमथ कौबेरमासुरं याम्यमेव च ।
चत्वार्येतानि हंसस्तु मुमोच युधि सत्वरम् ॥3-127-44
वारणार्थं तदस्त्राणां चतुर्णां माधवस्य ह ।
अथ ब्रह्मशिरो नाम घोरमस्त्रं विनाशकम् ॥3-127-45
मुमोच हंसमुद्दिश्य देवदेवो जनार्दनः ।
योजयामास तद्धंसे महाघोरपराक्रमम् ॥3-127-46
अथ भीतो महारौद्रमस्त्रं दृष्ट्व नृपोत्तमः ।
हंसोऽपि तेन राजेन्द्र वारयामास तं शरम् ॥3-127-47
यमुनाप उपस्पृश्य देवदेवो जनार्दनः ।
अस्त्रं वैष्णवमादाय शरे स निशिते हरिः ॥3-127-48
योजयामास भूतात्मा भूतभावनभावनः ।
येन देवा रणे हत्वा राज्यमापुः पुरा सुरान् ।
तदस्त्रं योजयामास वधार्थं तस्य भूपते ॥3-127-49

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
हंसडिम्भकोपाख्याने हंसकेशवयुद्धे
सप्तेविंशत्यधिकशततमोऽध्यायः