##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 127 Krishna - Hamsa Battle i-translated by G. Schaufelberger schaufel @ wanadoo.fr February 1st 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha सप्तविंशाधिकशततमोऽध्यायः श्रीकृष्णहंसयोर्युद्धम् वैशम्पायन उवाच उभौ तौ हंसडिम्भकौ रात्रावेव महागिरिम् । जग्मतुः सहितौ राजन् गोवर्धनमथो नृप ॥3-127-1 अथ प्रभाते विमले सूर्ये चाभ्युदिते सति । गोवर्धनं जगामाशु केशवः केशिसूदनः ॥3-127-2 शैनेयो बलबद्रश्च यादवाः सारणादयः गन्धर्वैरप्सरोभिश्च नादितं बहुधा गिरिम् ॥3-127-3 जग्मतुः सहितौ राजन् गोवर्धनमथो गिरिम् । गोधनैरथ सैन्यैश्च नादितं बहुधा गिरिम् ॥3-127-4 तस्योत्तरं नृपश्रेष्ठ पार्श्वं संप्राप्य यादवाः । निकषा यमुनां राजंस्ततो युद्धमवर्तत ॥3-127-5 विव्याध हंसडिम्भकौ वसुदेवश्च सप्तभिः सारणः पञ्चविंशत्या दशभिः कङ्क एव च ॥3-127-6 हंसेन डिम्भकेनाथ यादवैश्च समन्ततः । उग्रसेनस्त्रिसप्तत्या शराणां नतपर्वणाम् ॥3-127-7 विराटस्त्रिंशता राजन्सात्यकिश्चापि सप्तभिः । अशीत्या विपृथू राजन्नुद्धवो दशभिः शरैः ॥3-127-8 प्रद्युम्नस्त्रिंशता राजन्साम्बश्चापि च सप्तभिः । अनाधृष्टिस्त्वेकषष्ट्या शराणां नतपर्वाणाम् ॥3-127-9 एवं ते सहिता राजंश्चक्रुर्युद्धमदीनवत् । अत्यद्भूतं महाघोरम् यादवाः सर्व एव हि ॥3-127-10 चक्रुस्ताभ्यां महायुद्धं वासुदेवस्य पश्यतः । सर्वानपि महाराज यादवान्बलदर्पितान् ॥3-127-11 तावुभौ हंसडिम्भकौ नृपांस्तान्प्रत्यविध्यताम् । प्रत्येकं दशभिर्विद्ध्वा बाणैर्निशितकोमलैः ॥3-127-12 जघ्नतुश्च शरैस्तीक्ष्णैरत्यर्थं यादवेश्वरान् । व्यथिताः सर्व एवैते वमन्तः शोणितं बहु ॥3-127-13 माधवे किंशुका राजन्पुष्पिता इव ते बबुः । भीताश्च यादवा राजन्पलायनपरायणाः ॥3-127-14 एतास्मन्नतरे राजन्वसुदेवात्मजो नृप । वासुदेवो बली युद्धे प्रमुखे धन्विनौ तयोः ॥3-127-15 चक्रतुर्युध्धमतुलं स्कन्दशक्राविवाम्बरे । तयोरेव सगन्धर्वाः सिद्धा यक्षा महर्षयः ॥3-127-16 विमानस्थाश्च ददृशुर्युद्धं देवासुरोपमम् । ततः प्रादुरभूतां तौ दूतौ भूतेश्वरौ नृप ॥3-127-17 शूलिना प्रेषितौ युद्धे रक्षार्थं बलिनोस्तयोः । हंसोऽथ वासुदेवश्च युद्धं चक्रतुरीश्वरौ ॥3-127-18 रामश्च डिम्भकश्चैव सम्युक्तौ युद्धकाङ्क्षया । विशून्याः सर्व एवैते ह्यस्त्रे शस्त्रे तथा बले ॥3-127-19 शङ्खान्दध्मुः पृथग्घ्नादं स्वे स्वे सर्वे स्थिताः । अथ कृष्णो हृषीकेशः पाञ्चजन्यं महारवम् ॥3-127-20 दध्मौ पद्मपलाशाक्षः सर्वान्विस्मापयन्निव । अथ भूतौ महाघोरौ लम्बोदरशरीरिणौ ॥3-127-21 दुद्रुवतुर्माहराज शूलमादाय केशवम् । शूलेन पोथयां राजञ्चक्रतुर्यादवेश्वरम् ॥3-127-22 ताभ्यां समाहतो विष्णुर्देवगन्धर्वसंनिधौ । ईशत्स्मिताधरो देवः किञ्चिदुत्प्लुत्य सत्वरम् ॥3-127-23 रथाद्रथिवरश्रेष्ठस्तौ प्रगृह्य जनार्दनः । भ्रामयित्वा शतगुणमलातमिव केशवः ॥3-127-24 कैलासं च समुद्दिश्य प्रचिक्षेप ततो हरिः । तावुपेत्य गिरेः शृङ्गम् कैलासस्य महामते ॥3-217-25 दृष्ट्वा तत्कर्म देवस्य विस्मयं जग्मतुः परम् । हंसश्च दृष्ट्वा तत्कर्म रोषताम्रायतेक्षणः ॥3-127-26 उवाच वचनं हंसः शृण्वतां त्रिदिवौकसाम्। किमर्थं राजसूयस्य विघ्नं चरसि केशव ॥3-127-27 ब्रह्मदत्तो महीपालो यष्टा तस्य महाक्रतोः । करं दिश यथायोगं यदि प्राणान्हि रक्षसि ॥3-127-28 अथ वा त्वं क्षणं तिष्ठ ततो ज्ञात्वा परं बहु । ददासि त्वं नन्दपुत्र ततो यष्टा स मे गुरुः ॥3-127-29 ईश्वरोऽहं सदा राज्ञां देवानामिव शूलभृत् । एष ते वीर्यमतुलं नाशयिष्यामि संयुगे ॥3-27-30 इत्युक्त्वा सशरं चापं शालतालोपमं नृप । आकृष्य च यथाप्राणं नाराचेन च केशवम् ॥3-127-31 ललाटे चिक्षिपे हंसो ललाम इव सोऽभवत् । उवाच सात्यलिं कृष्णो रथं वाहय मे प्रभो ॥3-127-32 दारुकं पृष्ठवाहं तं कृत्वा देशं तमीश्वरः । अथ तेन समादिष्टः सात्यकिर्वाहयन्रथम् ॥3-127-33 मण्डलानि बहून्याजौ दर्शयामास सत्वरम् । अथ विद्धो दृढं तेन शरेण हरिरीश्वर्ः ॥3-127-34 आग्नेयमस्त्रं संयोज्य शरं कस्मिंश्चिदव्ययः । उवाच हंसं राजेन्द्र सात्यकिं प्रेरयन्रणे ॥3-127-35 अनेन त्वां दहे पाप यदि शक्तोऽसि वारय । अलं ते बह्वबद्धेन क्षत्रियोऽसि सदा शठ ॥3-127-36 मत्तश्चेत्करमिच्छेस्त्वं दर्शयाद्य पराक्रमम् । यतयो बाधिता हंस पुष्करे संस्थितास्त्वया ॥3-127-37 शास्ता त्वं खलु विप्राणां स्थिते मयि नराधम । स्थिते मयि जगन्नाथे हत्वा क्षत्रियकण्टकान् ॥3-127-38 शास्तास्म्यथो सतां लोके दुष्टानां ब्रह्मविद्विषाम् । शापेन यतिमुख्यानां हत एव नराधम ॥3-127-39 मृत्यवे त्वाम् निवेद्याद्य रक्षिता ब्राह्मणानहम् । इति ब्रुवंस्तदस्त्रं तु मुमोच युधि केशवः ॥3-127-40 तदस्त्रं वारुणेनाथ हंसोऽपि प्रत्यषेधयत् । वायव्यमथ गोविन्दो मुमोच युधि हंसके ॥3-127-41 तदस्त्रं वारयामास माहेन्द्रेण नृपोत्तमः । अथ माहेश्वरं कृष्णो मुमोचात्युग्रमाहवे ॥3-127-42 रौद्रेण तत्ततो हंसो वारयामास तत्क्षणात् । गान्धर्वं राक्षसं चैव पैशाचमथ केशवः |3-127-43 ब्रह्मास्त्रमथ कौबेरमासुरं याम्यमेव च । चत्वार्येतानि हंसस्तु मुमोच युधि सत्वरम् ॥3-127-44 वारणार्थं तदस्त्राणां चतुर्णां माधवस्य ह । अथ ब्रह्मशिरो नाम घोरमस्त्रं विनाशकम् ॥3-127-45 मुमोच हंसमुद्दिश्य देवदेवो जनार्दनः । योजयामास तद्धंसे महाघोरपराक्रमम् ॥3-127-46 अथ भीतो महारौद्रमस्त्रं दृष्ट्व नृपोत्तमः । हंसोऽपि तेन राजेन्द्र वारयामास तं शरम् ॥3-127-47 यमुनाप उपस्पृश्य देवदेवो जनार्दनः । अस्त्रं वैष्णवमादाय शरे स निशिते हरिः ॥3-127-48 योजयामास भूतात्मा भूतभावनभावनः । येन देवा रणे हत्वा राज्यमापुः पुरा सुरान् । तदस्त्रं योजयामास वधार्थं तस्य भूपते ॥3-127-49 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हंसकेशवयुद्धे सप्तेविंशत्यधिकशततमोऽध्यायः