##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 128 Krishna disposes off Hamsa i-translated by G. Schaufelberger schaufel @ wanadoo.fr February 2nd 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- अथाष्टाविंशाधिकशततमोऽध्यायः हंसवधः वैशम्पायन उवाच अथ भीतो महारौद्रमस्त्रं दृष्ट्वा नृपोत्तम । हंसो राजा महाराज निश्चेष्ट इव संबभौ ॥3-128-1 उत्प्लुत्य स रथात्तस्माद्यमुनामभ्यधावत । यत्र KR^iShNo hR^ShIkeshaH कालियाहिं ममर्द ह ॥3-128-2 महाह्रदं महारौद्रं यावत्पातालसंस्थितम् । तावद्दीर्घं महानीलं कालाञ्जननिभं हि यत् ॥3-128-3 तस्मिन्ह्रदे महाघोरे पपाताथ स हंसकः । हंसे पतति तस्मिंस्तु महान्रावो बभूव ह ॥3-128-4 गिरीणां पात्यमानानां समुद्र इव वज्रिणा । रथादुत्प्लुत्य कृष्णोऽपि तस्योपरि पपात ह ॥3-128-5 देवदेवो जगन्नाथो जगद्विस्मापयन्निव । प्राहरत्तं महाबाहुः पादाभ्यमथ केशवः ॥3-128-6 पादक्षेपं नृपस्तस्माल्लब्ध्वा हंसो नृपोत्तम । ममार च नृपश्रेष्ठ केचिदेवं वदन्ति हि ॥3-128-7 अन्ये पातालमायातो भक्षितः पन्नगैरिति । अद्यापि नैव राजेन्द्र दृष्ट इत्यनुशुश्रुम ॥3-128-8 यथापूर्वं जगन्नाथो रथं समुपजग्मिवान् । हते तस्मिन्महाराज धर्मपुत्रो युधिष्ठिरः ॥3-128-9 अकरोद्राजसूयं च तव पूर्वपितामहः । यदि जीवेदसौ हंसः को नमस्यति तं क्रतुम् ॥3-128-10 स च सर्वास्त्रविन्नित्यं रुद्राल्लब्धवरः प्रभो । क्षणादेव महाराज वार्तेयं गामगाहत ॥3-128-11 हतो हंसो हतो हंसः कृष्णेन रिपुमर्दिना । जगुर्गन्धर्वपतयो देवलोके दिवानिशम् ॥3-128-12 कृष्णेन लोकनाथेन विष्णुना प्रभविष्णुना । यमुनाया ह्रदे घोरे हंसो निहत इत्यपि ॥3-128-13 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हंसवधे अष्टाविंशत्यधिकशततमोऽध्यायः