##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 128 Krishna  disposes  off  Hamsa 
i-translated by G. Schaufelberger schaufel @ wanadoo.fr
February 2nd 2009##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथाष्टाविंशाधिकशततमोऽध्यायः
हंसवधः


वैशम्पायन उवाच 

अथ भीतो महारौद्रमस्त्रं दृष्ट्वा नृपोत्तम ।
हंसो राजा महाराज निश्चेष्ट इव संबभौ ॥3-128-1
उत्प्लुत्य स रथात्तस्माद्यमुनामभ्यधावत ।
यत्र KR^iShNo hR^ShIkeshaH कालियाहिं ममर्द ह ॥3-128-2
महाह्रदं महारौद्रं यावत्पातालसंस्थितम् ।
तावद्दीर्घं महानीलं कालाञ्जननिभं हि यत् ॥3-128-3
तस्मिन्ह्रदे महाघोरे पपाताथ स हंसकः ।
हंसे पतति तस्मिंस्तु महान्रावो बभूव ह ॥3-128-4
गिरीणां पात्यमानानां समुद्र इव वज्रिणा ।
रथादुत्प्लुत्य कृष्णोऽपि तस्योपरि पपात ह ॥3-128-5
देवदेवो जगन्नाथो जगद्विस्मापयन्निव ।
प्राहरत्तं महाबाहुः पादाभ्यमथ केशवः ॥3-128-6
पादक्षेपं नृपस्तस्माल्लब्ध्वा हंसो नृपोत्तम ।
ममार च नृपश्रेष्ठ केचिदेवं वदन्ति हि ॥3-128-7
अन्ये पातालमायातो भक्षितः पन्नगैरिति ।
अद्यापि नैव राजेन्द्र दृष्ट इत्यनुशुश्रुम ॥3-128-8
यथापूर्वं जगन्नाथो रथं समुपजग्मिवान् ।
हते तस्मिन्महाराज धर्मपुत्रो युधिष्ठिरः ॥3-128-9
अकरोद्राजसूयं च तव पूर्वपितामहः ।
यदि जीवेदसौ हंसः को नमस्यति तं क्रतुम् ॥3-128-10
स च सर्वास्त्रविन्नित्यं रुद्राल्लब्धवरः प्रभो ।
क्षणादेव महाराज वार्तेयं गामगाहत ॥3-128-11
हतो हंसो हतो हंसः कृष्णेन रिपुमर्दिना ।
जगुर्गन्धर्वपतयो देवलोके दिवानिशम् ॥3-128-12
कृष्णेन लोकनाथेन विष्णुना प्रभविष्णुना ।
यमुनाया ह्रदे घोरे हंसो निहत इत्यपि ॥3-128-13

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
हंसडिम्भकोपाख्याने हंसवधे
अष्टाविंशत्यधिकशततमोऽध्यायः