##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva Chapter 130 Yashoda and Nandagopa meet Krishna i-translated by G. Schaufelberger schaufel @ wanadoo.fr February 4 2009## Proof-read by K S Rmachandran, ramachandran_ksr @ yahoo.ca. If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com ---------------------------------------------------------------- atha त्रिंषदधिकशततमोऽध्यायः नन्दयशोदयोर्गोवर्धने श्रीकृष्णदर्शनम् वैशम्पायन उवाच यशोदा नन्दगोपश्च कृष्णदर्शनलालसौ । गोवर्धनगतं श्रुत्वा वासुदेवं सहाग्रजम् ॥3-130-1 नवनीतं च दधि च पायसं कृसरं तथा । वन्यम् पुष्पं महाराज मयूराङ्गदमेव च ॥3-130-2 बल्लवैरपरैः सार्धं गोपिभिश्च समन्ततः । जग्मतुः सहसा प्रीतौ गोवर्धनमथो नृप ॥3-130-3 क्वचिद्वृक्षे समासक्तं कृष्णं kR^iShNamR^igekSnaNaM | ददर्शतुर्महाबाहुं वासुदेवं सहाग्रजम् ॥3-130-4 प्रणेमतुः सुसंहृष्टौ तत्र दृष्ट्वा महाबलौ । दर्शयामासतुर्देवौ पायसानि महान्ति च ॥3-130-5 तात मातर्व्रजे गोष्ठे कुशलं वा स्वगोधनम् । अपि गावः क्षीरवत्यो वत्सा वत्सतराः पितः ॥3-130-6 अपि वा सुशुभं क्षीरमपि गावः सुशोभनाः । अपि वा दारका मातर्वत्सपालाः पिबन्ति च ॥3-130-7 बहूनि चापि दामानि कीलका अपि वा बहु । तृणानि बहुरूपाणि किं वा सन्ति पितः सदा ॥3-130-8 शकटानि सुगन्धीनि किं वा सन्ति पितर्ध्रुवम् । अपि गोप्यः पुत्रवत्यो दारकान्किमजीजनन् ॥3-130-9 घटाः किं बहवो मातरभिन्नाः सर्वतो व्रजे । किं गावः क्षीरमतुलं स्रवन्त्यहरहः पितः ॥3-130-10 हैयङ्गवीनं क्षीराणि दधि वा किमजीजनन् । गोधनं सर्वमेवेदं नीरोगं प्रतिपद्यते ॥3-130-11 नन्द उवाच सर्वमेतद्यदुश्रेष्ठ नीरोगं बहुशः प्रभो । कुशलं गोधनस्यैव सर्वकालेषु केशव ॥3-130-12 रक्षणात्तव देवेश सदा कुशलिनो वयम् । सगोधनाः सवत्साश्च नीरोगा इव केशव ॥3-130-13 एकमेव सदा दुःखं न त्वां द्रक्ष्यामि केशव । यदेतत्केवलं दुःखमिति धीः शीर्यते सदा ॥3-130-14 वैशम्पायन उवाच एवमादि विलप्यन्तं गच्छेत्याह स केशवः । यशोदां पुनराहेदं मातर्गच्छ गृहं प्रति ॥3-130-15 ये च त्वां कीर्तयिष्यन्ति ते च स्वर्गमवाप्नुयुः । ये केचित्त्वां नमस्यन्ति ते मे प्रियतराः सदा ॥3-130-16 मद्भक्ताः सर्वदा सन्तु गच्छेत्याह च तां हरिः । इत्युक्त्वा पितरौ देवो वासुदेवः सनातनः ॥3-130-17 गाढमालिङ्ग्य तौ प्रीतौ प्रेषयामास केशवः । यशोदा नन्दगोपश्च जग्मतुः स्वगृहं प्रति ॥3-130-18 ततः कृष्णो हृषीकेशो यादवैः सह वृष्णिभिः । गन्तुमैच्छत्तदा विष्णुः पुरीं द्वारवतीं किल ॥3-130-19 य एतच्छ्रुणुयान्नित्यं पठेद्वापि समाहितः । पुत्रवान्धनवांश्चैव अन्ते मोक्षं च गच्छति ॥3-130-20 इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि यशोदानन्दगोपबलभद्रकृष्णसमागमे त्रिंशदधिकशततमोऽध्यायः