##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 130 Yashoda  and  Nandagopa  meet  Krishna
i-translated by G. Schaufelberger schaufel @ wanadoo.fr
February 4 2009##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------


अथ त्रिंषदधिकशततमोऽध्यायः
नन्दयशोदयोर्गोवर्धने श्रीकृष्णदर्शनम्  


वैशम्पायन उवाच 

यशोदा नन्दगोपश्च कृष्णदर्शनलालसौ ।
गोवर्धनगतं श्रुत्वा वासुदेवं सहाग्रजम् ॥3-130-1
नवनीतं च दधि च पायसं कृसरं तथा	 |
वन्यम् पुष्पं महाराज मयूराङ्गदमेव च ॥3-130-2
बल्लवैरपरैः सार्धं गोपिभिश्च समन्ततः ।
जग्मतुः सहसा प्रीतौ गोवर्धनमथो नृप ॥3-130-3
क्वचिद्वृक्षे समासक्तं कृष्णं kR^iShNamR^igekSnaNaM |
ददर्शतुर्महाबाहुं वासुदेवं सहाग्रजम् ॥3-130-4
प्रणेमतुः सुसंहृष्टौ तत्र दृष्ट्वा महाबलौ ।
दर्शयामासतुर्देवौ पायसानि महान्ति च ॥3-130-5
तात मातर्व्रजे गोष्ठे कुशलं वा स्वगोधनम् ।
अपि गावः क्षीरवत्यो वत्सा वत्सतराः पितः ॥3-130-6
अपि वा सुशुभं क्षीरमपि गावः सुशोभनाः ।
अपि वा दारका मातर्वत्सपालाः पिबन्ति च ॥3-130-7
बहूनि चापि दामानि कीलका अपि वा बहु ।
तृणानि बहुरूपाणि किं वा सन्ति पितः सदा ॥3-130-8
शकटानि सुगन्धीनि किं वा सन्ति पितर्ध्रुवम् ।
अपि गोप्यः पुत्रवत्यो दारकान्किमजीजनन् ॥3-130-9
घटाः किं बहवो मातरभिन्नाः सर्वतो व्रजे ।
किं गावः क्षीरमतुलं स्रवन्त्यहरहः पितः ॥3-130-10
हैयङ्गवीनं क्षीराणि दधि वा किमजीजनन् ।
गोधनं सर्वमेवेदं नीरोगं प्रतिपद्यते ॥3-130-11

नन्द उवाच 

सर्वमेतद्यदुश्रेष्ठ नीरोगं बहुशः प्रभो ।
कुशलं गोधनस्यैव सर्वकालेषु केशव ॥3-130-12
रक्षणात्तव देवेश सदा कुशलिनो वयम् ।
सगोधनाः सवत्साश्च नीरोगा इव केशव ॥3-130-13
एकमेव सदा दुःखं न त्वां द्रक्ष्यामि केशव ।
यदेतत्केवलं दुःखमिति धीः शीर्यते सदा ॥3-130-14

वैशम्पायन उवाच 

एवमादि विलप्यन्तं गच्छेत्याह स केशवः ।
यशोदां पुनराहेदं मातर्गच्छ गृहं प्रति ॥3-130-15
ये च त्वां कीर्तयिष्यन्ति ते च स्वर्गमवाप्नुयुः ।
ये केचित्त्वां नमस्यन्ति ते मे प्रियतराः सदा ॥3-130-16
मद्भक्ताः सर्वदा सन्तु गच्छेत्याह च तां हरिः ।
इत्युक्त्वा पितरौ देवो वासुदेवः सनातनः ॥3-130-17
गाढमालिङ्ग्य तौ प्रीतौ प्रेषयामास केशवः ।
यशोदा नन्दगोपश्च जग्मतुः स्वगृहं प्रति ॥3-130-18
ततः कृष्णो हृषीकेशो यादवैः सह वृष्णिभिः ।
गन्तुमैच्छत्तदा विष्णुः पुरीं द्वारवतीं किल ॥3-130-19
य एतच्छ्रुणुयान्नित्यं पठेद्वापि समाहितः ।
पुत्रवान्धनवांश्चैव अन्ते मोक्षं च गच्छति ॥3-130-20

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
यशोदानन्दगोपबलभद्रकृष्णसमागमे 
त्रिंशदधिकशततमोऽध्यायः